अन्तर्राष्ट्रीयकरणस्य प्रवृत्तेः अन्तर्गतं जैवऔषधउद्योगस्य परिवर्तनं विकासश्च

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं, अन्तर्राष्ट्रीयकरणं जैवऔषधउद्योगे तकनीकीविनिमयं प्रवर्धयति । विभिन्नदेशेभ्यः क्षेत्रेभ्यः च वैज्ञानिकसंशोधनदलानि परस्परं शोधपरिणामान् अनुभवान् च साझां कर्तुं शक्नुवन्ति, येन नूतनानां प्रौद्योगिकीनां विकासः अनुप्रयोगश्च त्वरितः भवति यथा, आनुवंशिकरोगाणां चिकित्सायां जीनसम्पादनप्रौद्योगिक्याः विषये अनुसन्धानं अन्तर्राष्ट्रीयसहकार्यद्वारा शीघ्रं सफलतां प्राप्तुं शक्यते । तस्मिन् एव काले अन्तर्राष्ट्रीयशैक्षणिकसम्मेलनानि गोष्ठीश्च व्यावसायिकानां कृते संचारमञ्चं प्रददति, ज्ञानस्य प्रसारं नवीनचिन्तनस्य टकरावं च प्रवर्धयन्ति

द्वितीयं, अन्तर्राष्ट्रीयकरणेन जैवऔषध-उद्योगे संसाधनानाम् एकीकरणं त्वरितं भवति । पूंजी, कच्चामालः, उत्पादनसुविधाः इत्यादीनां संसाधनानाम् आवंटनं विश्वे अधिकतया कर्तुं शक्यते । बृहत् बहुराष्ट्रीय औषधकम्पनीभिः विभिन्नेषु देशेषु अनुसंधानविकासकेन्द्राणि उत्पादनमूलानि च स्थापितानि येन विभिन्नस्थानेषु उत्तमसंसाधनानाम् पूर्णतया उपयोगः भवति येन व्ययस्य न्यूनीकरणं भवति तथा च कार्यक्षमतायाः उन्नयनं भवति। तदतिरिक्तं अन्तर्राष्ट्रीयसहकार्यपरियोजनानि प्रमुखरोगाणां चिकित्सासमस्यान् संयुक्तरूपेण दूरीकर्तुं सर्वेषां पक्षानाम् आर्थिकतां तान्त्रिकं च सामर्थ्यं एकत्र आनेतुं शक्नुवन्ति।

अपि च अन्तर्राष्ट्रीयकरणेन जैवौषध-उद्योगे प्रतिभायाः प्रवाहः प्रवर्धितः अस्ति । उत्तमाः वैज्ञानिकशोधकाः प्रबन्धकाः च स्वतन्त्रतया अन्तर्राष्ट्रीयरूपेण गन्तुं शक्नुवन्ति तथा च उद्यमानाम् कृते नूतनान् विचारान् प्रौद्योगिकीश्च आनेतुं शक्नुवन्ति। एतत् प्रतिभानां आदानप्रदानं न केवलं उद्यमानाम् प्रतिस्पर्धां वर्धयति, अपितु सम्पूर्णस्य उद्योगस्य विकासं अपि प्रवर्धयति । तस्मिन् एव काले प्रतिभानां आकर्षणाय, अवधारणाय च बहुराष्ट्रीयऔषधकम्पनीभिः प्रतिस्पर्धात्मकवेतनसङ्कुलं, उत्तमं कार्यवातावरणं च प्रदत्तम्, येन उद्योगे प्रतिभाप्रतिस्पर्धां विकासं च अधिकं प्रवर्धितम्

परन्तु अन्तर्राष्ट्रीयकरणेन जैवऔषध-उद्योगाय अपि काश्चन आव्हानाः आनयन्ति । प्रथमः बौद्धिकसम्पत्त्याः रक्षणस्य विषयः । प्रौद्योगिक्याः ज्ञानस्य च अन्तर्राष्ट्रीयप्रसारस्य कारणात् समये समये बौद्धिकसम्पत्त्याः उल्लङ्घनं भवति, यस्य उद्यमानाम् नवीनता-उत्साहस्य उपरि निश्चितः प्रभावः भवति द्वितीयं, विभिन्नेषु देशेषु क्षेत्रेषु च नियमानाम् नियामकमानकानां च भेदाः सन्ति, येन बहुराष्ट्रीयऔषधकम्पनीनां कार्याणि जटिलतां अनिश्चिततां च आनयति उद्यमानाम् विभिन्नेषु नियामकवातावरणेषु अनुकूलतां प्राप्तुं बहुकालं ऊर्जां च व्ययितुं आवश्यकं भवति, येन परिचालनव्ययः वर्धते ।

एतेषां आव्हानानां सम्मुखे जैवौषध-उद्योगेन तेषां निवारणाय उपायानां श्रृङ्खला करणीयम् अस्ति । बौद्धिकसम्पत्त्याः संरक्षणे अन्तर्राष्ट्रीयसहकार्यं सुदृढं करणं, एकीकृतमानकानां मानदण्डानां च स्थापना बौद्धिकसम्पत्त्याः विषयाणां समाधानस्य कुञ्जिकाः सन्ति तत्सह, उद्यमानाम् अपि बौद्धिकसम्पत्त्यप्रबन्धनं सुदृढं कर्तुं नवीनताक्षमतासु, मूलप्रतिस्पर्धासु च सुधारस्य आवश्यकता वर्तते। नियमानाम् नियामकमानकानां च भेदानाम् विषये कम्पनीभिः अन्तर्राष्ट्रीयविनियमानाम् अनुसन्धानं, अवगमनं च सुदृढं कर्तुं, व्यावसायिकं नियामकदलं स्थापयितुं, पूर्वमेव योजनां कर्तुं प्रतिक्रियां च कर्तुं आवश्यकम् अस्ति

सारांशेन अन्तर्राष्ट्रीयकरणेन जैवऔषध-उद्योगाय विशालाः अवसराः, आव्हानानि च आनयन्ति । वैश्वीकरणस्य अस्मिन् युगे जैवऔषधकम्पनयः केवलं सक्रियरूपेण प्रतिक्रियां दत्त्वा, अन्तर्राष्ट्रीयकरणेन आनयितानां लाभानाम् पूर्णतया उपयोगं कृत्वा, चुनौतीनां निवारणं कृत्वा एव स्थायिविकासं प्राप्तुं शक्नुवन्ति तथा च मानवस्वास्थ्ये अधिकं योगदानं दातुं शक्नुवन्ति।