वैश्विकदृष्टिकोणेन सह पेट्रोलियम-पेट्रोकेमिकल-उद्योगस्य एकीकरणम्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्मेलने अनेके आन्तरिकविदेशीयउद्योगविशेषज्ञाः व्यापारप्रतिनिधिः च आकर्षिताः । ते एकत्र मिलित्वा नूतने अन्तर्राष्ट्रीयस्थितौ कृत्रिमबुद्धिप्रौद्योगिक्याः साहाय्येन पेट्रोलियम-पेट्रोकेमिकल-उद्योगः कथं परिवर्तनं उन्नयनं च प्राप्तुं शक्नोति इति चर्चां कृतवन्तः |. सम्मेलने विभिन्नदेशेभ्यः क्षेत्रेभ्यः च विशेषज्ञाः तैलस्य अन्वेषणं, खननं, प्रसंस्करणम् इत्यादिषु पक्षेषु स्वस्य नवीनाः अनुभवाः सफलाः प्रकरणाः च साझां कृतवन्तः।

वैश्विकदृष्ट्या तैलसंसाधनानाम् समानवितरणं न भवति । केषुचित् क्षेत्रेषु तैलभण्डारः समृद्धः अस्ति, अन्ये तु तुल्यकालिकरूपेण दुर्लभाः । एतेन असन्तुलनेन देशाः पेट्रोलियमक्षेत्रे व्यापकसहकार्यं स्पर्धां च कर्तुं प्रेरिताः सन्ति । सहकार्यस्य दृष्ट्या देशैः तैलक्षेत्राणां संयुक्तविकासेन, तकनीकीविनिमयद्वारा च संसाधनानाम् इष्टतमविनियोगः, परस्परलाभः च प्राप्तः प्रतिस्पर्धायाः दृष्ट्या अन्तर्राष्ट्रीयविपण्ये अनुकूलस्थानं प्राप्तुं देशैः तैलनिष्कासनस्य प्रसंस्करणस्य च कार्यक्षमतां सुधारयितुम् अनुसन्धानविकासयोः निवेशः वर्धितः

तत्सह अन्तर्राष्ट्रीयराजनैतिक-आर्थिकस्थितौ परिवर्तनेन पेट्रोलियम-पेट्रोकेमिकल-उद्योगे अपि गहनः प्रभावः अभवत् । यथा, व्यापारघर्षणेन तैलस्य आयातनिर्यातनीतिषु समायोजनं भवितुं शक्नोति, येन उद्योगस्य आपूर्तिशृङ्खला, विपण्यसंरचना च प्रभाविता भवति भूराजनीतिकअस्थिरतायाः कारणात् तैलस्य मूल्येषु उतार-चढावः भवितुं शक्नोति, कम्पनीनां उत्पादनं परिचालनं च अनिश्चिततां जनयितुं शक्नोति ।

तदतिरिक्तं पर्यावरणसंरक्षणविषये अन्तर्राष्ट्रीयसहमतिः पेट्रोलियम-पेट्रोकेमिकल-उद्योगे अपि परिवर्तनं जनयति । जलवायुपरिवर्तनस्य विषये वैश्विकं ध्यानं वर्धमानं भवति तथा कार्बन उत्सर्जनस्य न्यूनीकरणं सर्वेषां देशानाम् साधारणं लक्ष्यं जातम् । पेट्रोलियम-पेट्रोकेमिकल-कम्पनीभ्यः स्वच्छ-ऊर्जा-अनुसन्धान-विकास-, ऊर्जा-संरक्षण-, उत्सर्जन-निवृत्ति-योः निवेशं वर्धयितुं भवति, येन नूतन-पर्यावरण-संरक्षण-आवश्यकतानां अनुकूलता भवति

अस्मिन् अन्तर्राष्ट्रीयसन्दर्भे मम देशस्य पेट्रोलियम-पेट्रोकेमिकल-उद्योगः अपि विकासस्य अवसरान् सक्रियरूपेण अन्वेषयति | एकतः अस्माभिः अन्तर्राष्ट्रीय-उन्नत-उद्यमैः सह सहकार्यं सुदृढं कर्तव्यं, उन्नत-प्रौद्योगिकी-प्रबन्धन-अनुभवं च प्रवर्तयितव्यम् | अपरपक्षे अस्माभिः स्वतन्त्रं नवीनतां वर्धयितुं मूलप्रतिस्पर्धासु सुधारं कर्तव्यम्। मम देशस्य पेट्रोलियम-पेट्रोकेमिकल-कम्पनयः क्रमेण अन्तर्राष्ट्रीय-विपण्ये स्वस्य प्रभावं विस्तारितवन्तः, देशस्य ऊर्जा-सुरक्षायां आर्थिक-विकासे च महत्त्वपूर्णं योगदानं दत्तवन्तः |.

१५ अगस्तदिनाङ्के कृत्रिमबुद्धिप्रौद्योगिकीविनिमयसम्मेलने मम देशस्य पेट्रोलियम-पेट्रोकेमिकल-उद्योगाय अन्तर्राष्ट्रीयमानकैः सह एकीकरणाय उत्तमं मञ्चं प्रदत्तम् |. घरेलुविदेशीयसमकक्षैः सह आदानप्रदानस्य सहकार्यस्य च माध्यमेन चीनीय-उद्यमाः अन्तर्राष्ट्रीय-अत्याधुनिक-प्रौद्योगिकीनां विकास-प्रवृत्तीनां च अधिकतया अवगन्तुं शक्नुवन्ति, स्वस्य विकासाय च उपयोगिनो सन्दर्भान् प्रदातुं शक्नुवन्ति तत्सह, सम्मेलनं मम देशस्य अन्तर्राष्ट्रीयस्वरं पेट्रोलियम-पेट्रोकेमिकल-क्षेत्रे वर्धयितुं उद्योगस्य स्वस्थविकासाय च साहाय्यं करिष्यति |.

संक्षेपेण वक्तुं शक्यते यत् पेट्रोलियम-पेट्रोकेमिकल-उद्योगस्य विकासः अन्तर्राष्ट्रीयदृष्ट्या सहकार्यात् च पृथक् कर्तुं न शक्यते । भविष्ये वैश्विक-आर्थिक-एकीकरणस्य गहनतायाः सह पेट्रोलियम-पेट्रोकेमिकल-उद्योगः अधिकाधिक-अवकाशानां, आव्हानानां च सामनां करिष्यति |. अन्तर्राष्ट्रीयस्थितौ परिवर्तनस्य निरन्तरं नवीनतां कृत्वा सक्रियरूपेण अनुकूलतां कृत्वा एव वयं तीव्रविपण्यप्रतिस्पर्धायां अजेयाः भवितुम् अर्हति।