"विज्ञानस्य प्रौद्योगिक्याः च उन्नतेः अन्तर्गतं भाषासञ्चारस्य परिवर्तनम्" ।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मानवसञ्चारस्य महत्त्वपूर्णसाधनत्वेन भाषा समाजस्य विकासेन सह विकसिता अस्ति । वैश्वीकरणस्य सन्दर्भे बहुभाषिकसञ्चारः अधिकाधिकं प्रचलति । प्रभावी संचारं प्राप्तुं विभिन्नदेशेभ्यः क्षेत्रेभ्यः च जनाः भाषायाः बाधाः निरन्तरं भङ्गयन्ति ।
विज्ञानस्य प्रौद्योगिक्याः च उन्नत्या बहुभाषिकसञ्चारस्य दृढं समर्थनं प्राप्तम् अस्ति । यथा, बुद्धिमान् अनुवादसॉफ्टवेयरस्य उद्भवेन जनानां कृते भिन्नभाषासु सूचनाः अवगन्तुं सुकरं भवति । यात्रायाः समये संचारः वा व्यापारिकक्रियाकलापः वा, बुद्धिमान् अनुवादसाधनानाम् महत्त्वपूर्णा भूमिका भवति ।
तस्मिन् एव काले अन्तर्जालस्य लोकप्रियतायाः कारणात् बहुभाषिकसञ्चारस्य अपि महती प्रचारः अभवत् । सामाजिकमाध्यममञ्चेषु विश्वस्य जनाः भाषायाः सीमां विना सहजतया मतं अनुभवं च साझां कर्तुं शक्नुवन्ति । अन्तर्जालमाध्यमेन जनाः भिन्न-भिन्न-सांस्कृतिकपृष्ठभूमिभ्यः मित्रतां कृत्वा स्वस्य क्षितिजं विस्तृतं कर्तुं शक्नुवन्ति ।
बहुभाषिकसञ्चारस्य विकासेन शिक्षायां अपि गहनः प्रभावः अभवत् । भविष्यस्य समाजस्य आवश्यकतानां पूर्तये छात्राणां बहुभाषिकक्षमतानां संवर्धनं प्रति विद्यालयाः अधिकाधिकं ध्यानं ददति। बहुभाषाणां शिक्षणेन छात्राः न केवलं अन्यसंस्कृतीनां अधिकतया अवगन्तुं शक्नुवन्ति, अपितु स्वकीयानां प्रतिस्पर्धात्मकतां अपि वर्धयितुं शक्नुवन्ति ।
गूगलस्य वार्षिकपिक्सेल ९ श्रृङ्खलायाः मोबाईलफोनानां विमोचनं प्रति गत्वा यद्यपि एषा घटना बहुभाषिकसञ्चारस्य प्रत्यक्षतया सम्बद्धा न दृश्यते तथापि वस्तुतः परोक्षरूपेण सम्बद्धा अस्ति उन्नतमोबाइलफोनप्रौद्योगिकी बहुभाषिकसञ्चारअनुप्रयोगानाम् उत्तमं मञ्चं प्रदाति ।
संक्षेपेण विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः बहुभाषिकसञ्चारस्य विकासं प्रवर्धयति, बहुभाषिकसञ्चारः च क्रमेण विज्ञानस्य प्रौद्योगिक्याः च प्रसारं नवीनतां च प्रवर्धयति भविष्ये भाषासञ्चारस्य अधिकसुविधां आनयन्तः अधिकानि प्रौद्योगिकीसाधनानि द्रष्टुं वयं प्रतीक्षामहे।