गूगलस्य एण्ड्रॉयड्-विनिवेशस्य पृष्ठतः वैश्विकः उद्योगः परिवर्तते
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकमोबाइलयन्त्रविपण्ये एण्ड्रॉयड् महत्त्वपूर्णां भूमिकां निर्वहति, एतत् विनिवेशं च विपण्यभागस्य पुनर्वितरणं जनयितुं शक्नोति । एनविडिया, माइक्रोसॉफ्ट इत्यादयः प्रतियोगिनः स्वव्यापारस्य विस्तारार्थं एतत् अवसरं स्वीकुर्वन्ति ।
अधिकस्थूलदृष्ट्या एषा घटना अन्तर्राष्ट्रीयकरणस्य प्रवृत्त्या सह निकटतया सम्बद्धा अस्ति । अद्यतनवैश्वीकरणीयजगति प्रौद्योगिकीकम्पनीनां निर्णयनिर्माणं केवलं स्थानीयक्षेत्रे एव सीमितं नास्ति, अपितु अन्तर्राष्ट्रीयबाजाराणां, नीतीनां, प्रतिस्पर्धात्मकवातावरणानां च बहुप्रभावानाम् अधीनम् अस्ति
अन्तर्राष्ट्रीयप्रौद्योगिकीसहकार्यं प्रतिस्पर्धा च अधिकाधिकं प्रचलति, सर्वे देशाः विज्ञानप्रौद्योगिक्याः क्षेत्रे स्वस्य प्रतिस्पर्धां सुधारयितुम् प्रयतन्ते अन्तर्राष्ट्रीयकरणेन संसाधनानाम् इष्टतमं आवंटनं जातम्, प्रौद्योगिक्याः प्रसारं नवीनतां च प्रवर्धितम् ।
तथापि अन्तर्राष्ट्रीयीकरणं आव्हानानि अपि आनयति । विभिन्नेषु देशेषु क्षेत्रेषु च नियमाः, सांस्कृतिकभेदाः च इत्यादयः कारकाः उद्यमानाम् सीमापारविकासे बाधां जनयितुं शक्नुवन्ति । गूगलेन एण्ड्रॉयड् विनिवेशस्य प्रसङ्गे अमेरिकीन्यायविभागस्य हस्तक्षेपः एकं विशिष्टं उदाहरणम् अस्ति ।
अन्येषां कम्पनीनां कृते अन्तर्राष्ट्रीयकरणस्य तरङ्गे पदस्थापनार्थं तेषां दृढं तकनीकीबलं भवितुमर्हति, भिन्न-भिन्न-विपण्य-वातावरणेषु अनुकूलतां प्राप्तुं क्षमता च भवितुमर्हति तत्सह अन्तर्राष्ट्रीयसहकार्यं सुदृढं करणं वैश्विकचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां च स्थायिविकासस्य महत्त्वपूर्णः उपायः अस्ति ।
संक्षेपेण, गूगलस्य एण्ड्रॉयड्-विनिवेशस्य घटना प्रौद्योगिकीक्षेत्रे अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां महत्त्वपूर्णः नोडः अस्ति यत् अस्माभिः अन्तर्राष्ट्रीयकरणेन आनयन्तः अवसराः, आव्हानाः च पूर्णतया अवगन्तुं, तेषां प्रति सक्रियरूपेण प्रतिक्रियां दातुं च आवश्यकम् उद्योग।