गूगल श्मिट् तथा प्रौद्योगिक्याः विकासे भाषावैविध्यस्य रहस्यम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः जनानां जीवने, संचारविधिषु च परिवर्तनं कृतवती अस्ति । कृत्रिमबुद्धेः उदयेन भाषासंसाधनप्रौद्योगिक्यां निरन्तरं नवीनता अभवत् । अस्मिन् क्षेत्रे स्पर्धा गूगल-माइक्रोसॉफ्ट-इत्यादीनां प्रौद्योगिकी-दिग्गजानां मध्ये अधिकाधिकं तीव्रं जातम्, ये विश्वस्य उपयोक्तृणां आवश्यकतानां पूर्तये चतुरतरं सटीकतरं च भाषासंसाधनप्रणालीं विकसितुं प्रतिबद्धाः सन्ति अस्मिन् क्रमे बहुभाषिकसञ्चारः, स्विचिंग् च अधिकाधिकं महत्त्वपूर्णं जातम् ।
बहुभाषिकस्विचिंग् सरलं भाषास्विचिंग् न भवति, अस्मिन् संस्कृतिनां एकीकरणं, सूचनानां संचरणं, चिन्तनपद्धत्या परिवर्तनं च अन्तर्भवति यथा, अन्तर्राष्ट्रीयव्यापारे कम्पनीभिः विभिन्नदेशेषु भागिनानां सह संवादं कर्तुं आवश्यकं भवति यत् बहुभाषाणां मध्ये कुशलतापूर्वकं परिवर्तनं कर्तुं शक्नुवन्त्यः दुर्बोधतां निवारयितुं सहकार्यदक्षतायां सुधारं कर्तुं साहाय्यं करिष्यति। शैक्षणिकसंशोधनक्षेत्रे विद्वांसः विश्वस्य सर्वेभ्यः दस्तावेजानां परामर्शं उद्धरणं च दातुं, भाषाणां मध्ये परिवर्तनस्य क्षमतायां निपुणतां प्राप्तुं, ज्ञानस्य, शोधपरिणामानां च विस्तृतपरिधिं प्राप्तुं च आवश्यकता वर्तते
शैक्षिकदृष्ट्या बहुभाषिकस्विचिंगक्षमतानां संवर्धनं समकालीनशिक्षायाः महत्त्वपूर्णकार्येषु अन्यतमं जातम् । विद्यालयाः शैक्षणिकसंस्थाः च क्रमेण अवगच्छन्ति यत् एकभाषिकशिक्षा समाजस्य आवश्यकतां पूरयितुं न शक्नोति। छात्राणां भविष्यस्य समाजस्य अनुकूलतां प्राप्तुं अधिकाधिकाः विद्यालयाः बहुभाषिकपाठ्यक्रमं प्रदातुं आरभन्ते, छात्रान् बहुभाषाशिक्षणाय प्रोत्साहयितुं, भिन्नभाषासु लचीलतया परिवर्तनस्य क्षमतायाः संवर्धनं कर्तुं च केन्द्रीक्रियन्ते
प्रौद्योगिक्याः चालनेन बहुभाषा-स्विचिंग् अधिकं सुलभं जातम् । बुद्धिमान् अनुवादसॉफ्टवेयरस्य, ऑनलाइनभाषाशिक्षणमञ्चानां च उद्भवेन जनानां बहुभाषिकस्विचिंग् शिक्षणस्य अभ्यासस्य च अधिकाः अवसराः प्राप्ताः परन्तु यद्यपि एतानि प्रौद्योगिकीनि सुविधां आनयन्ति तथापि तेषु केचन सीमाः अपि सन्ति । यथा, केषुचित् जटिलसन्दर्भेषु यन्त्रानुवादः अशुद्धः भवितुम् अर्हति, यस्मात् जनानां मध्ये भाषाणां मध्ये समीचीनरूपेण परिवर्तनार्थं ठोसभाषामूलं, भिन्नभाषासंस्कृतीनां गहनबोधः च आवश्यकः भवति
तदतिरिक्तं बहुभाषिकपरिवर्तनस्य अपि व्यक्तिगतवृत्तिविकासाय महत् महत्त्वम् अस्ति । वैश्वीकरणे कार्यविपण्ये बहुभाषाणां मध्ये स्विच् कर्तुं क्षमतायुक्ताः प्रतिभाः अधिकं प्रतिस्पर्धां कुर्वन्ति । ते अन्तर्राष्ट्रीयकम्पनीषु विभिन्नदेशेभ्यः सहकारिभिः सह सहकार्यं कृत्वा व्यापारस्य व्याप्तेः विस्तारं कर्तुं शक्नुवन्ति तथा च कम्पनीयाः कृते अधिकं मूल्यं निर्मातुं शक्नुवन्ति। तस्मिन् एव काले बहुभाषाणां मध्ये परिवर्तनस्य क्षमता व्यक्तिभ्यः करियरविकासाय व्यापकं स्थानं अपि प्रदाति, येन ते अधिकक्षेत्रेषु संलग्नाः भवितुम्, स्वस्य करियरलक्ष्यं प्राप्तुं च शक्नुवन्ति
संक्षेपेण, यद्यपि एरिक् श्मिटस्य चर्चायां प्रत्यक्षतया बहुभाषिकस्विचिंग् न सम्मिलितम्, तथापि बहुभाषिकस्विचिंग् प्रौद्योगिकीदिग्गजानां प्रतिस्पर्धायां, वैश्विकसञ्चारस्य आवश्यकतायां, व्यक्तिगतविकासस्य साधने च महत्त्वपूर्णां भूमिकां निर्वहति भविष्यस्य प्रौद्योगिकीविकासस्य सामाजिकपरिवर्तनस्य च अनुकूलतां प्राप्तुं अस्याः क्षमतायाः संवर्धनं प्रति अस्माभिः ध्यानं दातव्यम्।