आधुनिकसमाजस्य बहुभाषिकसञ्चारस्य अद्वितीयं मूल्यं जटिलसम्बन्धः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुभाषिकसञ्चारः अन्तर्राष्ट्रीयव्यापारस्य समृद्धिं प्रवर्धयति । विभिन्नदेशेभ्यः कम्पनयः भाषाबाधाः भङ्ग्य, विपण्यव्याप्तिविस्तारं च कृत्वा बहुभाषासु व्यावसायिकवार्तालापं कर्तुं अनुबन्धं च कर्तुं शक्नुवन्ति यथा, चीनीयनिर्माणकम्पनयः यूरोप, अमेरिका इत्यादिस्थानानां ग्राहकैः सह प्रत्यक्षतया संवादं कृत्वा तेषां आवश्यकताः अवगन्तुं व्यक्तिगतं उत्पादं सेवां च प्रदातुं शक्नुवन्ति
सांस्कृतिकविरासतां नवीनतायां च बहुभाषिकसञ्चारस्य महती भूमिका अस्ति । प्रत्येकं भाषा अद्वितीयसांस्कृतिकान् अभिप्रायं ऐतिहासिकस्मृतयः च वहति । बहुभाषिकशिक्षणस्य संचारस्य च माध्यमेन जनाः भिन्नसंस्कृतीनां सारं गभीरं अवगन्तुं शक्नुवन्ति तथा च सांस्कृतिकसमायोजनं नवीनतां च प्रवर्धयितुं शक्नुवन्ति। यथा, चलचित्र-दूरदर्शन-कृतीनां वैश्विक-प्रसारार्थं बहु-भाषासु उपशीर्षक-अनुवादस्य आवश्यकता वर्तते, येन भिन्न-भिन्न-सांस्कृतिक-पृष्ठभूमि-युक्ताः प्रेक्षकाः उत्तम-कृतीनां प्रशंसाम् कर्तुं शक्नुवन्ति
बहुभाषिकसञ्चारस्य अपि व्यक्तिगतवृत्तिविकासाय महत् महत्त्वम् अस्ति । बहुभाषिककौशलयुक्ताः जनाः कार्यविपण्ये अधिकं प्रतिस्पर्धां कुर्वन्ति, तेषां विकासस्य अधिकाः अवसराः सन्ति । ते बहुराष्ट्रीयकम्पनीषु, अन्तर्राष्ट्रीयसङ्गठनेषु, कूटनीतिकविभागेषु अन्येषु क्षेत्रेषु च स्वस्य व्यक्तिगतमूल्यं अधिकतमं कर्तुं स्वस्य सामर्थ्यस्य उपयोगं कर्तुं शक्नुवन्ति।
परन्तु बहुभाषिकसञ्चारस्य अपि केचन आव्हानाः सन्ति । भाषाशिक्षणस्य कठिनता, सांस्कृतिकभेदानाम् अवगमनं, भाषारूपान्तरणस्य दुर्बोधता इत्यादीनां समस्यानां सर्वेषां निवारणस्य आवश्यकता वर्तते परन्तु एतानि एव आव्हानानि अस्मान् अस्माकं भाषाकौशलस्य, पारसांस्कृतिकसञ्चारकौशलस्य च उन्नयनार्थं निरन्तरं प्रयत्नार्थं प्रेरयन्ति।
संक्षेपेण बहुभाषिकसञ्चारस्य आधुनिकसमाजस्य अपूरणीयमूल्यं वर्तते बहुभाषिकसञ्चारेण आनयितान् अवसरान् अस्माभिः सक्रियरूपेण आलिंगितव्यं, अस्माकं भाषाकौशलं निरन्तरं सुधारयितुम्, व्यक्तिगतविकासे सामाजिकप्रगते च योगदानं दातव्यम्।