गूगल-एप्पल्-सैमसंग-योः मध्ये प्रौद्योगिकीयुद्धम् : अन्तर्राष्ट्रीयप्रतिस्पर्धायाः नूतना प्रवृत्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विक-आर्थिक-एकीकरणस्य त्वरणेन प्रौद्योगिकी-कम्पनीनां मध्ये स्पर्धा केवलं स्थानीय-विपण्ये एव सीमितं नास्ति । गूगलस्य एतत् कदमः अन्तर्राष्ट्रीयविपण्ये स्वस्य भागस्य प्रभावस्य च विस्तारस्य दृढनिश्चयं प्रतिबिम्बयति।
एप्पल् विश्वे बहवः निष्ठावान् उपयोक्तारः प्राप्तुं सर्वदा स्वस्य अद्वितीयनवीनसंकल्पनासु उच्चगुणवत्तायुक्तेषु उपयोक्तृअनुभवेषु च अवलम्बितवान् अस्ति । परन्तु गूगलस्य आव्हानेन एप्पल् इत्यस्य उपरि दबावः उत्पन्नः इति निःसंदेहम्। सैमसंग इलेक्ट्रॉनिक्स इति अन्यत् दिग्गजं कम्पनी अपि प्रतिस्पर्धायाः सामना कर्तुं निरन्तरं स्वरणनीतिं समायोजयति ।
गूगलस्य एआइ-फोन्, स्मार्ट-घटिका इत्यादयः उत्पादाः स्वस्य उन्नत-प्रौद्योगिक्याः अभिनव-कार्यैः च विद्यमानं विपण्य-संरचनं भङ्गयितुं प्रयतन्ते । एतादृशेन स्पर्धायाः कारणात् प्रौद्योगिक्याः तीव्रविकासः प्रवर्धितः अस्ति तथा च अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां उद्यमाः स्वस्य उत्पादानाम् सेवानां च निरन्तरं अनुकूलनं कर्तुं प्रेरिताः सन्ति
अन्तर्राष्ट्रीयकरणस्य सन्दर्भे कम्पनीभिः न केवलं प्रौद्योगिकी-नवीनतायां ध्यानं दातव्यं, अपितु विभिन्नेषु देशेषु क्षेत्रेषु च सांस्कृतिकभेदानाम्, कानूनानां, नियमानाञ्च, उपयोक्तृ-आवश्यकतानां च विषये विचारः करणीयः विविधविपण्यवातावरणे पूर्णतया अनुकूलतां प्राप्य एव वयं वैश्विकप्रतिस्पर्धायां विशिष्टाः भवितुम् अर्हमः।
वित्तस्य दृष्ट्या अन्तर्राष्ट्रीयप्रतिस्पर्धायाः उद्यमानाम् वित्तीयस्थितौ वित्तीयविवरणेषु च महत्त्वपूर्णः प्रभावः भवति । बृहत्-परिमाणे अनुसंधानविकासनिवेशः, विपणनव्ययः, आपूर्तिशृङ्खलाप्रबन्धनव्ययः च सर्वे उद्यमानाम् वित्तीयशक्तिं परिचालनदक्षतायाः च परीक्षणं कुर्वन्ति ।
एण्ड्रॉयड्-फोनानां कृते गूगलस्य कार्याणि सम्पूर्णस्य एण्ड्रॉयड्-पारिस्थितिकीतन्त्रस्य उन्नयनं विकासं च प्रवर्धयिष्यन्ति इति अपेक्षा अस्ति । एतेन एण्ड्रॉयड् अन्तर्राष्ट्रीयविपण्ये अन्यैः प्रचालनप्रणालीभिः सह स्पर्धां कर्तुं साहाय्यं करिष्यति तथा च तस्य विपण्यभागं उपयोक्तृसन्तुष्टिं च वर्धयिष्यति।
संक्षेपेण गूगलस्य एप्पल्-सैमसंग-योः मध्ये स्पर्धा अन्तर्राष्ट्रीयकरणस्य प्रवृत्तेः अन्तर्गतं प्रौद्योगिकी-कम्पनीनां विकासस्य विशिष्टः प्रकरणः अस्ति । उद्यमानाम् वैश्विकविपण्ये पदस्थानं प्राप्तुं सफलतां च प्राप्तुं निरन्तरं नवीनतां परिवर्तनस्य अनुकूलनं च आवश्यकम्।