अद्यतनसमाजस्य क्षेत्रान्तरविकासस्य घटना भविष्यस्य प्रवृत्तिः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषः क्षेत्रान्तरविकासः न केवलं प्रौद्योगिक्याः एकीकरणम्, अपितु चिन्तनपद्धत्या परिवर्तनम् अपि अस्ति । एतत् पारम्परिक-उद्योग-बाधां भङ्गयति तथा च विविधक्षेत्रेषु विशेषज्ञान् उद्यमान् च अधिक-नवीन-प्रतिस्पर्धात्मक-परिणामान् प्राप्तुं सीमां पारं मिलित्वा कार्यं कर्तुं प्रेरयति
आर्थिकदृष्ट्या क्षेत्रान्तरसहकार्यं नूतनानि विकासबिन्दवः व्यापारस्य अवसराः च आनयति । विभिन्नेषु उद्योगेषु संसाधनानाम् एकीकरणेन इष्टतमविनियोगेन च उत्पादनदक्षतायां सुधारः, व्ययस्य न्यूनीकरणं, उत्पादानाम् सेवानां च गुणवत्तायां विविधतायां च महत्त्वपूर्णं सुधारः अभवत्
शिक्षाक्षेत्रे अन्तरविषयशिक्षाप्रतिमानाः क्रमेण उद्भवन्ति । छात्राः एकस्य विषयस्य अध्ययनं यावत् सीमिताः न भवन्ति, अपितु बहुक्षेत्रेषु ज्ञानस्य कौशलस्य च संपर्कं कर्तुं शक्नुवन्ति, अधिकव्यापकं रचनात्मकं च चिन्तनपद्धतिं संवर्धयितुं शक्नुवन्ति। एतेन भविष्यस्य सामाजिकावश्यकतानां पूर्तिं कुर्वतीनां व्यापकप्रतिभानां संवर्धनं भवति ।
संस्कृतिस्य दृष्ट्या क्षेत्रान्तरविनिमयः, एकीकरणं च जनानां आध्यात्मिकजीवनं समृद्धयति । कला-मनोरञ्जन-आदिक्षेत्रेषु विभिन्नानां सांस्कृतिकतत्त्वानां परस्परसन्दर्भः, नवीनता च जनानां कृते नूतनः सौन्दर्य-अनुभवः, सांस्कृतिक-आनन्दः च आनयत्
परन्तु क्षेत्रान्तरविकासः सर्वदा सुचारुरूपेण नौकायानं न भवति । एकीकरणप्रक्रियायाः कालखण्डे तान्त्रिकविसंगतिः, प्रबन्धनभ्रमः, सांस्कृतिकविग्रहाः इत्यादयः समस्याः उत्पद्यन्ते । अस्य कृते प्रासंगिकानां अभ्यासकानां निर्णयकर्तृणां च तीक्ष्णदृष्टिः समस्यानिराकरणक्षमता च आवश्यकी भवति ।
तत्सह, कानूनानां, नियमानाम्, नीतीनां च निर्माणे अपि क्षेत्रान्तरविकासानां तालमेलं स्थापयितुं आवश्यकता वर्तते । न केवलं नवीनतायाः स्वतन्त्रतां जीवन्ततां च सुनिश्चित्य, अपितु विपण्यव्यवस्थायाः नियमनं, उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणं च आवश्यकम्।
संक्षेपेण, क्षेत्रान्तरविकासः अद्यतनसमाजस्य महत्त्वपूर्णं वैशिष्ट्यं अपरिहार्यं च प्रवृत्तिः अस्ति । अस्माभिः एतत् परिवर्तनं सक्रियरूपेण आलिंगितव्यं, तस्य लाभाय पूर्णं क्रीडां दातव्यं, व्यक्तिनां, व्यवसायानां, समाजस्य च स्थायिविकासं प्राप्तुं यत् आव्हानं भवति तत् अतितर्तव्यम् |.