वर्तमानभाषासञ्चारस्य नवीनपरिवर्तनानि : यन्त्रानुवादस्य गुप्तचिन्ताः अवसराः च

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यन्त्रानुवादस्य उद्भवेन जनानां कृते महती सुविधा अभवत् । अन्तर्राष्ट्रीयव्यापारः, पर्यटनं, शैक्षणिकसंशोधनम् इत्यादिषु क्षेत्रेषु भिन्नभाषायुक्ताः जनाः परस्परं सूचनां शीघ्रं अवगन्तुं समर्थाः भवन्ति । यथा, यदा व्यापारिणः विदेशीयसाझेदारैः सह संवादं कुर्वन्ति तदा ते शीघ्रं प्रमुखसूचनाः प्राप्तुं कार्यदक्षतां च सुधारयितुम् यन्त्रानुवादस्य उपयोगं कर्तुं शक्नुवन्ति ।

तथापि यन्त्रानुवादः सिद्धः नास्ति । अस्य अनुवादस्य गुणवत्ता प्रायः विविधकारकैः प्रभाविता भवति, यथा भाषाजटिलता, सन्दर्भबोधः, सांस्कृतिकपृष्ठभूमिभेदः इत्यादयः । कदाचित् यन्त्रानुवादे शब्दार्थदोषाः, व्याकरणदोषाः, तार्किकभ्रमः वा अपि भवितुम् अर्हन्ति, येन दुर्बोधाः, गलतनिर्णयाः च भवितुम् अर्हन्ति

तकनीकीदृष्ट्या यन्त्रानुवादस्य विकासे अद्यापि केचन आव्हानाः सन्ति । वर्तमान यन्त्रानुवादप्रौद्योगिकी मुख्यतया सांख्यिकीयप्रतिरूपेषु, तंत्रिकाजालप्रतिरूपेषु च आधारिता अस्ति । यद्यपि एतैः प्रौद्योगिकीभिः अनुवादस्य सटीकतायां किञ्चित्पर्यन्तं सुधारः कृतः तथापि विशिष्टक्षेत्रेषु व्यावसायिकपदार्थानाम् संसाधने, समृद्धसांस्कृतिकार्थयुक्तेषु अभिव्यक्तिषु, बहुअर्थशब्देषु च सुधारस्य बहु स्थानं वर्तते

तदतिरिक्तं यन्त्रानुवादः भावाः, रूपकादिषु गहनभाषाबोधं सम्बद्धेषु पक्षेषु अपि दुर्बलं प्रदर्शनं करोति । मानवभाषायाः समृद्धिः, लचीलता च यन्त्राणां कृते तस्याः सूक्ष्मतां पूर्णतया ग्रहीतुं कठिनं करोति ।

कानूनीस्तरस्य यन्त्रानुवादः अपि विषयाणां श्रृङ्खलां उत्थापयति । विशेषतः प्रतिलिपिधर्मस्य लेखकत्वस्य च विषये विवादाः। यतो हि यन्त्रानुवादाय प्रशिक्षणार्थं बहुमात्रायां पाठदत्तांशस्य आवश्यकता भवति, अतः अस्य दत्तांशस्य प्राप्तिः, उपयोगः च वैधानिकः अस्ति वा इति प्रमुखः विषयः अभवत् प्रशिक्षणार्थं प्रतिलिपिधर्मयुक्तस्य पाठस्य अनधिकृतप्रयोगः कानूनीविवादं जनयितुं शक्नोति ।

यन्त्रानुवादेन उत्पादितानां अनुवादानाम् प्रतिलिपिधर्मस्वामित्वस्य विषये अपि अस्पष्टता वर्तते । यदि अनुवादफलं स्वयमेव यन्त्रेण उत्पद्यते तर्हि प्रतिलिपिधर्मस्य स्वामित्वं कस्य भवेत् ? यन्त्रस्य विकासकः, उपयोक्ता, मूललेखकः वा अस्ति वा ? एते विषयाः सम्प्रति विधिना स्पष्टतया निर्धारिताः न सन्ति, येन प्रासंगिकन्यायिकव्यवहारे कतिपयानि कष्टानि आनयन्ति ।

सामाजिकस्तरस्य यन्त्रानुवादस्य व्यापकप्रयोगस्य भाषावैविध्ये सांस्कृतिकविरासतां च किञ्चित् प्रभावः अपि भवितुम् अर्हति । एकतः यन्त्रानुवादस्य विषये जनानां अतिनिर्भरतायाः कारणेन तेषां स्वभाषाक्षमतायां विशेषतः विदेशीयभाषाशिक्षणे निपुणतायां च क्षयः भवितुम् अर्हति अपरपक्षे सूचनाप्रसारणप्रक्रियायां यन्त्रानुवादेन सांस्कृतिकदुर्बोधः, हानिः च भवितुम् अर्हति यतोहि सः सांस्कृतिकार्थान् सम्यक् प्रसारयितुं न शक्नोति

परन्तु केवलं एतासां समस्यानां कारणात् यन्त्रानुवादस्य विशालसामर्थ्यं सकारात्मकं च प्रभावं वयं उपेक्षितुं न शक्नुमः । प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा अनुवादस्य गुणवत्तां सुधारयितुम्, कानूनी-सामाजिक-समस्यानां समाधानं च कर्तुं यन्त्र-अनुवादः अधिकानि सफलतां प्राप्स्यति इति मम विश्वासः अस्ति |.

भविष्ये वयं यन्त्रानुवादप्रौद्योगिक्याः उद्भवं द्रष्टुं प्रतीक्षामहे यत् अधिकं बुद्धिमान्, सटीकं, कानूनी-नैतिक-मान्यतानां अनुरूपं च भवति, येन मानवभाषा-सञ्चारस्य सांस्कृतिक-एकीकरणस्य च अधिकानि संभावनानि सृज्यन्ते |.