बहुभाषिकस्विचिंग् : भाषासेतुः वा संचारबाधा वा ?
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
व्यक्तिगतदृष्ट्या बहुभाषिकस्विचिंग् भिन्नसञ्चारवातावरणेषु अनुकूलतां प्राप्तुं प्रयत्नः भवितुम् अर्हति । यथा, अन्तर्राष्ट्रीयव्यापारस्थितौ जनानां विभिन्नदेशेभ्यः भागिनानां सह संवादस्य आवश्यकता भवति अस्मिन् समये बहुभाषाणां मध्ये कुशलतया परिवर्तनेन सूचनाः उत्तमरीत्याः प्रसारिताः, उत्तमसहकारसम्बन्धाः च स्थापयितुं शक्यन्ते
केषाञ्चन आप्रवासीनां अथवा अन्तर्राष्ट्रीयछात्राणां कृते भाषाणां मध्ये परिवर्तनं नूतनवातावरणे एकीकृत्य स्वगृहनगरेण सह सम्पर्कं स्थापयितुं आवश्यकं साधनम् अस्ति । यदा ते नूतने देशे अध्ययनं कुर्वन्ति, कार्यं च कुर्वन्ति तदा तेषां स्थानीयभाषायाः उपयोगः आवश्यकः भवति, परन्तु परिवारेण मित्रैः च सह संवादं कुर्वन् ते अधिकसुकुमारभावनानां विचाराणां च अभिव्यक्तिं कर्तुं स्वमातृभाषायां गच्छन्ति
सामाजिकदृष्ट्या बहुभाषिकस्विचिंग् सांस्कृतिकविनिमयं एकीकरणं च प्रवर्तयितुं साहाय्यं करोति । विभिन्नाः भाषाः स्वकीयान् अद्वितीयसांस्कृतिकान् अभिप्रायं वहन्ति, बहुभाषाणां मध्ये परिवर्तनं कृत्वा जनाः अन्यसंस्कृतीनां गहनतया अवगमनं कर्तुं, सांस्कृतिकबाधाः भङ्गयितुं, परस्परं अवगमनं, सम्मानं च वर्धयितुं शक्नुवन्ति
शिक्षाक्षेत्रे बहुभाषिकपरिवर्तनस्य अपि महत् महत्त्वम् अस्ति । विद्यालयाः छात्राणां भाषाकौशलं पारसांस्कृतिकसञ्चारकौशलं च संवर्धयितुं बहुभाषिकशिक्षणवातावरणं प्रदातुं शक्नुवन्ति, येन ते भविष्यस्य सामाजिकविकासस्य अनुकूलतां प्राप्तुं शक्नुवन्ति।
परन्तु बहुभाषाणां मध्ये परिवर्तनं तस्य आव्हानानि विना नास्ति । भाषापरिवर्तनेन चिन्तने अस्थायी भ्रमः उत्पद्येत, व्यञ्जनस्य सटीकता, प्रवाहशीलता च प्रभाविता भवति । तदतिरिक्तं दुर्बलभाषाकौशलयुक्तानां केषाञ्चन जनानां कृते बहुभाषिकपरिवर्तनेन बहुधा तनावः चिन्ता च भवितुम् अर्हति ।
बहुभाषिकस्विचिंग् इत्यनेन आनयितानां अवसरानां चुनौतीनां च उत्तमरीत्या सामना कर्तुं अस्माकं भाषाकौशलं पारसांस्कृतिकसञ्चारकौशलं च निरन्तरं सुधारयितुम् आवश्यकम्। व्यक्तिः अधिकं पठित्वा, अधिकं संवादं कृत्वा, अधिकं ज्ञात्वा च स्वभाषाभण्डारं समृद्धं कर्तुं शक्नोति समाजेन बहुभाषिकतायाः सामञ्जस्यपूर्णविकासं प्रवर्धयितुं अधिकानि भाषाशिक्षणसंसाधनानि संचारमञ्चानि च प्रदातव्यानि।
संक्षेपेण, वैश्वीकरणस्य सन्दर्भे बहुभाषिकस्विचिंग् एकः अपरिहार्यः प्रवृत्तिः अस्ति, अस्माभिः सकारात्मकदृष्टिकोणेन तत् आलिंगितव्यं, तस्य लाभाय पूर्णं क्रीडां दातव्यं, व्यक्तिगतविकासाय सामाजिकप्रगतेः च अधिकसंभावनाः सृजितव्याः।