अन्तर्राष्ट्रीयकरणस्य प्रवृत्तेः अन्तर्गतं उद्योगपरिवर्तनं भविष्यस्य प्रवृत्तिः च

2024-08-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीयकरणं उद्यमानाम् कृते व्यापकं विपण्यं संसाधनं च आनयति, परन्तु तत् घोरस्पर्धा, आव्हानानि च सह आगच्छति । बहुराष्ट्रीय उद्यमानाम् उदाहरणरूपेण गृह्यतां तेषां विभिन्नदेशानां कानूनानां, संस्कृतिनां, उपभोग-अभ्यासानां च अनुकूलतायाः आवश्यकता वर्तते, यस्य कृते सशक्त-स्थानीयीकरण-क्षमतानां, वैश्विक-समन्वय-क्षमतानां च आवश्यकता वर्तते |. यथा, एप्पल्, यस्य उत्पादाः वैश्विकरूपेण विक्रीयन्ते, तस्य न केवलं अग्रणीगुणवत्ता, प्रौद्योगिकी च सुनिश्चिता कर्तव्या, अपितु प्रत्येकस्य देशस्य विपण्यस्य लक्षणानाम् आधारेण अनुकूलितं डिजाइनं विपणनं च कर्तव्यम्

अन्तर्राष्ट्रीयसंस्कृतेः आदानप्रदानेन जनानां आध्यात्मिकजीवनं समृद्धं भवति । विभिन्नदेशेभ्यः चलचित्र-दूरदर्शन-कृतयः, संगीत-कला इत्यादयः परस्परं प्रसारिताः सन्ति, येन जनाः भिन्न-भिन्न-संस्कृतीनां आकर्षणस्य प्रशंसाम् कर्तुं शक्नुवन्ति । यथा, कोरियादेशस्य पॉप् संस्कृतिः विश्वे बहुधा प्रसृता अस्ति, तस्याः टीवी-श्रृङ्खला, सङ्गीतं, फैशन-तत्त्वानि च अनेकेषु देशेषु युवाभिः प्रियाः सन्ति, एतेन न केवलं सांस्कृतिक-उद्योगस्य विकासः वर्धते, अपितु विभिन्नदेशानां मध्ये परस्परं अवगमनं वर्धते .

परन्तु अन्तर्राष्ट्रीयकरणं सर्वदा सुचारु नौकायानं न भवति । व्यापारसंरक्षणवादस्य उदयः, सांस्कृतिकसङ्घर्षाः इत्यादयः विषयाः अन्तर्राष्ट्रीयकरणप्रक्रियायां बाधां जनयन्ति । स्वस्य उद्योगानां रक्षणार्थं केचन देशाः शुल्कवर्धनं, आयातस्य प्रतिबन्धं च इत्यादीनि उपायानि स्वीकृतवन्तः, येषां वैश्विकव्यापारे आर्थिकवृद्धौ च प्रतिकूलप्रभावः अभवत् तत्सह सांस्कृतिकभेदाः दुर्बोधाः, विग्रहाः च जनयन्ति यथा खाद्यसंस्कृतेः दृष्ट्या केषुचित् देशेषु पशूनां विषये विशेषाः वर्जनाः विवादं जनयितुं शक्नुवन्ति ।

अन्तर्राष्ट्रीयकरणेन आनयितानां अवसरानां, आव्हानानां च सम्मुखे अस्माभिः अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तुं, वैश्विकविषयेषु संयुक्तरूपेण प्रतिक्रियां दातुं च आवश्यकता वर्तते। देशैः समानतायाः परस्परलाभस्य च आधारेण व्यापारः आदानप्रदानं च करणीयम्, तथा च न्यायपूर्णतरस्य मुक्ततरस्य च अन्तर्राष्ट्रीय-आर्थिकव्यवस्थायाः स्थापनायाः प्रवर्धनं करणीयम् तत्सह, अस्माभिः शैक्षिकं सांस्कृतिकं च आदानप्रदानं सुदृढं कर्तव्यं, विभिन्नदेशानां राष्ट्रियतानां च मध्ये परस्परं अवगमनं सम्मानं च वर्धयितव्यं, सांस्कृतिकसमायोजनं नवीनतां च प्रवर्धनीयम् |.

संक्षेपेण, अन्तर्राष्ट्रीयकरणं कालस्य विकासस्य अपरिहार्यप्रवृत्तिः अस्ति, अस्माभिः तत् सक्रियरूपेण आलिंगितव्यं, तस्य लाभाय पूर्णं क्रीडां दातव्यं, तस्य कष्टानि अतिक्रान्तव्यानि, साधारणविकासः समृद्धिः च प्राप्तव्या।