गूगलस्य न्यासविरोधी प्रकरणस्य हानिः भविष्यविकासप्रवृत्तयः च : अन्तर्राष्ट्रीयदृष्ट्या परीक्षा
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणस्य अर्थः अस्ति यत् कम्पनीभिः वैश्विकस्तरस्य स्पर्धा, सहकार्यं च करणीयम् । विश्वप्रसिद्धः प्रौद्योगिकीविशालकायः इति नाम्ना गूगलस्य सम्पूर्णे विश्वे कार्याणि सन्ति । परन्तु अस्य न्यासविरोधी प्रकरणस्य पराजयः अन्तर्राष्ट्रीयविपण्ये गूगलस्य स्थितिं प्रतिबिम्बं च प्रमुखः आघातः भविष्यति इति न संशयः। अन्तर्राष्ट्रीयव्यापारक्षेत्रे विश्वसनीयता अनुपालनं च उद्यमस्य पदस्थापनस्य आधारशिलाः भवन्ति । गूगलस्य पराजयेन अन्ये देशाः क्षेत्राणि च तस्य पर्यवेक्षणं कठिनं कर्तुं शक्नुवन्ति, अतः वैश्विकरूपेण तस्य व्यापारविस्तारः विपण्यभागः च प्रभावितः भवितुम् अर्हति
अन्तर्राष्ट्रीयप्रतियोगितायाः दृष्ट्या गूगलस्य प्रतियोगिनः एतत् अवसरं गृहीत्वा, सम्बन्धितक्षेत्रेषु निवेशं विकासं च वर्धयितुं, अन्तर्राष्ट्रीयविपण्यस्य बृहत्तरं भागं प्राप्तुं प्रयतन्ते च एतेन प्रौद्योगिकीप्रतिस्पर्धायाः नूतना तरङ्गः प्रवर्तयितुं शक्यते तथा च सम्पूर्णः उद्योगः नवीनतायाः परिवर्तनस्य च गतिं त्वरयितुं प्रेरयितुं शक्नोति। अन्येषां कम्पनीनां कृते अपि एषा महत्त्वपूर्णा चेतावनी अस्ति, यत्र तेषां स्मरणं भवति यत् ते स्थानीयकायदानानां नियमानाञ्च पालनम् कुर्वन्तु तथा च अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां निष्पक्षप्रतिस्पर्धायाः विषये ध्यानं ददतु येन समानानि कष्टानि परिहरन्ति।
अपरपक्षे अन्तर्राष्ट्रीयकरणस्य अपि अर्थः अस्ति यत् कम्पनीभिः विभिन्नेषु देशेषु क्षेत्रेषु च सांस्कृतिकनीतिविपणनभेदानाम् सामना करणीयः । एतेषां भेदानाम् अनुकूलनं प्रतिक्रियां च कर्तुं गूगलस्य रणनीतिः क्षमता च अन्तर्राष्ट्रीयविपण्येषु तस्य कार्यक्षमतां प्रत्यक्षतया प्रभावितं करिष्यति। अस्य न्यासविरोधी प्रकरणस्य असफलता कतिपयेषु क्षेत्रेषु गूगलस्य विपण्यरणनीतिषु न्यूनतां प्रतिबिम्बयितुं शक्नोति तथा च स्थानीयनीतिवातावरणस्य प्रतिस्पर्धापरिदृश्यस्य च पूर्णविचारं न कर्तुं शक्नोति। अन्येषां कम्पनीनां कृते एषः बहुमूल्यः पाठः अस्ति ये अन्तर्राष्ट्रीयं गच्छन्ति, येन ते स्थानीयकरणरणनीतिषु अधिकं ध्यानं दातुं प्रेरिताः सन्ति तथा च स्थानीयबाजारे उत्तमरीत्या एकीकृत्य स्थानीयसरकारैः कम्पनीभिः सह सहकार्यं सुदृढं कुर्वन्ति।
तदतिरिक्तं अन्तर्राष्ट्रीयकरणे प्रतिभानां प्रवाहः, प्रौद्योगिक्याः आदानप्रदानं च अन्तर्भवति । गूगलस्य बहवः उत्कृष्टाः तकनीकीप्रतिभाः नवीनाः उपलब्धयः च सन्ति, परन्तु न्यासविरोधीप्रकरणानाम् दबावेन मस्तिष्कस्य निष्कासनं प्रौद्योगिकीस्थापनं च भवितुम् अर्हति एतेन न केवलं गूगलस्य स्वस्य विकासः प्रभावितः भविष्यति, अपितु वैश्विकप्रौद्योगिकी-उद्योगस्य प्रतिभासंरचनायां प्रौद्योगिकी-नवीनीकरणे च निश्चितः प्रभावः भवितुम् अर्हति अन्येषु देशेषु क्षेत्रेषु च कम्पनयः गूगलस्य प्रतिभां आकर्षयितुं प्रासंगिकप्रौद्योगिकीनां प्राप्त्यर्थं स्वस्य प्रतिस्पर्धां वर्धयितुं अवसरं स्वीकुर्वन्ति।
संक्षेपेण गूगलस्य न्यासविरोधी प्रकरणस्य पराजयः अन्तर्राष्ट्रीयदृष्ट्या दृष्ट्वा अस्मान् निगमविकासः, विपण्यप्रतिस्पर्धा, नीतयः नियमाः च, प्रतिभाप्रौद्योगिक्याः इत्यादीनां विषये बहवः विचाराः प्रदाति। भविष्यस्य निगमविकासस्य उद्योगप्रवृत्तीनां च कृते अस्माभिः अस्मात् पाठं ग्रहीतुं आवश्यकं, अन्तर्राष्ट्रीयकरणप्रक्रियायाः अधिकसदृढतया स्थायिरूपेण च प्रचारः करणीयः।