एप्पल्, गूगल इत्यादीनां प्रौद्योगिकीविशालानां स्पर्धायां वैश्विकदृष्टिः नवीनतायाः तरङ्गः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एप्पल् स्वस्य अद्वितीयविन्यासेन, बन्दपारिस्थितिकीतन्त्रेण च विपण्यां महत्त्वपूर्णं स्थानं धारयति । गूगलस्य अपि प्रबलं तकनीकीबलं, मुक्तं एण्ड्रॉयड्-मञ्चं च विशालः उपयोक्तृ-आधारः अस्ति ।
द्वयोः कम्पनीयोः मध्ये स्पर्धा न केवलं उत्पादस्तरस्य प्रतिबिम्बं भवति, अपितु अनुप्रयोगविकासः, वित्तीयविवरणप्रदर्शनम् इत्यादिषु पक्षेषु अपि विस्तृतं भवति अन्यः प्रौद्योगिकीविशालकायः इति नाम्ना माइक्रोसॉफ्ट अपि निरन्तरं नूतनानां व्यापारक्षेत्राणां अन्वेषणं कुर्वन् अस्ति, अस्याः स्पर्धायाः भागं प्राप्तुं प्रयतते ।
वैश्विकदृष्ट्या प्रौद्योगिकीकम्पनीनां मध्ये स्पर्धा केवलं कस्मिंश्चित् प्रदेशे वा देशे वा सीमितं न भवति । तेषां कृते यथार्थतया अन्तर्राष्ट्रीयविकासं प्राप्तुं उपयोक्तृआवश्यकता, सांस्कृतिकभेदाः, विभिन्नेषु देशेषु क्षेत्रेषु च नियमाः, नियमाः च इत्यादीनां कारकानाम् विचारः करणीयः। अस्मिन् क्रमे प्रौद्योगिकी नवीनता एव कुञ्जी अस्ति । नवीन-उत्पादानाम् सेवानां च निरन्तरं प्रक्षेपणं कृत्वा एव वयं तीव्र-विपण्य-प्रतिस्पर्धायां अजेयः भवितुम् अर्हति |
यथा, एआइ प्रौद्योगिक्याः अनुप्रयोगः मोबाईलफोन-उद्योगे महत्त्वपूर्णा विकासदिशा अभवत् । गूगलेन विमोचितः एआइ-फोनः प्रौद्योगिकी-नवीनीकरणस्य साहसिकः प्रयासः अस्ति । एप्पल् अपि स्वस्य उत्पादानाम् प्रतिस्पर्धां वर्धयितुं एआइ-प्रौद्योगिक्याः अनुसन्धानं, अनुप्रयोगं च निरन्तरं सुदृढं कुर्वन् अस्ति ।
अन्तर्राष्ट्रीयकरणस्य सन्दर्भे उद्यमानाम् वित्तीयलेखाकार्यं अधिकं जटिलं महत्त्वपूर्णं च जातम् । विभिन्नेषु देशेषु क्षेत्रेषु च करनीतीः, विनिमयदरस्य उतार-चढावः इत्यादयः कारकाः उद्यमानाम् वित्तीयस्थितौ प्रभावं जनयिष्यन्ति। अतः अन्तर्राष्ट्रीयकरणेन आनयितानां आव्हानानां सामना कर्तुं उद्यमानाम् एकं सम्पूर्णं वित्तीयलेखाव्यवस्थां स्थापयितुं आवश्यकता वर्तते।
तदतिरिक्तं कम्पनीभिः सामाजिकदायित्वस्य, स्थायिविकासस्य च विषये अपि ध्यानं दातव्यम् । वैश्वीकरणस्य प्रक्रियायां उद्यमानाम् व्यवहारः न केवलं स्वस्य प्रतिबिम्बं प्रतिष्ठां च प्रभावितं करिष्यति, अपितु सम्पूर्णसमाजस्य पर्यावरणस्य च उपरि प्रभावं जनयितुं शक्नोति। अतः उद्यमानाम् आर्थिकहितं अनुसृत्य स्वसामाजिकदायित्वं सक्रियरूपेण निर्वहणं स्थायिविकासं च प्रवर्तयितुं आवश्यकता वर्तते।
संक्षेपेण एप्पल्, गूगल इत्यादीनां प्रौद्योगिकीविशालकायानां मध्ये स्पर्धा वैश्विकप्रौद्योगिकीविकासस्य सूक्ष्मविश्वः अस्ति । अन्तर्राष्ट्रीयकरणस्य तरङ्गे उद्यमानाम् निरन्तरं नवीनतां, प्रबन्धनसुधारः, उत्तरदायित्वं च निर्वहणं च आवश्यकं यत् स्थायिविकासः प्राप्तुं शक्यते ।