"अन्तर्राष्ट्रीयीकरणस्य तरङ्गे अवसराः आव्हानानि च"।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकक्षेत्रे बहुराष्ट्रीयकम्पनयः अन्तर्राष्ट्रीयविपण्यविस्तारं निरन्तरं कुर्वन्ति, संसाधनानाम् इष्टतमविनियोगं च प्रवर्धयन्ति । परन्तु एतेन भयंकरः स्पर्धा, विपण्य-अनिश्चितता च अपि आगच्छति ।
संस्कृतिस्य दृष्ट्या अन्तर्राष्ट्रीयसांस्कृतिकविनिमयाः सांस्कृतिकवैविध्यस्य विकासं प्रवर्धयन्ति, परन्तु तस्य कारणेन स्थानीयसंस्कृतेः प्रभावः अपि भवितुम् अर्हति ।
विज्ञान-प्रौद्योगिक्याः क्षेत्रे अन्तर्राष्ट्रीयसहकारेण नवीनतायाः गतिः त्वरिता अभवत्, यथा वायु-अन्तरिक्ष-चिकित्सा-प्रौद्योगिक्याः इत्यादिषु । परन्तु तत्सह प्रौद्योगिकी-अन्तरालानां कारणेन नूतनानि असन्तुलनानि भवितुम् अर्हन्ति ।
अन्तर्राष्ट्रीयकरणेन व्यक्तिभ्यः अधिकविकासस्य अवसराः प्राप्यन्ते, यथा विदेशे अध्ययनं विदेशे कार्यं च । परन्तु भिन्नसंस्कृतीनां वातावरणानां च अनुकूलतायाः अपि आव्हानानि सन्ति ।
संक्षेपेण अन्तर्राष्ट्रीयकरणं द्विधारी खड्गः अस्ति, अस्माभिः न केवलं तस्य आनयितानां अवसरानां पूर्णतया उपयोगः करणीयः, अपितु तस्य आव्हानानां सक्रियरूपेण प्रतिक्रिया अपि कर्तव्या |.
आर्थिक-अन्तर्राष्ट्रीयीकरणस्य प्रक्रियायां अन्तर्राष्ट्रीयव्यापारस्य वृद्धिः महत्त्वपूर्णं प्रकटीकरणं भवति । देशान्तरेषु मालस्य सेवानां च अधिकाधिकं प्रवाहः न केवलं उपभोक्तृविकल्पान् समृद्धयति, अपितु औद्योगिक उन्नयनं परिवर्तनं च प्रवर्धयति वाहन-उद्योगं उदाहरणरूपेण गृहीत्वा अन्तर्राष्ट्रीय-प्रसिद्धाः वाहन-ब्राण्ड्-संस्थाः विश्वे उत्पादन-आधारं विक्रय-जालं च स्थापितवन्तः, येन परिमाणस्य अर्थव्यवस्थाः, व्यय-कमीकरणं च प्राप्तम् तत्सह, भागसप्लायरतः आरभ्य रसदकम्पनीनां यावत् सम्बन्धित औद्योगिकशृङ्खलानां विकासं अपि प्रवर्धितवान्, सर्वेषां लाभः अस्य अन्तर्राष्ट्रीयव्यापारप्रतिरूपस्य भवति परन्तु अन्तर्राष्ट्रीयव्यापारस्य असन्तुलनेन काश्चन समस्याः अपि उत्पन्नाः सन्ति । केचन विकासशीलाः देशाः निर्यातस्य उपरि अतिशयेन निर्भराः सन्ति तथा च अन्तर्राष्ट्रीयविपण्ये उतार-चढावस्य शिकाराः सन्ति तथा च व्यापारसंरक्षणवादस्य उदयेन तेषां अर्थव्यवस्थासु प्रभावः भवितुम् अर्हति
संस्कृतिस्य अन्तर्राष्ट्रीयविनिमयः अन्यः महत्त्वपूर्णः पक्षः अस्ति । चलचित्रं, सङ्गीतं, कला इत्यादीनि सांस्कृतिकानि उत्पादनानि विश्वे प्रसारितानि सन्ति, येन जनाः विभिन्नदेशानां रीतिरिवाजानां मूल्यानां च प्रशंसाम् कर्तुं शक्नुवन्ति । यथा, विश्वे हॉलीवुड्-चलच्चित्रस्य लोकप्रियता न केवलं मनोरञ्जनं आनयति, अपितु अमेरिकनसंस्कृतेः अवधारणानां च प्रसारं करोति । एतादृशः सांस्कृतिकः आदानप्रदानः बाधाः भङ्गयितुं विभिन्नदेशानां जनानां मध्ये अवगमनं मैत्रीं च वर्धयितुं साहाय्यं करोति । परन्तु अपरपक्षे दृढसंस्कृतेः आक्रमणेन स्थानीयसंस्कृतेः उत्तराधिकारः विकासः च दुर्बलः भवितुम् अर्हति । केचन युवानः विदेशीयसंस्कृतेः अतिशयेन अनुसरणं कुर्वन्ति, स्वराष्ट्रस्य पारम्परिकसंस्कृतेः अवहेलनां च कुर्वन्ति, येन सांस्कृतिकपरिचयस्य धुन्धला भवति
विज्ञानं प्रौद्योगिक्यां च अन्तर्राष्ट्रीयसहकार्यं मानवप्रगतेः प्रवर्धने प्रमुखा भूमिकां निर्वहति । अन्तर्राष्ट्रीयवैज्ञानिकसंशोधनदलानि कठिनसमस्यानां निवारणाय मिलित्वा जलवायुपरिवर्तनं रोगनिवारणनियन्त्रणं च इत्यादिषु क्षेत्रेषु उल्लेखनीयपरिणामान् प्राप्तवन्तः ज्ञानं संसाधनं च साझां कृत्वा वैज्ञानिक-प्रौद्योगिकी-अनुसन्धानस्य विकासस्य च गतिः त्वरिता भवति । परन्तु प्रौद्योगिक्याः अन्तर्राष्ट्रीयकरणेन केचन नैतिकसुरक्षाविषयाः अपि आनयन्ति । यथा, जीनसम्पादनप्रौद्योगिक्याः अनुप्रयोगे विभिन्नेषु देशेषु भिन्नाः नियामकमानकाः भवितुम् अर्हन्ति, येन नैतिक-कानूनी-विवादाः उत्पन्नाः
व्यक्तिनां कृते अन्तर्राष्ट्रीयकरणं विकासाय विस्तृतं स्थानं आनयति । उन्नतशैक्षिकसंसाधनानाम् उपलब्धिः भवतु, स्वज्ञानं कौशलं च सुदृढं कुर्वन्तु। भवान् स्वजालस्य विस्तारं कृत्वा अन्तर्राष्ट्रीय-अनुभवं सञ्चयितुं अपि शक्नोति । परन्तु विदेशे निवसन् कार्यं कुर्वन् च भाषायाः बाधाः, सांस्कृतिकभेदाः अन्याः समस्याः च अतिक्रम्य, नूतनवातावरणे, कार्यपद्धतिषु च अनुकूलतां प्राप्तुं प्रवृत्ताः भवेयुः तत्सह अन्तर्राष्ट्रीय-प्रतियोगितायाः दबावः न्यूनीकर्तुं न शक्यते, अन्तर्राष्ट्रीय-मञ्चे पदं प्राप्तुं अस्माकं प्रतिस्पर्धा-क्षमतायां निरन्तरं सुधारः करणीयः |.
अन्तर्राष्ट्रीयकरणस्य प्रवृत्तेः अनुकूलतायै देशैः व्यक्तिभिः च तदनुरूपाः रणनीतयः स्वीकर्तुं आवश्यकाः सन्ति । राज्येन स्थूलनियन्त्रणं सुदृढं कर्तव्यं, उचितनीतयः निर्मातव्याः, स्वस्थ आर्थिकविकासस्य मार्गदर्शनं कर्तव्यं, स्थानीयसंस्कृतेः रक्षणं करणीयम्, वैज्ञानिकप्रौद्योगिकीपरिवेक्षणं च सुदृढं कर्तव्यम्। व्यक्तिभिः स्वकीयां गुणवत्तायां सुधारः करणीयः, पार-सांस्कृतिकसञ्चारकौशलस्य अन्तर्राष्ट्रीयदृष्टेः च संवर्धनं करणीयम्, अन्तर्राष्ट्रीयकरणप्रक्रियायां सक्रियरूपेण एकीकरणं च करणीयम्।
संक्षेपेण, अन्तर्राष्ट्रीयकरणं अनिवारणीयप्रवृत्तिः अस्ति, अस्माभिः तस्य स्वागतं मुक्तचित्तेन करणीयम्, तस्य लाभाय पूर्णं क्रीडां दातव्यं, तस्य आनयितानि कष्टानि अतिक्रान्तव्यानि, सामान्यविकासः प्रगतिः च प्राप्तव्या |.