टेक् दिग्गजानां मध्ये यन्त्रानुवादस्य प्रतिस्पर्धायाः च सम्भाव्यः चौराहः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं एपिक् तथा एप्पल् तथा गूगल इत्येतयोः विवादाः अवलोकयामः। एप्पल् तथा गूगल इत्येतयोः एप्लिकेशनवितरणस्य प्रतिबन्धान् भङ्गयितुं एपिक् इत्यनेन महतीं व्ययः निवेशितः, एकबिलियन डॉलरात् अधिकं हानिः च अभवत् । प्रचण्डस्पर्धा प्रौद्योगिकीदिग्गजानां मध्ये विपण्यप्रभुत्वस्य युद्धं प्रतिबिम्बयति। परन्तु अस्याः असम्बद्धप्रतीतस्य घटनायाः वस्तुतः यन्त्रानुवादेन सह सम्भाव्यः सम्बन्धः भवितुम् अर्हति ।
तकनीकीदृष्ट्या यन्त्रानुवादः येषु एल्गोरिदम्स्, मॉडल् च अवलम्बते, तेषु बृहत् परिमाणेन दत्तांशसमर्थनस्य आवश्यकता भवति । प्रौद्योगिकी उद्योगे दिग्गजाः इति नाम्ना एप्पल्, गूगल च उपयोक्तृदत्तांशस्य विशालमात्रायां धारयन्ति । आँकडासंसाधने विश्लेषणे च तेषां तकनीकीसञ्चयस्य यन्त्रानुवादस्य सुधारणाय अनुकूलनाय च महत्त्वपूर्णं सन्दर्भमहत्त्वम् अस्ति ।
तदतिरिक्तं एपिक् इत्यस्य समक्षं स्थापिताः आव्हानाः यन्त्रानुवादविकासकानाम् अपि वाणिज्यिकसञ्चालनेषु केषाञ्चन विचाराणां स्मरणं कुर्वन्ति । यथा - मञ्चनियमानां अनुपालनं कुर्वन् प्रौद्योगिकी नवीनतां प्रचारं च कथं प्राप्तुं शक्यते। तस्मिन् एव काले एषा स्पर्धा प्रौद्योगिकीकम्पनीभ्यः अपि उपयोक्तृ-अनुभवं गोपनीयता-संरक्षणं च अधिकं ध्यानं दातुं प्रेरितवती अस्ति, ये यन्त्र-अनुवाद-अनुप्रयोगानाम् कृते अपि महत्त्वपूर्णाः सन्ति
मार्केट् इत्यस्य दृष्ट्या एप्पल् इत्यस्य iOS, Google इत्यस्य Android च मोबाईल डिवाइस ऑपरेटिंग् सिस्टम् इत्यस्य प्रमुखं भागं धारयन्ति । अस्य अर्थः अस्ति यत् एतयोः मञ्चयोः यन्त्रानुवाद-अनुप्रयोगानाम् प्रचारः अनुकूलनं च उपयोक्तृ-आधारस्य विस्ताराय महत्त्वपूर्णम् अस्ति । अपि च, चलयन्त्राणां लोकप्रियतायाः कारणात् वास्तविकसमयस्य, कुशलस्य च यन्त्रानुवादस्य मागः अपि वर्धमानः अस्ति ।
अपि च एप्पल्-गूगल-इत्यनेन सह एपिक्-संस्थायाः स्पर्धायाः कारणेन सामाजिक-अवधानं यन्त्र-अनुवादस्य विकासाय अपि उत्तमं जनमत-वातावरणं निर्मितम् अस्ति प्रौद्योगिकी-उद्योगे प्रतिस्पर्धायाः नवीनतायाः च विषये जनसमुदायस्य गहनतया अवगतिः अस्ति, यत् यन्त्र-अनुवाद-आदि-नवीन-प्रौद्योगिकीनां स्वीकृतिं, अपेक्षां च वर्धयितुं साहाय्यं करिष्यति |.
संक्षेपेण यद्यपि एप्पल्-गुगल-योः सह एपिक्-संस्थायाः स्पर्धा यन्त्र-अनुवाद-क्षेत्रात् दूरं दृश्यते तथापि गहन-विश्लेषण-माध्यमेन वयं ज्ञातुं शक्नुमः यत् अनेके सम्भाव्य-सम्बन्धाः, प्रकाशनानि च सन्ति एते सम्पर्काः प्रकाशनानि च यन्त्रानुवादस्य भविष्यविकासाय नूतनान् विचारान् दिशां च प्रदास्यन्ति इति अपेक्षा अस्ति।