अन्तर्राष्ट्रीयकरणस्य तरङ्गस्य अधः आर्थिकसांस्कृतिकपरिवर्तनानि
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रौद्योगिकी-उद्योगं उदाहरणरूपेण गृहीत्वा बहवः कम्पनयः विदेशेषु व्यापारस्य सक्रियरूपेण विस्तारं कुर्वन्ति, नूतनानां विकासस्य अवसरान् च अन्विष्यन्ति । एप्पल्, हुवावे इत्यादीनां कम्पनीभिः विश्वे अनुसंधानविकासकेन्द्राणि विक्रयजालानि च स्थापितानि, येन प्रौद्योगिक्याः प्रसारः नवीनता च प्रवर्तते ।
संस्कृतिस्य दृष्ट्या अन्तर्राष्ट्रीयकरणेन देशान्तरेषु परस्परं शिक्षणं संस्कृतिविनिमयं च प्रवर्तते । हॉलीवुड्-चलच्चित्रं विश्वे लोकप्रियम् अस्ति, कोरिया-देशस्य नाटकानि जापानी-हास्यकथाः च बहुधा लोकप्रियाः सन्ति ।
अन्तर्राष्ट्रीयकरणेन शिक्षाक्षेत्रे अपि प्रभावः अभवत् । अधिकाधिकाः छात्राः स्वस्य क्षितिजं विस्तृतं कर्तुं उन्नतज्ञानं अवधारणां च ज्ञातुं विदेशे अध्ययनं कर्तुं चयनं कुर्वन्ति। अन्तर्राष्ट्रीयशैक्षणिकविनिमयक्रियाकलापाः दिने दिने वर्धन्ते, येन वैज्ञानिकसंशोधनपरिणामानां साझेदारी प्रवर्तते।
परन्तु अन्तर्राष्ट्रीयकरणं सुलभं नास्ति, केचन आव्हानानि च आनयति । आर्थिकमोर्चे व्यापारसंरक्षणवादः वर्धितः, अन्तर्राष्ट्रीयव्यापारे अनिश्चिततां जनयति । सांस्कृतिकविनिमयकाले सांस्कृतिकविग्रहाः, दुर्बोधता च अपि भवितुम् अर्हन्ति ।
अन्तर्राष्ट्रीयकरणेन आनितानां अवसरानां, आव्हानानां च सम्मुखीभूय अस्माभिः तेषां सक्रियरूपेण प्रतिक्रिया दातव्या। उद्यमानाम् प्रतिस्पर्धायां निरन्तरं सुधारः करणीयः, अन्तर्राष्ट्रीयविपण्ये परिवर्तनस्य अनुकूलनं च करणीयम् । सर्वकारेण अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तव्यं, न्यायपूर्णस्य, उचितस्य च अन्तर्राष्ट्रीयस्य आर्थिकव्यवस्थायाः स्थापनां प्रवर्तयितव्यम्। अन्तर्राष्ट्रीयप्रवृत्तौ उत्तमरीत्या एकीकृत्य व्यक्तिभिः पारसांस्कृतिकसञ्चारकौशलस्य विकासः करणीयः।
संक्षेपेण अन्तर्राष्ट्रीयीकरणं द्विधातुः खड्गः अस्ति अस्माभिः तस्य लाभाय पूर्णं क्रीडां दातव्यं, तस्य हानिः अतिक्रान्तव्या, सामान्यविकासः प्रगतिः च प्राप्तव्या।