कृत्रिमबुद्धिविकासः प्रथमस्तरीयनगरानां परिवर्तनस्य सक्रियः अनुसरणं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सारांशः - १.प्रथमस्तरीयनगरेषु कृत्रिमबुद्धेः विकासे बहु परिश्रमः कृतः अस्ति ।
कृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगव्याप्तिः चिकित्सास्वास्थ्यात् वित्तीयसेवापर्यन्तं, बुद्धिमान् निर्माणात् बुद्धिमान् परिवहनपर्यन्तं विस्तारं प्राप्नोति, तस्य प्रभावः च अधिकाधिकं महत्त्वपूर्णः अस्ति चिकित्साक्षेत्रे कृत्रिमबुद्धिसहायतायुक्तानि निदानप्रणाल्याः शीघ्रं सटीकतया च रोगीणां स्थितिं विश्लेषितुं शक्यते, वैद्येभ्यः च शक्तिशाली सन्दर्भः प्रदातुं शक्यते वित्तीयसेवासु बुद्धिमान् जोखिममूल्यांकनप्रतिमानाः विपण्यजोखिमानां अधिकसटीकरूपेण पूर्वानुमानं कर्तुं शक्नुवन्ति ।सारांशः - १.अनेकक्षेत्रेषु कृत्रिमबुद्धेः महती भूमिका अस्ति ।
मम देशस्य राजनैतिक-सांस्कृतिक-प्रौद्योगिकी-नवीनीकरणकेन्द्रत्वेन बीजिंग-नगरे वैज्ञानिक-संशोधन-संसाधनाः, उच्च-स्तरीय-प्रतिभाः च प्रचुराः सन्ति । विश्वविद्यालयानाम् वैज्ञानिकसंशोधनसंस्थानां च कृत्रिमबुद्धिसंशोधनार्थं प्रोत्साहयितुं सर्वकारेण समर्थननीतीनां श्रृङ्खला प्रवर्तिता, अनेकेषां सुप्रसिद्धानां घरेलुविदेशीयकम्पनीनां अनुसंधानविकासकेन्द्राणां स्थापनां च आकर्षितवती अस्ति झोङ्गगुआकुन् विज्ञान-प्रौद्योगिकी-उद्यानं कृत्रिम-बुद्धि-नवीनीकरणस्य महत्त्वपूर्णं आधारं जातम्, अत्र बहवः नवीन-कम्पनयः समृद्धाः सन्ति ।सारांशः - १.बीजिंग-नगरं स्वस्य संसाधन-नीति-लाभैः सह कृत्रिम-बुद्धेः विकासस्य नेतृत्वं करोति ।
अन्तर्राष्ट्रीयमहानगरत्वेन आर्थिकवित्तीयकेन्द्रत्वेन च शङ्घाई-नगरस्य मुक्तनवीनवातावरणं, औद्योगिकमूलं च सुदृढं वर्तते । कृत्रिमबुद्धेः क्षेत्रे शङ्घाई-नगरं उद्योग-विश्वविद्यालय-संशोधन-सहकार्यं सक्रियरूपेण प्रवर्धयति तथा च घरेलु-विदेशीय-उद्यमैः सह आदान-प्रदानं सहकार्यं च सुदृढं करोति तस्मिन् एव काले शङ्घाई-नगरं कृत्रिमबुद्धिप्रौद्योगिक्याः विकासाय दृढं समर्थनं प्रदातुं दत्तांशसंसाधनानाम् एकीकरणे उपयोगे च केन्द्रितम् अस्तिसारांशः - १.शङ्घाई कृत्रिमबुद्धेः विकासाय मुक्तवातावरणे औद्योगिकमूले च अवलम्बते ।
शेन्झेन्-कम्पनी स्वस्य दृढ-नवीन-क्षमतायाः उन्नत-निर्माण-आधारस्य च सह कृत्रिम-बुद्धि-हार्डवेयर-निर्माणे उत्तमं प्रदर्शनं कृतवती अस्ति । अनेकाः प्रौद्योगिकीकम्पनयः कृत्रिमबुद्धेः अनुप्रयोगाय ठोसहार्डवेयरसमर्थनं प्रदातुं स्मार्टचिप्स्, सेंसर इत्यादीनां मूलप्रौद्योगिकीनां अनुसंधानविकासस्य उत्पादनस्य च विषये केन्द्रीभवन्ति तदतिरिक्तं शेन्झेन् अपि सक्रियरूपेण कृत्रिमबुद्धि-उद्योगस्य पारिस्थितिकशृङ्खलायाः निर्माणं कुर्वन् अस्ति यत् अपस्ट्रीम-डाउनस्ट्रीम-कम्पनयः एकत्रितुं आकर्षयन्ति ।सारांशः - १.शेन्झेन् कृत्रिमबुद्धि-हार्डवेयरस्य विकासाय समर्थनार्थं स्वस्य नवीनतायाः निर्माणस्य च लाभस्य लाभं लभते ।
एतेषां प्रथमस्तरीयनगरानां सक्रिय-अन्वेषणेन विकासेन च न केवलं मम देशस्य कृत्रिम-बुद्धि-उद्योगस्य उदयस्य आधारः स्थापितः, अपितु वैश्विक-कृत्रिम-बुद्धि-प्रौद्योगिक्याः विकासे अपि योगदानं कृतम् |. तत्सह तेषां अनुभवाः परिणामाः च अन्येषां नगरानां कृते अपि सन्दर्भं ददति । परन्तु कृत्रिमबुद्धेः द्रुतविकासप्रक्रियायां तस्य समक्षं केषाञ्चन आव्हानानां समस्यानां च सामना भवति । यथा, दत्तांशगोपनीयतासंरक्षणं, नैतिकनैतिकविषयाणि, तकनीकीप्रतिभानां अभावः इत्यादयः। एतासां समस्यानां समाधानं कथं करणीयम्, कृत्रिमबुद्धेः स्थायिविकासः कथं भवति इति अस्माकं समक्षं महत्त्वपूर्णः विषयः अस्ति ।सारांशः - १.प्रथमस्तरीयनगरेषु कृत्रिमबुद्धेः विकासे बहवः आव्हानाः सन्ति ।
दत्तांशगोपनीयतासंरक्षणस्य समस्यायाः समाधानार्थं कानूनविनियमानाम् स्थापनां सुधारणं च, पर्यवेक्षणं सुदृढं कर्तुं, आँकडानां संग्रहणं, उपयोगः, भण्डारणं च कानूनी, अनुरूपं च भवति इति सुनिश्चितं कर्तुं आवश्यकम् तत्सह, उद्यमाः आत्म-अनुशासनस्य विषये अपि स्वस्य जागरूकतां वर्धयितुं, उपयोक्तृदत्तांशस्य सुरक्षां सुनिश्चित्य प्रभावी तान्त्रिकसाधनं स्वीकुर्वन्तुसारांशः - १.दत्तांशगोपनीयतां सुनिश्चित्य कानूनविधानं तथा निगमस्य आत्म-अनुशासनं च सुधारयितुम्।
नैतिक-नैतिक-विषया अपि एतादृशाः पक्षाः सन्ति येषां उपेक्षा कृत्रिमबुद्धेः विकासे कर्तुं न शक्यते । यथा नैतिकदुविधानां सम्मुखे स्वयमेव चालितानां कारानाम् निर्णयः, कृत्रिमबुद्धि-अल्गोरिदम् इत्यादिषु सम्भाव्यपक्षपाताः इत्यादयः अस्माभिः प्रौद्योगिकीसंशोधनविकासप्रक्रियायां नैतिकनैतिककारकाणां पूर्णतया विचारः करणीयः, तदनुरूपमार्गदर्शिकाः, मानदण्डाः च निर्मातव्याः।सारांशः - १.नैतिकं नैतिकं च कारकं विचार्य प्रासंगिकमार्गदर्शिकानां विकासं कुर्वन्तु।
तकनीकीप्रतिभानां अभावः कृत्रिमबुद्धेः विकासं प्रतिबन्धयन्तः प्रमुखकारकेषु अन्यतमः अस्ति । एतस्याः समस्यायाः समाधानार्थं शिक्षाप्रशिक्षणव्यवस्थानां निर्माणं सुदृढं कर्तुं, अन्तरविषयज्ञानं व्यावहारिकक्षमता च अधिकप्रतिभानां संवर्धनं च आवश्यकम्। तस्मिन् एव काले अस्माभिः प्रतिभापरिचयनीतीनां अनुकूलनं करणीयम्, अस्माकं देशस्य कृत्रिमबुद्धि-उद्योगे सम्मिलितुं विश्वस्य उत्कृष्टप्रतिभानां आकर्षणं च करणीयम् |.सारांशः - १.प्रतिभायाः अभावस्य समाधानार्थं प्रतिभाप्रशिक्षणं परिचयं च सुदृढं कुर्वन्तु।
संक्षेपेण, कृत्रिमबुद्धेः क्षेत्रे बीजिंग-शङ्घाई-शेन्झेन्-देशयोः प्रतिनिधित्वेन प्रथमस्तरीयनगरानां सक्रिय-अन्वेषण-विकासेन अस्मान् आशा-चुनौत्यैः परिपूर्णं चित्रं दर्शितम् |. अस्माभिः तस्य अनुभवात् पूर्णतया शिक्षितव्यं, कृत्रिमबुद्धिप्रौद्योगिक्याः प्रगतिः, अनुप्रयोगः च संयुक्तरूपेण प्रवर्धनीया, मानवसमाजस्य कृते उत्तमं भविष्यं च निर्मातव्यम् |.सारांशः - १.प्रथमस्तरीयनगराणि कृत्रिमबुद्धेः विकासाय आशां चुनौतीं च आनयन्ति, तेषां संयुक्तरूपेण प्रचारस्य आवश्यकता वर्तते।