एण्ड्रॉयड्-एप्पल्-योः स्पर्धायां एकः नूतनः तत्त्वः : बहुभाषिक-अनुप्रयोगेषु सम्भाव्य-क्रान्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुभाषिक-अनुप्रयोगानाम् आग्रहः वैश्विकरूपेण वर्धमानः अस्ति । वैश्वीकरणस्य उन्नतिं कृत्वा जनाः राष्ट्रियसीमानां, भाषाबाधानां च पारं संवादं कुर्वन्ति । व्यापारिकक्रियाकलापयोः बहुराष्ट्रीयकम्पनीनां विभिन्नदेशेषु भागिनानां सह संवादस्य आवश्यकता वर्तते, बहुभाषिककार्यालयसॉफ्टवेयरं संचारसाधनं च आवश्यकं जातम् पर्यटन-उद्योगस्य बहुभाषिक-अनुप्रयोगानाम् अपि लाभः अभवत्, येन पर्यटकाः अधिक-सुलभतया स्थानीय-सूचनाः प्राप्तुं शक्नुवन्ति, भाषा-बाधां च भङ्गयन्ति
शिक्षाक्षेत्रे बहुभाषिकप्रयोगाः शिक्षणाय नूतनम् अनुभवं आनयन्ति। ऑनलाइन-शिक्षा-मञ्चाः बहुभाषासु पाठ्यक्रमं प्रददति, येन छात्राणां ज्ञानस्य विस्तृतपरिधिः प्राप्यते । भाषाशिक्षणस्य अनुप्रयोगाः अनन्ततया उद्भवन्ति येन जनानां नूतनाः भाषाः अधिकतया निपुणतां प्राप्तुं साहाय्यं भवति।
बहुभाषिक-अनुप्रयोगाः न केवलं व्यक्तिनां जीवनस्य, शिक्षणस्य च मार्गं परिवर्तयन्ति, अपितु निगम-सञ्चालनेषु अपि गहनः प्रभावं कुर्वन्ति । अन्तर्राष्ट्रीयउद्यमानां कृते बहुभाषिकग्राहकसेवाप्रणाल्याः उपयोक्तृसन्तुष्टिः सुधारयितुम्, ब्राण्डस्य अन्तर्राष्ट्रीयप्रभावं च वर्धयितुं शक्यते । विपणनस्य दृष्ट्या बहुभाषिकविज्ञापनप्रचारक्रियाकलापैः व्यापकविपण्यविस्तारः अधिकग्राहकानाम् आकर्षणं च कर्तुं शक्यते ।
परन्तु बहुभाषिकप्रयोगानाम् विकासः सुचारुरूपेण न अभवत् । भाषाजटिलताः सांस्कृतिकभेदाः च आव्हानानि सन्ति येषां निवारणं करणीयम् । भिन्न-भिन्न-भाषाणां मध्ये व्याकरण-शब्द-व्यञ्जनयोः महत् भेदः अस्ति, अतः समीचीन-अनुवाद-रूपान्तरणं च सुलभं न भवति । अपि च, केषुचित् विशिष्टेषु उद्योगेषु क्षेत्रेषु च व्यावसायिकपदानां अनुवादार्थं उच्चस्तरीयं सटीकता, व्यावसायिकता च आवश्यकी भवति ।
तदतिरिक्तं बहुभाषिक-अनुप्रयोगानाम् तकनीकीसमर्थनार्थं, परिपालनाय च बहुसंसाधनानाम् आवश्यकता भवति । बहुभाषिक-अनुप्रयोगानाम् स्थिर-सञ्चालनं सुनिश्चित्य, सशक्तं तकनीकीदलं, उन्नत-तकनीकी-उपायं च आवश्यकम् अस्ति । तस्मिन् एव काले यथा यथा नूतनाः भाषाः बोलीः च उद्भवन्ति तथा तथा परिवर्तनशीलविपण्यस्य आवश्यकतानां पूर्तये बहुभाषिक-अनुप्रयोगानाम् अद्यतनीकरणं सुधारणं च आवश्यकम्
अनेकानाम् आव्हानानां अभावेऽपि बहुभाषिक-अनुप्रयोगानाम् भविष्यस्य विकासस्य सम्भावनाः उज्ज्वलाः एव सन्ति । कृत्रिमबुद्धेः यन्त्रशिक्षणप्रौद्योगिक्याः च निरन्तरप्रगत्या भाषासंसाधनक्षमतासु अधिकं सुधारः भविष्यति, बहुभाषिकअनुप्रयोगानाम् अधिकशक्तिशाली तकनीकीसमर्थनं प्रदास्यति तस्मिन् एव काले बहुभाषिक-अनुप्रयोगानाम् जनानां मागः तेषां नवीनतां विकासं च निरन्तरं चालयिष्यति ।
एण्ड्रॉयड् एप्पल् इत्येतयोः स्पर्धायां बहुभाषिक-अनुप्रयोगाः अपि महत्त्वपूर्णः प्रतिस्पर्धा-बिन्दुः भविष्यति । एण्ड्रॉयड् एप्पल् च द्वौ अपि प्रणाल्याः बहुभाषिकसमर्थनक्षमतां सुधारयितुम् उपयोक्तृभ्यः उत्तमसेवाः प्रदातुं च परिश्रमं कुर्वतः सन्ति । भविष्ये एतयोः मञ्चयोः अधिकानि नवीनबहुभाषिक-अनुप्रयोगाः दृश्यन्ते, येन जनानां जीवने कार्ये च अधिका सुविधा, कार्यक्षमता च आनयितुं शक्नुमः इति अपेक्षां कर्तुं शक्नुमः |.
संक्षेपेण, बहुभाषिक-अनुप्रयोगाः, विज्ञानस्य प्रौद्योगिक्याः च विकासे महत्त्वपूर्णा दिशारूपेण, व्यक्तिगतजीवनस्य अध्ययनस्य च, उद्यमविकासस्य, विपण्यप्रतिस्पर्धायाः च महत्त्वं व्यापकसंभावनाश्च सन्ति अस्माभिः एतत् परिवर्तनं सक्रियरूपेण आलिंगितव्यं, बहुभाषिक-अनुप्रयोगैः आनयितानां अवसरानां पूर्णतया उपयोगः करणीयः, स्वस्य, अस्माकं कम्पनीनां च प्रतिस्पर्धायां निरन्तरं सुधारः करणीयः, संयुक्तरूपेण च अधिकविविधतां समावेशी च भविष्यं आलिंगितव्यम् |.