"गूगलस्य नूतनानां अनुप्रयोगानाम् HTML बहुभाषिकजननस्य च सम्भाव्यः खण्डः" ।

2024-08-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

HTML सञ्चिकानां बहुभाषिकजननस्य जालनिर्माणे विकासे च महत् महत्त्वम् अस्ति । वैश्विकप्रयोक्तृणां आवश्यकतां पूरयितुं उपयोक्तृअनुभवं वर्धयितुं च शक्नोति । यथा, बहुराष्ट्रीयकम्पन्योः जालपुटस्य कृते बहुभाषासमर्थनं अन्तर्राष्ट्रीयविपण्यस्य उत्तमविस्तारं कर्तुं, भिन्नभाषापृष्ठभूमियुक्तग्राहकानाम् आकर्षणं कर्तुं च सक्षमं कर्तुं शक्नोति बहुभाषाजननस्य कार्यान्वयनसमये `

`टैग्स् विभाजनार्थं उपयुज्यन्ते,`