प्रथमा बीजिंग-झेजियांग प्रतिभा १०० सभा वैश्विकदृष्टेः एकीकरणं च

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणयुगे सूचनाप्रौद्योगिक्याः प्रतिभानां च प्रवाहः अधिकाधिकं प्रचलति । १०० जनानां बीजिंग-झेजियाङ्ग-प्रतिभा-समागमस्य आयोजनेन विश्वस्य सर्वेभ्यः अभिजातवर्गेभ्यः आदान-प्रदानस्य, सहकार्यस्य च मञ्चः प्राप्यते । एषः आदानप्रदानः न केवलं घरेलुप्रदेशानां मध्ये समन्वितविकासं प्रवर्धयति, अपितु अन्तर्राष्ट्रीयकरणस्य प्रवृत्तिं किञ्चित्पर्यन्तं प्रतिध्वनयति ।

प्रतिभादृष्ट्या सम्मेलने भागं गृह्णन्तः अभिजातवर्गस्य व्यापकदृष्टिः समृद्धः अनुभवः च भवति । ते अन्तर्राष्ट्रीयपरियोजनासु भागं गृहीतवन्तः स्यात्, अथवा ते अत्याधुनिकान् अन्तर्राष्ट्रीयप्रौद्योगिकीविकासान् उद्योगप्रवृत्तान् च अवगच्छन्ति स्यात्। अस्मिन् सम्मेलने तेषां आदानप्रदानं टकरावं च अन्तर्राष्ट्रीयप्रभावयुक्तानां नवीनविचारानाम्, सहकार्यप्रतिमानानाञ्च जन्म दातुं शक्नोति ।

तकनीकीदृष्ट्या शिक्षाविद याङ्ग हुआयोङ्ग इत्यनेन उल्लिखितं कृत्रिमबुद्धिसशक्तिकरणस्य उच्चस्तरीयं क्षेत्रं स्वयं वैश्विकवैज्ञानिकप्रौद्योगिकीविकासस्य उष्णस्थानेषु अन्यतमम् अस्ति अस्मिन् क्षेत्रे अनुसन्धानं अनुप्रयोगं च प्रायः उन्नत-अन्तर्राष्ट्रीय-अनुभवात् शिक्षणस्य आवश्यकता भवति, तत्सह, चीनस्य नवीनता-परिणामान् विश्वे प्रदर्शयितुं अवसराः अपि सन्ति

तदतिरिक्तं सम्मेलनेन उत्पन्नाः सहकार्यस्य अभिप्रायाः परियोजनाश्च अन्तर्राष्ट्रीयपुञ्जस्य प्रौद्योगिक्याः च सहभागिताम् आकर्षयितुं शक्नुवन्ति। एतेन घरेलुसम्बद्धानां उद्योगानां अन्तर्राष्ट्रीयविपण्यस्य च सम्बन्धः अधिकं प्रवर्धितः भविष्यति, अन्तर्राष्ट्रीयकरणस्य प्रक्रिया च त्वरिता भविष्यति।

संक्षेपेण, यद्यपि प्रथमा बीजिंग-झेजियांग-प्रतिभा-समागमः १०० चीनदेशे आधारितः अस्ति तथापि तया प्रेरितः चिन्तनः, आदान-प्रदानं, सहकार्यं च अन्तर्राष्ट्रीय-प्रवृत्त्या सह अनवधानेन मिश्रितम्, येन भविष्यस्य विकासाय व्यापकं दृष्टिकोणं उद्घाटितम् |.