अन्तर्राष्ट्रीयकरणेन सह एकीकरणे वर्तमानप्रवृत्तिषु व्यवहारेषु च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विज्ञान-प्रौद्योगिक्याः क्षेत्रे अन्तर्राष्ट्रीयसहकार्यं नवीनतायाः गतिं त्वरयति । विभिन्नदेशेभ्यः वैज्ञानिकसंशोधनदलानि मिलित्वा कठिनसमस्यानां निवारणाय वैज्ञानिकप्रौद्योगिकीप्रगतेः प्रवर्धनार्थं च कार्यं कुर्वन्ति । यथा, वायु-अन्तरिक्ष-क्षेत्रे बहवः देशाः अन्तरिक्ष-अन्वेषण-परियोजनासु भागं गृह्णन्ति, परिणामान् अनुभवान् च साझां कुर्वन्ति । एतादृशः सहकार्यः न केवलं प्रौद्योगिक्याः स्तरं सुधारयति, अपितु ब्रह्माण्डस्य मानवीय-अन्वेषणस्य व्यापकाः सम्भावनाः अपि उद्घाटयति ।
शिक्षायाः अन्तर्राष्ट्रीयकरणम् अपि महत्त्वपूर्णा प्रवृत्तिः अभवत् । छात्राणां कृते अन्तर्राष्ट्रीयविनिमयकार्यक्रमेषु भागं ग्रहीतुं, स्वस्य क्षितिजं विस्तृतं कर्तुं, वैश्विकजागरूकतायाः विकासाय च अधिकाः अवसराः सन्ति । तत्सह अन्तर्राष्ट्रीयशैक्षिकसंसाधनानाम् साझेदारी शिक्षायाः गुणवत्तायां सुधारं करोति, शैक्षिकसमानतां च प्रवर्धयति ।
परन्तु अन्तर्राष्ट्रीयकरणप्रक्रिया सुचारुरूपेण न प्रचलति । सांस्कृतिकभेदाः संचारबाधाः दुर्बोधाः च जनयितुं शक्नुवन्ति, येन सहकार्यस्य प्रभावशीलता प्रभाविता भवति । असन्तुलित आर्थिकविकासस्य कारणेन लाभस्य असमानवितरणं अपि भविष्यति, विरोधाभासाः, विग्रहाः च भविष्यन्ति । तदतिरिक्तं अन्तर्राष्ट्रीयसम्बन्धानां जटिलतायाः परिवर्तनस्य च कारणेन अन्तर्राष्ट्रीयकरणस्य विषये अपि बहवः अनिश्चिताः आगताः ।
अन्तर्राष्ट्रीयकरणस्य उत्तमप्रवर्धनार्थं अस्माभिः पारसांस्कृतिकसञ्चारः, अवगमनं च सुदृढं कर्तव्यम्। पार-सांस्कृतिकसञ्चारकौशलयुक्तप्रतिभानां संवर्धनं, प्रभावीसञ्चारमञ्चस्य निर्माणं, विभिन्नसंस्कृतीनां मध्ये परस्परसम्मानं सहिष्णुतां च प्रवर्धयतु। तत्सह सर्वेषां पक्षानाम् हितं रक्षितुं न्याय्यं उचितं च अन्तर्राष्ट्रीयसहकार्यतन्त्रं स्थापनीयम् ।
नीतिस्तरस्य सर्वकारेण अन्तर्राष्ट्रीयविकासाय अनुकूलाः रणनीतयः नीतयः च निर्मातव्याः, आवश्यकं समर्थनं मार्गदर्शनं च दातव्यम्। उद्यमाः अन्तर्राष्ट्रीयविपण्यस्य सक्रियरूपेण विस्तारं कुर्वन्तु, स्वप्रतिस्पर्धां च वर्धयन्तु। व्यक्तिभिः अपि निरन्तरं स्वस्य गुणवत्तायां सुधारः करणीयः, अन्तर्राष्ट्रीयकरणस्य आवश्यकतानां अनुकूलनं च करणीयम् ।
संक्षेपेण अन्तर्राष्ट्रीयीकरणं कालस्य विकासस्य अनिवार्यप्रवृत्तिः अस्ति । अस्माभिः अवसरान् गृह्णीयुः, कष्टानि अतिक्रान्तव्यानि, साधारणविकासः, प्रगतिः च प्राप्तव्या।