"सामाजिकपरिवर्तने भाषाघटना"।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मानवसञ्चारस्य महत्त्वपूर्णसाधनत्वेन भाषा निरन्तरं विकसिता परिवर्तनशीलश्च भवति । वैश्वीकरणस्य अस्मिन् युगे बहुभाषिकपरिवर्तनं अधिकाधिकं प्रचलति । यथा "रेट्रोग्रेड् लाइफ्" इत्यस्मिन् नायकः प्रोग्रामरतः डिलिवरी बॉय इत्यस्मै करियरं परिवर्तयति, तस्य सम्पर्कस्य वातावरणे, जनानां च प्रचण्डः परिवर्तनः अभवत् विभिन्नेषु कार्यपरिदृश्येषु भाषायाः उपयोगः आवश्यकताः च भिन्नाः भवन्ति । अन्तर्राष्ट्रीयसहकारिभिः सह संवादं कर्तुं नवीनतमं तकनीकीज्ञानं च ज्ञातुं प्रोग्रामर-जनानाम् व्यावसायिक-शब्दानां आङ्ग्लभाषायां च प्रवीणतायाः आवश्यकता भवितुम् अर्हति, यदा तु वितरण-कर्मचारिणः ग्राहकैः व्यापारिभिः सह प्रभावीरूपेण संवादं कर्तुं अधिकस्थानीयभाषाणां, सुलभ-अवगमन-अभिव्यक्तीनां च उपयोगं कुर्वन्ति एतेन करियरपरिवर्तनेन भाषावातावरणे ये परिवर्तनाः आगताः ते बहुभाषिकपरिवर्तनस्य स्थितिः किञ्चित्पर्यन्तं सदृशाः सन्ति ।

बहुभाषिकस्विचिंग् केवलं सरलभाषापरिवर्तनं न भवति, अपितु गहनतरसामाजिकसांस्कृतिकघटनानां प्रतिबिम्बं करोति। अन्तर्राष्ट्रीयकम्पनीयां विश्वस्य सहकारिभिः सह सहकार्यं कर्तुं कर्मचारिणां दिनभरि बहुधा भाषाणां मध्ये परिवर्तनस्य आवश्यकता भवितुम् अर्हति । एतेन न केवलं तेषां भाषाकौशलं उत्तमं भवति, अपितु भिन्नभाषानां पृष्ठतः संस्कृतिः, चिन्तनपद्धतिः च शीघ्रं अनुकूलतां प्राप्तुं आवश्यकम्। बहुभाषाणां मध्ये परिवर्तनस्य एषा क्षमता आधुनिककार्यक्षेत्रे महत्त्वपूर्णं कौशलं जातम् अस्ति ।

शिक्षाक्षेत्रे बहुभाषिकपरिवर्तनस्य अपि गहनः प्रभावः अभवत् । अन्तर्राष्ट्रीयविनिमयस्य वर्धमानेन आवृत्त्या अधिकाधिकाः विद्यालयाः बहुभाषिकपाठ्यक्रमं प्रदातुं आरभन्ते । यदा छात्राः स्वमातृभाषां शिक्षन्ते तदा ते अन्यभाषायाः अपि सम्पर्कं प्राप्नुवन्ति, शिक्षन्ति च । एतेन ते भविष्यविकासे अधिकं प्रतिस्पर्धां कुर्वन्ति, वैश्वीकरणीयसमाजस्य अनुकूलतां च अधिकतया समर्थाः भवन्ति । तत्सह बहुभाषिकशिक्षा छात्राणां पारसांस्कृतिकसञ्चारकौशलं सहिष्णुतायाः भावनां च संवर्धयितुं साहाय्यं करोति, येन ते भिन्नसंस्कृतीनां भेदं अवगन्तुं सम्मानयितुं च शक्नुवन्ति।

पर्यटन-उद्योगे बहुभाषिक-स्विचिंग् इत्येतत् अधिकं महत्त्वपूर्णम् अस्ति । विभिन्नदेशेभ्यः क्षेत्रेभ्यः च पर्यटकानाम् सेवायै भ्रमणमार्गदर्शकानां बहुभाषा वक्तुं आवश्यकता भवति । पर्यटनस्थलेषु पर्यटकानाम् आवश्यकतानां पूर्तये प्रायः बहुभाषासु चिह्नानि परिचयानि च भवन्ति । बहुभाषिकं स्विचिंग् वातावरणं पर्यटकानां कृते सुविधां प्रदाति, सांस्कृतिकविनिमयं प्रसारणं च प्रवर्धयति ।

परन्तु बहुभाषिकं परिवर्तनं सुलभं नास्ति, अपि च केचन आव्हानाः समस्याः च सन्ति । व्यक्तिनां कृते बहुभाषाणां शिक्षणाय, निपुणतायै च समयस्य ऊर्जायाः च महत्त्वपूर्णनिवेशः आवश्यकः भवति । तत्सह, बहुधा भाषापरिवर्तनस्य प्रक्रियायां भाषाभ्रमः, अशुद्धव्यञ्जना इत्यादयः समस्याः उत्पद्यन्ते । समाजस्य कृते बहुभाषिकवातावरणं भाषाणां मानकीकरणे सामान्यीकरणे च आव्हानानि जनयितुं शक्नोति, यत्र विभिन्नभाषाणां मध्ये अनुवादस्य गुणवत्ता विषमा भवति

एतासां समस्यानां अभावेऽपि बहुभाषिकपरिवर्तनस्य लाभः अद्यापि स्पष्टः अस्ति । अन्तर्राष्ट्रीयव्यापारस्य अर्थव्यवस्थायाश्च विकासं प्रवर्धयति, विभिन्नदेशानां क्षेत्राणां च मध्ये सांस्कृतिकविनिमयं सुदृढं करोति, व्यक्तिगतविकासाय अधिकानि अवसरानि च प्रदाति भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिं वैश्वीकरणस्य च अग्रे उन्नतिं कृत्वा बहुभाषिकस्विचिंग् अधिकं सामान्यं महत्त्वपूर्णं च भविष्यति। अस्माभिः एतस्याः प्रवृत्तेः सक्रियरूपेण सामना कर्तव्यः, अस्य विविधस्य जगतः अनुकूलतां प्राप्तुं अस्माकं भाषाकौशलस्य पारसांस्कृतिकसञ्चारकौशलस्य च निरन्तरं सुधारः करणीयः।

"Retrograde Life" इति चलच्चित्रं प्रति गत्वा यद्यपि बहुभाषा-परिवर्तनस्य दृश्यं प्रत्यक्षतया न दर्शयति तथापि अस्मान् चिन्तयितुं प्रेरयति यत् जनाः भिन्न-भिन्न-वातावरणेषु कथं अनुकूलतां प्राप्नुवन्ति, सामाजिक-परिवर्तनेषु परिवर्तनं च कुर्वन्ति भाषापरिवर्तनं वा करियरपरिवर्तनं वा, अस्माकं दृढं अनुकूलनक्षमता, निरन्तरशिक्षणस्य भावना च आवश्यकी अस्ति।

संक्षेपेण बहुभाषिकस्विचिंग् अद्यतनसामाजिकविकासस्य महत्त्वपूर्णं वैशिष्ट्यम् अस्ति, यत् अस्माकं कृते अवसरान्, आव्हानानि च आनयति। अस्माभिः सकारात्मकदृष्टिकोणेन तस्य अभिवादनं करणीयम्, तस्य लाभाय पूर्णं क्रीडां दातव्यं, व्यक्तिनां समाजस्य च विकासाय अधिकानि सम्भावनानि सृजितव्यानि।