कृत्रिमबुद्धेः उल्लासस्य अधीनं कर्मचारिणां दबावः उद्योगस्य वैश्विकदृष्टिकोणः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकदृष्ट्या एषा घटना एकान्तवासेन नास्ति । अन्तर्राष्ट्रीयकरणस्य सन्दर्भे सूचनाप्रौद्योगिक्याः आदानप्रदानं अधिकाधिकं भवति । विकसितदेशेषु केचन कम्पनयः कार्यक्षमतायाः उन्नयनार्थं कृत्रिमबुद्धेः उपयोगं कुर्वन्तः, कर्मचारिणां तनावस्य न्यूनीकरणाय कर्मचारिणां कल्याणस्य कार्यवातावरणस्य च अनुकूलनं कर्तुं अपि केन्द्रीभवन्ति स्वस्य व्यापकप्रशिक्षणव्यवस्थायाः मानवीयप्रबन्धनव्यवस्थायाः च माध्यमेन ते कर्मचारिणः नूतनप्रौद्योगिकीभिः आनयितपरिवर्तनेषु उत्तमरीत्या अनुकूलतां प्राप्तुं समर्थयन्ति।
विकासशीलदेशेषु प्रौद्योगिकीविकासस्य गतिं ग्रहीतुं त्वरिततायाः कारणात् कर्मचारिणां शारीरिकमानसिकस्वास्थ्यस्य किञ्चित्पर्यन्तं उपेक्षा भवितुम् अर्हति स्वस्य प्रतिस्पर्धां सुधारयितुम् केचन कम्पनयः कृत्रिमबुद्धेः उपरि अतिशयेन अवलम्बन्ते, तदनुरूपं समर्थनं गारण्टीं च न दत्त्वा कर्मचारिणां कार्यभारं निरन्तरं वर्धयन्ति
अन्तर्राष्ट्रीयदृष्ट्या वयं पश्यामः यत् कृत्रिमबुद्ध्या उत्पद्यमानस्य कर्मचारीतनावस्य निवारणं भिन्नाः देशाः प्रदेशाः च कथं कुर्वन्ति इति विषये स्पष्टाः भेदाः सन्ति। एतत् न केवलं प्रत्येकस्य देशस्य आर्थिकविकासस्तरेन सह सम्बद्धं भवति, अपितु संस्कृतिः, विधिव्यवस्था च इत्यादिभिः विविधैः कारकैः अपि प्रभावितं भवति ।
अद्यतनवैश्विक-आर्थिक-एकीकरणस्य युगे देशेषु आर्थिक-सहकार्यं, स्पर्धा च अधिकाधिकं तीव्रं जातम् । यदि कम्पनयः अन्तर्राष्ट्रीयविपण्ये पदस्थानं प्राप्तुम् इच्छन्ति तर्हि तेषां न केवलं उन्नतप्रौद्योगिक्याः उपरि अवलम्बनस्य आवश्यकता वर्तते, अपितु स्वकर्मचारिणां विकासे, कल्याणे च ध्यानं दातव्यम्। उत्तमं कार्यवातावरणं उचितं कार्यभारव्यवस्था च कर्मचारिणां सृजनशीलतां उत्साहं च उत्तेजितुं शक्नोति, अतः कम्पनीयाः मूलप्रतिस्पर्धा वर्धयितुं शक्नोति।
अन्तर्राष्ट्रीयविनिमयः, सहकार्यं च अस्याः समस्यायाः समाधानार्थं नूतनान् विचारान्, पद्धतीश्च प्रददाति । देशाः परस्परं सफलानुभवात् शिक्षितुं शक्नुवन्ति तथा च संयुक्तरूपेण अन्वेषणं कर्तुं शक्नुवन्ति यत् कथं कृत्रिमबुद्धेः विकासं प्रवर्तयितुं शक्यते तथा च कर्मचारिणां अधिकारानां हितानाञ्च रक्षणं कृत्वा तेषां कार्यदबावस्य न्यूनीकरणं करणीयम्।
संक्षेपेण कृत्रिमबुद्धेः उल्लासस्य कर्मचारिणां तनावस्य विषयः जटिलं गम्भीरं च आव्हानं वर्तते। अन्तर्राष्ट्रीयदृष्ट्या अस्माभिः विविधकारकाणां व्यापकरूपेण विचारः करणीयः, उद्योगस्य स्थायिविकासः, व्यक्तिनां कृते सुखदजीवनं च प्राप्तुं अधिकवैज्ञानिकं उचितं च समाधानं अन्वेष्टव्यम् |.