गूगलपिक्सेल-एप्पल्-योः युद्धम् : गोपनीयतायाः वित्तस्य च दृष्ट्या अन्तर्राष्ट्रीयप्रतियोगिता
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं, गोपनीयताप्रतिबद्धतायाः दृष्ट्या वैश्विकप्रौद्योगिकी-उद्योगस्य कृते एषा महत्त्वपूर्णचिन्ता अभवत् । उपयोक्तारः व्यक्तिगतदत्तांशस्य रक्षणस्य विषये अधिकाधिकं जागरूकाः भवन्ति, तथा च प्रौद्योगिकीकम्पनीभिः उपयोक्तृआवश्यकतानां पूर्तये कानूनविनियमानाम् अनुपालनस्य च मध्ये सन्तुलनं ज्ञातव्यम् उद्योगस्य दिग्गजाः इति नाम्ना गूगल-एप्पल्-इत्येतयोः गोपनीयतानीतिषु बहु ध्यानं आकृष्टम् अस्ति । गूगल पिक्सेल-नव-उत्पाद-प्रक्षेपण-समये एप्पल्-संस्थायाः गोपनीयता-प्रतिबद्धतायाः प्रश्नः न केवलं विपण्य-प्रतियोगितायां रणनीतिः, अपितु अन्तर्राष्ट्रीयकरणस्य सन्दर्भे विभिन्नेषु प्रदेशेषु गोपनीयता-संरक्षणस्य मानकानां आवश्यकतानां च भेदं प्रतिबिम्बयति |.
वित्तीयलेखाशास्त्रस्य दृष्ट्या एप्पल्-गुगलयोः वित्तीयविवरणानि अपि बहिः जगतः ध्यानस्य केन्द्रं भवन्ति । एतेन न केवलं द्वयोः कम्पनीयोः परिचालनस्थितयः प्रतिबिम्बिताः, अपितु अन्तर्राष्ट्रीयविपण्ये परिवर्तनानि, आव्हानानि च प्रकाशितानि सन्ति । यथा, विभिन्नेषु देशेषु क्षेत्रेषु च विनिमयदरस्य उतार-चढावः, करनीतीः च इत्यादयः कारकाः कम्पनीयाः वित्तीयप्रदर्शने प्रभावं करिष्यन्ति एप्पल्, गूगल इत्यादीनां अन्तर्राष्ट्रीयकम्पनीनां कृते वित्तीयरणनीतयः कथं अनुकूलिताः भवेयुः, वैश्विकस्तरस्य लाभप्रदतायां कथं सुधारः करणीयः इति निरन्तरं आव्हानं वर्तते।
तदतिरिक्तं वैश्विकविपण्ये एण्ड्रॉयड्-फोन-आइफोन्-इत्येतयोः प्रतिस्पर्धात्मकः परिदृश्यः अपि निरन्तरं विकसितः अस्ति । एण्ड्रॉयड्-शिबिरस्य प्रतिनिधिषु अन्यतमः इति नाम्ना गूगलपिक्सेल-एप्पल्-आइफोन्-योः मध्ये स्पर्धा न केवलं उत्पादस्य प्रदर्शनस्य डिजाइनस्य च विषये वर्तते, अपितु विपणनम्, ब्राण्ड्-प्रतिबिम्बम् इत्यादयः पक्षाः अपि सन्ति अन्तर्राष्ट्रीयविपण्ये विभिन्नेषु क्षेत्रेषु उपभोक्तृणां आवश्यकताः प्राधान्यानि च भिन्नानि भवन्ति अतः कम्पनीभिः स्थानीयबाजारस्य लक्षणानाम् आधारेण लक्षितविपणनरणनीतयः विकसितुं आवश्यकाः सन्ति ।
अधिकस्थूलदृष्ट्या प्रौद्योगिकी-उद्योगस्य अन्तर्राष्ट्रीयविकासः वैश्विक-आर्थिक-राजनैतिक-सांस्कृतिककारकैः अपि प्रभावितः भवति । यथा, व्यापारघर्षणं, नीतिविनियमपरिवर्तनं, विभिन्नेषु देशेषु सांस्कृतिकभेदाः च प्रौद्योगिकीकम्पनीनां अन्तर्राष्ट्रीयविस्तारे बाधां जनयितुं शक्नुवन्ति परन्तु प्रौद्योगिकीकम्पनयः अपि निरन्तरं नवीनतां अनुकूलतां च कुर्वन्ति, तथा च प्रौद्योगिकी उन्नतिः, विजय-विजय-सहकार्यम् इत्यादिभिः पद्धतिभिः उद्योगस्य विकासं प्रवर्धयन्ति
संक्षेपेण गूगलपिक्सेल-एप्पल्-योः मध्ये स्पर्धा प्रौद्योगिकी-उद्योगस्य अन्तर्राष्ट्रीयकरण-प्रक्रियायाः सूक्ष्म-विश्वः अस्ति । अस्मिन् क्रमे उद्यमानाम् विभिन्नानां आव्हानानां प्रति निरन्तरं प्रतिक्रियां दातुं, स्थायिविकासं प्राप्तुं अवसरान् च ग्रहीतुं आवश्यकता वर्तते । तत्सह, एतत् अस्मान् एतदपि स्मारयति यत् वैश्वीकरणस्य तरङ्गे अस्माभिः वैज्ञानिक-प्रौद्योगिकी-प्रगतेः प्रभावे ध्यानं दातव्यं, अधिक-समतापूर्णं, सुरक्षितं, स्थायि-वैज्ञानिकं, प्रौद्योगिकी-पारिस्थितिकी-वातावरणं च स्थापयितुं प्रवर्धनीयम् |.