"अन्तर्राष्ट्रीयीकरणस्य तरङ्गस्य अन्तर्गतः प्रभावः परिवर्तनश्च" ।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकदृष्ट्या अन्तर्राष्ट्रीयव्यापारस्य उल्लासपूर्णविकासेन देशानाम् आर्थिकसम्बन्धाः अधिकाधिकं समीपस्थाः अभवन् । बहुराष्ट्रीयकम्पनयः विश्वे उत्पादनविक्रयजालं नियोजितवन्तः, संसाधनानाम् इष्टतमविनियोगः च अपूर्वस्तरं प्राप्तवान् एतेन न केवलं विभिन्नेषु देशेषु आर्थिकवृद्धिः प्रवर्धते, अपितु उपभोक्तृभ्यः अधिकानि विकल्पानि, अधिकानि किफायतीनि उत्पादनानि च आनयन्ति । यथा, एप्पल्-संस्थायाः विश्वस्य अनेकेषु देशेषु अनुसंधानविकासकेन्द्राणि, उत्पादन-आधाराणि च स्थापितानि, तस्य उत्पादाः च सम्पूर्णे विश्वे उत्तमं विक्रीयन्ते, अन्तर्राष्ट्रीय-अर्थव्यवस्थायाः विशिष्टः प्रतिनिधिः भवति
परन्तु अन्तर्राष्ट्रीयकरणम् अपि कानिचन आव्हानानि आनयति । व्यापारसंरक्षणवादस्य उदयेन अन्तर्राष्ट्रीयव्यापारस्य उदारीकरणप्रक्रियायां छायापातः अभवत् । स्वस्य उद्योगानां रक्षणार्थं केचन देशाः शुल्कस्य आरोपणं, व्यापारबाधास्थापनम् इत्यादीनि उपायानि स्वीकृतवन्तः, येन व्यापारविवादाः निरन्तरं वर्धन्ते तदतिरिक्तं अन्तर्राष्ट्रीयवित्तीयविपण्येषु उतार-चढावः विविधदेशानां अर्थव्यवस्थासु अपि अनिश्चिततां जनयति ।
सांस्कृतिकक्षेत्रे अन्तर्राष्ट्रीयकरणं विभिन्नसंस्कृतीनां मध्ये आदानप्रदानं एकीकरणं च प्रवर्धयति । चलचित्रं, संगीतं, साहित्यं च इत्यादीनि सांस्कृतिकानि उत्पादनानि विश्वे प्रसारितानि सन्ति, येन जनानां आध्यात्मिकजीवनं समृद्धं भवति । विश्वे हॉलीवुड्-चलच्चित्रस्य लोकप्रियतायाः कारणात् विश्वे प्रेक्षकाः अमेरिकन-संस्कृतेः आकर्षणं अनुभवन्ति स्म; परन्तु तत्सहकालं संस्कृतिस्य अन्तर्राष्ट्रीयकरणेन सांस्कृतिकविग्रहस्य सांस्कृतिकपरिचयस्य च विषयाः अपि उत्थापिताः भवन्ति । वैश्वीकरणस्य प्रभावेण केचन पारम्परिकसंस्कृतयः क्रमेण न्यूनाः अभवन् स्थानीयसंस्कृतेः रक्षणं कथं वा उत्तराधिकारः च इति महत्त्वपूर्णः विषयः अभवत् ।
विज्ञानस्य प्रौद्योगिक्याः च अन्तर्राष्ट्रीयकरणेन मानवसमाजस्य प्रगतिः प्रवर्धिता अस्ति । अन्तर्जालस्य लोकप्रियतायाः कारणात् सूचनाः तत्क्षणमेव सम्पूर्णे विश्वे प्रसारयितुं शक्नुवन्ति, येन ज्ञानस्य प्रसारः, नवीनतायाः गतिः च त्वरिता भवति । कृत्रिमबुद्धिः जैवप्रौद्योगिकी इत्यादिषु अत्याधुनिकप्रौद्योगिकीषु अन्तर्राष्ट्रीयसहकार्यं मानवसंज्ञानस्य सीमां निरन्तरं भङ्गयति। परन्तु विज्ञानस्य प्रौद्योगिक्याः च अन्तर्राष्ट्रीयकरणेन केचन नैतिकाः कानूनी च विषयाः अपि आगताः, यथा जीनसम्पादनप्रौद्योगिक्याः अनुप्रयोगः, संजालसुरक्षा इत्यादयः, येषां नियमनार्थं अन्तर्राष्ट्रीयसमुदायेन संयुक्तरूपेण नियमाः निर्मातव्याः सन्ति
संक्षेपेण अन्तर्राष्ट्रीयीकरणं द्विधातुः खड्गः अस्ति, यः अवसरान् आव्हानान् च आनयति । अस्माभिः सक्रियरूपेण अन्तर्राष्ट्रीयकरणं मुक्तचित्तेन आलिंगनीयम्, तत्सहकालं सम्भाव्यजोखिमानां समस्यानां च सामना कर्तुं अन्तर्राष्ट्रीयीकरणस्य तरङ्गे उत्तमविकासं प्राप्तुं च स्वशक्तिं सुदृढं कर्तव्यम् |.