"यन्त्रानुवादः गूगलस्य हेरस्य च लज्जाजनकः उलटः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
Her इत्यस्य गूगलसंस्करणेन अनुवादकार्यं सफलतया सम्पन्नं कर्तुं त्रीणि प्रयासाः कृताः, दूरभाषाणि च परिवर्तितानि, यदा तु नेटिजन्स् कृते तत् हस्तचलितरूपेण कर्तुं केवलं १० सेकेण्ड् यावत् समयः अभवत् एषः तीव्रविपरीतता अस्मान् यन्त्रानुवादस्य विश्वसनीयतां कार्यक्षमतां च प्रश्नं कर्तुं बाध्यते ।
तकनीकीदृष्ट्या यन्त्रानुवादः जटिल-एल्गोरिदम्-इत्यस्य, बृहत्-मात्रायां दत्तांश-प्रशिक्षणस्य च उपरि निर्भरं भवति । परन्तु केषुचित् विशिष्टेषु परिस्थितिषु अर्थशास्त्रं सन्दर्भं च सम्यक् अवगन्तुं न शक्नोति, यस्य परिणामेण अशुद्धाः अनुचिताः वा अनुवादाः भवन्ति यथा, यन्त्रानुवादस्य प्रायः सांस्कृतिकार्थैः, रूपकैः वा व्यावसायिकपदैः सह सामग्रीं सम्यक् ग्रहीतुं कठिनं भवति ।
मोबाईल-प्रचालन-प्रणालीनां दृष्ट्या, भवेत् तत् IOS अथवा Android, Her इत्यस्य Google-संस्करणस्य कार्यक्षमता सन्तोषजनकं नास्ति । एतेन इदमपि प्रतिबिम्बितम् यत् भिन्न-भिन्न-प्रचालन-प्रणालीषु यन्त्र-अनुवाद-सॉफ्टवेयरस्य भिन्न-भिन्न-संगतता, समर्थनं च भवितुम् अर्हति ।
व्यक्तिगतप्रयोक्तृणां कृते यन्त्रानुवादे अशुद्धिः बहु असुविधां जनयितुं शक्नोति । यथा, कार्ये अशुद्धानुवादेन महत्त्वपूर्णदस्तावेजानां दुर्बोधता भवितुम् अर्हति, ज्ञानस्य प्राप्तिः, अवगमनं च प्रभावितं कर्तुं शक्नोति;
समाजस्य कृते यन्त्रानुवादस्य गुणवत्ता संचारबाधाः अपि जनयितुं शक्नोति, विशेषतः अद्यत्वे यदा पारसांस्कृतिकविनिमयः अधिकाधिकं भवति
परन्तु केवलम् अस्याः रोल-ओवर-घटनायाः कारणात् यन्त्र-अनुवादस्य मूल्यं वयं सम्पूर्णतया अङ्गीकुर्वितुं न शक्नुमः । अद्यापि यन्त्रानुवादस्य लाभः अस्ति यत् सः सामान्यपाठस्य बृहत् परिमाणं संसाधयन् कुशलं द्रुतं च भवति । एतत् जनान् प्रारम्भिकं सन्दर्भं दातुं शक्नोति, समयस्य ऊर्जायाः च रक्षणं कर्तुं शक्नोति ।
यन्त्रानुवादस्य गुणवत्तां सुधारयितुम् प्रौद्योगिकीविकासकाः एल्गोरिदम्स् इत्यस्य निरन्तरं सुधारं कर्तुं, आँकडानां विविधतां गुणवत्तां च वर्धयितुं आवश्यकाः सन्ति । तत्सह यन्त्रानुवादस्य उपयोगं कुर्वन् उपयोक्तारः अपि किञ्चित् सावधानतां, निर्णयं च स्थापयितव्याः, तस्य परिणामेषु पूर्णतया अवलम्बितुं न शक्नुवन्ति
संक्षेपेण गूगलस्य Her इत्यस्य संस्करणस्य प्रमुखः पलटनेन यन्त्रानुवादक्षेत्रस्य कृते जागरणं ध्वनितम्। अस्माभिः न केवलं यन्त्रानुवादस्य क्षमतां द्रष्टव्या, अपितु तस्य वर्तमानदोषाणां विषये स्पष्टतया अवगताः भवेयुः, तस्य निरन्तरविकासस्य सुधारस्य च संयुक्तरूपेण प्रवर्धनं कर्तव्यम्।