चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयः, हुवावे नूहः तथा च विभिन्नतत्त्वानां पृष्ठतः भाषाघटना
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मानवसञ्चारस्य महत्त्वपूर्णं साधनं भाषायाः विविधपरिदृश्येषु विविधरूपाणि अनुप्रयोगाः च सन्ति । अद्यतनस्य वैश्वीकरणस्य युगे बहुभाषिकसञ्चारः अधिकाधिकं सामान्यः भवति यद्यपि उपरिष्टात् चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य वैज्ञानिकसंशोधनपरिणामैः सह प्रत्यक्षतया सम्बन्धः न दृश्यते तथापि हुवावे नूहस्य नवीनतायाः, प्रदर्शनस्य टेनिसक्रीडकाः इत्यादयः वस्तुतः अविच्छिन्नरूपेण सम्पर्कस्य विस्फुराः सन्ति ।
चीनस्य विज्ञानप्रौद्योगिकीविश्वविद्यालयं हुवावे नूहं च उदाहरणरूपेण गृहीत्वा तेषां वैज्ञानिकसंशोधनपरिणामानां प्रसारणं अन्तर्राष्ट्रीयस्तरस्य आदानप्रदानं च आवश्यकम्। अस्मिन् क्रमे बहुभाषिकतायाः प्रयोगः विशेषतया महत्त्वपूर्णः भवति । वैज्ञानिकसंशोधकाः न केवलं आङ्ग्लभाषा इत्यादिषु अन्तर्राष्ट्रीयभाषासु स्वस्य शोधपरिणामान् व्याख्यातुं शक्नुवन्ति, अपितु विभिन्नदेशेभ्यः क्षेत्रेभ्यः च सहकारिणां मतं संशयं च अवगन्तुं प्रतिक्रियां च दातुं शक्नुवन्ति। अस्य कृते सूचनायाः समीचीनसञ्चारं प्रभावीसञ्चारं च सुनिश्चित्य उत्तमबहुभाषा-स्विचिंग्-क्षमता आवश्यकी भवति ।
टेनिस्-क्रीडासु क्रीडकाः विश्वस्य सर्वेभ्यः भागेभ्यः आगच्छन्ति, भाषाणां विविधता च स्पष्टा भवति । प्रशिक्षकाणां क्रीडकानां च मध्ये निर्देशः, क्रीडकानां मध्ये संचारः, माध्यमैः प्रेक्षकैः च सह अन्तरक्रियाः च बहुभाषाः सम्मिलिताः भवितुम् अर्हन्ति । भाषां लचीलतया परिवर्तयितुं शक्नुवन् क्रीडकान् प्रतियोगितावातावरणे अधिकतया अनुकूलतां प्राप्तुं, नियमान् रणनीतिं च अवगन्तुं, दलस्य सदस्यैः सह निकटसहकार्यं च निर्वाहयितुं साहाय्यं करोति, तस्मात् तेषां प्रतियोगिताप्रदर्शने सुधारः भवति
कृत्रिमबुद्धिप्रतिमानानाम् विकासं दृष्ट्वा भाषासंसाधनं महत्त्वपूर्णः पक्षः अस्ति । आदर्शस्य बहुभाषासु पाठं अवगन्तुं जनयितुं च विकासकानां कृते विभिन्नभाषाणां व्याकरणिक-शब्दार्थ-लक्षणयोः गहनतायाः आवश्यकता वर्तते उदाहरणार्थं व्यावहारिकप्रयोगेषु बहुराष्ट्रीयकम्पनीनां ग्राहकसेवारोबोट् उपयोक्तुः भाषायाः अनुसारं स्विच् कर्तुं शक्नुवन्ति तथा च समीचीनसेवाः प्रदातुं शक्नुवन्ति।
व्यापकसामाजिकदृष्ट्या भाषाणां मध्ये परिवर्तनस्य क्षमता अपि व्यक्तिगतवृत्तिविकासाय सांस्कृतिकविनिमयाय च महत् महत्त्वपूर्णा अस्ति । अन्तर्राष्ट्रीयकम्पनीषु ये कर्मचारी बहुभाषासु प्रवीणाः सन्ति, कार्यकाले लचीलेन परिवर्तनं कर्तुं शक्नुवन्ति, ते प्रायः अधिकं प्रतिस्पर्धां कुर्वन्ति । ते विभिन्नदेशेभ्यः ग्राहकैः भागिनैः च सह प्रभावीरूपेण संवादं कर्तुं, व्यापारक्षेत्राणां विस्तारं कर्तुं, उद्यमस्य कृते अधिकं मूल्यं निर्मातुं च शक्नुवन्ति ।
तत्सह बहुभाषिकस्विचिंग् इत्यनेन विभिन्नसंस्कृतीनां मध्ये संचारं एकीकरणं च प्रवर्धयति । यदा जनाः बहुभाषासु स्वविचारं भावनां च व्यक्तुं शक्नुवन्ति तदा अन्यसंस्कृतीनां अधिकतया अवगन्तुं सम्मानं च कर्तुं शक्नुवन्ति, सांस्कृतिकबाधाः निवारयितुं शक्नुवन्ति, परस्परं अवगमनं विश्वासं च वर्धयितुं शक्नुवन्ति
परन्तु बहुभाषा-स्विचिंग्-क्षमता उत्तमं भवितुं न सुकरम् । एतदर्थं दीर्घकालं यावत् अध्ययनस्य अभ्यासस्य च आवश्यकता वर्तते, न केवलं भाषायाः मूलभूतज्ञानं यथा शब्दावली, व्याकरणं, उच्चारणं च निपुणतां प्राप्तुं, अपितु भिन्नभाषानां पृष्ठतः सांस्कृतिकपृष्ठभूमिं, चिन्तनपद्धतिं च अवगन्तुम्। तत्सह भाषावातावरणस्य निर्माणं, शिक्षणसम्पदां प्राप्तिः च महत्त्वपूर्णा अस्ति ।
शिक्षाक्षेत्रस्य कृते छात्राणां बहुभाषिकस्विचिंग् क्षमतायाः संवर्धनं महत्त्वपूर्णेषु शिक्षणलक्ष्येषु अन्यतमं भवेत्। छात्राणां कृते उत्तमं भाषाशिक्षणवातावरणं निर्मातुं विद्यालयाः अधिकानि बहुभाषिकपाठ्यक्रमाः, संचारक्रियाकलापाः च प्रदातुं शक्नुवन्ति। तदतिरिक्तं आधुनिकप्रौद्योगिकीसाधनानाम् उपयोगेन, यथा ऑनलाइन-शिक्षण-मञ्चाः, भाषा-शिक्षण-सॉफ्टवेयर् च, छात्राणां कृते अधिक-सुलभ-कुशल-शिक्षण-पद्धतयः अपि प्रदातुं शक्नुवन्ति
संक्षेपेण, यद्यपि चीनस्य विज्ञान-प्रौद्योगिकी-विश्वविद्यालयस्य, हुवावे-नोहस्य, टेनिस-क्रीडायाः, कृत्रिम-बुद्धि-प्रतिमानस्य च वैज्ञानिक-प्रौद्योगिकी-उपार्जनाः बहुभाषिक-स्विचिंग्-सम्बद्धाः प्रत्यक्षतया सम्बद्धाः न प्रतीयन्ते, तथापि गहन-अन्वेषणेन बहुभाषिक-स्विचिंग्-क्षमतायाः ज्ञायते एतेषु क्षेत्रेषु सामाजिकजीवनस्य सर्वेषु पक्षेषु च महत्त्वपूर्णां भूमिकां निर्वहति। अस्माभिः बहुभाषिक-स्विचिंग्-क्षमतानां संवर्धनं प्रति ध्यानं दातव्यं यत् अस्मिन् वर्धमान-विविध-वैश्विक-जगति अधिकतया अनुकूलतां प्राप्नुमः |.