गूगलस्य पूर्व मुख्यकार्यकारी श्मिट् इत्यस्य टिप्पणीनां पृष्ठतः कार्यसंकल्पनानां वैश्विकप्रवृत्तीनां च टकरावः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
श्मिट् इत्यनेन उक्तं यत् गूगलः जीवन-कार्य-सन्तुलनं आलिंगयितुं, पूर्वं कार्यं त्यक्त्वा दूरस्थरूपेण कार्यं कर्तुं च वकालतम् अकरोत्, तर्कयति यत् एतेन प्रतियोगितायां विजयः त्रुटः इति। स्टार्टअप-संस्थानां विषये सः मन्यते यत् सफलता जनानां परिश्रमात् एव भवति । एतौ विरोधाभासप्रतीतौ दृष्टिकोणौ विकासस्य विभिन्नेषु चरणेषु भिन्न-भिन्न-कम्पनीनां सामरिक-विकल्पान् प्रतिबिम्बयति ।
वैश्विकदृष्ट्या देशेषु क्षेत्रेषु च कार्यसंस्कृतयः भिन्नाः सन्ति । केषुचित् विकसितदेशेषु कार्यजीवनसन्तुलनस्य विषये केन्द्रीकरणं मुख्यधारायां प्रवृत्तिः अभवत्, कम्पनयः लचीलाः कार्यव्यवस्थाः, उत्तमलाभान् च प्रदातुं प्रतिभां आकर्षयन्ति, धारयन्ति च कार्यदर्शने एषः परिवर्तनः एकतः कर्मचारिणां सन्तुष्टिं निष्ठां च वर्धयितुं भवति, अपरतः सामाजिकविकासस्य आवश्यकतानां अनुकूलतायै अपि भवति यथा यथा जनानां जीवनस्य गुणवत्तायाः अनुसरणं निरन्तरं सुधरति तथा तथा अत्यधिकसमयस्य उच्चतीव्रतायुक्तस्य कार्यस्य च क्रमेण प्रश्नाः क्रियन्ते
परन्तु केषुचित् उदयमान-अर्थव्यवस्थासु स्टार्टअप-संस्थाः प्रायः भयंकर-विपण्य-प्रतिस्पर्धायां विशिष्टतां प्राप्तुं परिश्रमं कुर्वन्ति । एताः कम्पनयः प्रायः सीमितसम्पदां, भयंकरं विपण्यप्रतिस्पर्धा इत्यादीनां चुनौतीनां सामनां कुर्वन्ति, केवलं कर्मचारिणां अदम्यप्रयत्नेन, समर्पणेन च अल्पकाले एव सफलतां विकासं च प्राप्तुं शक्नुवन्ति एतत् कार्यप्रतिरूपं किञ्चित्पर्यन्तं द्रुतगतिना आर्थिकवृद्धिं प्रवर्धितवान्, परन्तु एतेन समस्यानां श्रृङ्खला अपि आगता, यथा कर्मचारिणां शारीरिकमानसिकस्वास्थ्यसमस्याः, अत्यधिककार्यदबावः च
कार्यदर्शने एषः अन्तरः न केवलं निगमरणनीत्याः चयनः, अपितु प्रत्येकस्य देशस्य संस्कृतिः, सामाजिकव्यवस्था, आर्थिकविकासस्तरः च निकटतया सम्बद्धः अस्ति वैश्वीकरणस्य सन्दर्भे कम्पनीभिः भिन्नवातावरणानां आवश्यकतानां च अनुकूलतायै स्वस्य स्थितिनिर्धारणस्य लक्ष्यविपण्यस्य च अनुसारं स्वस्य कार्यप्रतिमानं तर्कसंगतरूपेण समायोजितुं आवश्यकम् अस्ति
तस्मिन् एव काले यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा वैश्विकविपणयः समागमाः भवन्ति तथा तथा कार्यप्रकाराः निरन्तरं विकसिताः भवन्ति । दूरस्थकार्यं लचीलकार्यव्यवस्थाः इत्यादयः उदयमानाः प्रतिमानाः क्रमेण अधिकं लोकप्रियाः भवन्ति, भौगोलिकं समयस्य च बाधां भङ्ग्य, येन मानवसंसाधनानाम् अधिककुशलतया आवंटनं भवति एतेन कम्पनीभ्यः स्वस्य वैश्विकव्यापारस्य विस्तारार्थं सुविधा भवति तथा च भिन्नसांस्कृतिकपृष्ठभूमियुक्तानां कर्मचारिणां मध्ये संचारं सहकार्यं च प्रवर्तते।
व्यक्तिनां कृते विभिन्नेषु कार्यवातावरणेषु तेषां अनुकूलं विकासमार्गं कथं अन्वेष्टव्यम् इति महत्त्वपूर्णः विषयः अभवत् । एकतः तेषां समाजे परिवर्तनस्य उद्यमानाम् आवश्यकतानां च अनुकूलनं करणीयम्, अपरतः तेषां स्वस्य शारीरिक-मानसिक-स्वास्थ्यस्य विषये अपि ध्यानं दातव्यं, कार्य-जीवन-सन्तुलनं च निर्वाहयितव्यम् एवं एव वैश्वीकरणस्य तरङ्गे व्यक्तिगतमूल्यानि स्वप्नाश्च साकाराः भवितुम् अर्हन्ति ।
समग्रतया श्मिट् इत्यस्य टिप्पणी अद्यतनस्य वैश्विककार्यपरिदृश्यस्य विविधतां जटिलतां च प्रतिबिम्बयति । अस्माभिः एतान् परिवर्तनान् मुक्तचित्तेन अवगन्तुं अनुकूलितुं च आवश्यकं, तथा च व्यक्तिनां, उद्यमानाम्, समाजस्य च सामान्यविकासं प्राप्तुं अधिकानि युक्तियुक्तानि मानवीयानि च कार्यप्रतिमानाः निरन्तरं अन्वेष्टव्याः।