गूगलस्य दत्तांश-आधिपत्यं अन्तर्राष्ट्रीय-प्रतिस्पर्धात्मक-परिदृश्यस्य विकासः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गूगलस्य उपयोक्तृदत्तांशस्य विशालः परिमाणः प्रतियोगितायाः अपेक्षया अस्य महत् लाभं ददाति । तदपेक्षया तस्य प्रतियोगिनः स्पर्धां कर्तुं संघर्षं कुर्वन्ति । एषः दत्तांशलाभः गूगलं अधिकसटीकरूपेण उपयोक्तृआवश्यकतानां पूर्तये अधिकानि व्यक्तिगतसेवानि च प्रदातुं शक्नोति । तथापि एतेन प्रश्नानां श्रृङ्खला अपि उत्पद्यन्ते ।
अन्तर्राष्ट्रीयप्रतियोगितायाः दृष्ट्या गूगलस्य एषः लाभः विपण्यां अनुचितस्पर्धां जनयितुं शक्नोति । अन्येषु देशेषु अन्वेषणयन्त्रकम्पनीनां विकासप्रक्रियायां महतीः आव्हानाः सन्ति । एकतः तेषां कृते एतादृशं बृहत्-स्तरीयं दत्तांशं प्राप्तुं कठिनं भवति, अपरतः गूगलस्य प्रबलस्थानं तेषां विपण्यभागं विकासस्थानं च सीमितं करोति
एषा घटना अन्तर्राष्ट्रीय-आर्थिक-परिदृश्ये असन्तुलनं किञ्चित्पर्यन्तं प्रतिबिम्बयति । विकसितदेशेषु प्रौद्योगिकीकम्पनयः स्वस्य प्रौद्योगिकी-संसाधन-लाभानां कारणेन विश्वे वर्चस्वं कुर्वन्ति, यदा तु विकासशीलदेशेषु कम्पनयः प्रायः हानिः भवन्ति एतत् वैश्विक अर्थव्यवस्थायाः स्थायिविकासाय, न्यायपूर्णप्रतिस्पर्धायै च हानिकारकम् अस्ति ।
तस्मिन् एव काले गूगलस्य दत्तांश-आधिपत्यं उपयोक्तृगोपनीयतायाः सूचनासुरक्षायाः च कृते अपि खतराम् उत्पद्यते । उपयोक्तुः आँकडानां बृहत् परिमाणं एकत्रितं विश्लेषितं च भवति, उपयोक्तुः व्यक्तिगतगोपनीयतायाः उल्लङ्घनं च भवितुम् अर्हति । अद्यत्वे अधिकाधिकं अन्तर्राष्ट्रीयविनिमयस्य कारणेन सीमापारं दत्तांशप्रवाहः एतां समस्यां अधिकं जटिलां करोति ।
तदतिरिक्तं गूगलस्य व्यवहारेण विश्वस्य सर्वकारानाम् अपि न्यासविरोधिविषये ध्यानं प्रेरितम् अस्ति । अनेके देशाः प्रौद्योगिकीकम्पनीनां पर्यवेक्षणं सुदृढं कर्तुं आरब्धाः सन्ति तथा च विपण्यां निष्पक्षप्रतिस्पर्धायाः रक्षणार्थं उपभोक्तृणां वैधअधिकारस्य हितस्य च रक्षणार्थं प्रासंगिककायदानानि नियमानि च निर्मातुं आरब्धाः सन्ति अन्तर्राष्ट्रीयविपण्यव्यवस्थायाः नियमनार्थं एषा उपायश्रृङ्खला महत् महत्त्वपूर्णा अस्ति ।
अन्तर्राष्ट्रीयसहकार्यस्य दृष्ट्या देशैः संयुक्तरूपेण अन्वेषणं कर्तव्यं यत् प्रौद्योगिकीदिग्गजैः उत्पद्यमानानां आव्हानानां निवारणं कथं करणीयम् इति। सूचनाविनिमयं नीतिसमन्वयं च सुदृढं कृत्वा वयं एकीकृतनियामकमानकानां स्थापनां करिष्यामः तथा च अन्तर्राष्ट्रीयबाजारे निष्पक्षप्रतिस्पर्धात्मकवातावरणं संयुक्तरूपेण निर्वाहयिष्यामः।
संक्षेपेण गूगलस्य आँकडा-आधिपत्यं न केवलं निगम-विषयः, अपितु अन्तर्राष्ट्रीय-प्रतियोगिता-परिदृश्यं, उपयोक्तृ-अधिकारः, विपण्य-क्रमः च सम्मिलितः व्यापकः विषयः अपि अस्ति वैश्विक अर्थव्यवस्थायां स्वस्थविकासं निष्पक्षप्रतिस्पर्धां च प्रवर्तयितुं बहुविधदृष्टिकोणानां समीपं गन्तुं प्रभावी समाधानं च अन्वेष्टुं आवश्यकम्।