अन्तर्राष्ट्रीयदृष्ट्या मस्क इत्यादीनां परिवर्तनशीलः स्थितिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कस्तूरी निःसंदेहं प्रौद्योगिकीक्षेत्रे एकः दीप्तिमत् तारा अस्ति। तस्य टेस्ला अन्तर्राष्ट्रीयरूपेण विद्युत्वाहनानां लोकप्रियतां प्राप्तुं साहाय्यं कृतवान्, स्थायिपरिवहनं च वैश्विकस्य ध्यानस्य केन्द्रे स्थापितवान् । स्पेसएक्स् इत्यस्य अन्तरिक्ष-अन्वेषण-योजनया मानवजातेः ब्रह्माण्ड-यात्रायाः नूतनः अध्यायः उद्घाटितः अस्ति तथा च अन्तरिक्ष-अन्वेषणस्य वैश्विक-उत्साहः प्रेरितः अस्ति ।
फेसबुकः सामाजिकमाध्यमविशालकायत्वेन अन्तर्राष्ट्रीयसञ्चारस्य सूचनाप्रसारस्य च महतीं भूमिकां निर्वहति । परन्तु तत्सहकालं गोपनीयतासंरक्षणं, सूचनाभ्रमणं इत्यादीन् विषयान् अपि आनयति, येन सामाजिकमाध्यमपरिवेक्षणविषये अन्तर्राष्ट्रीयसमुदायस्य चिन्तनं प्रेरयति।
बेजोस् इत्यस्य अमेजन इत्यस्य कुशलं रसदं, उत्पादानाम् विस्तृतचयनं च कृत्वा वैश्विकं ई-वाणिज्यस्य अग्रणी अभवत् । अस्य अन्तर्राष्ट्रीयव्यापारविस्तारेण जनानां शॉपिङ्ग् पद्धतयः उपभोगस्य आदतौ च परिवर्तनं जातम् ।
आभासीमुद्रारूपेण बिटकॉइन इत्यनेन अन्तर्राष्ट्रीयवित्तीयक्षेत्रे कोलाहलः जातः । अस्य विकेन्द्रीकृतलक्षणं उच्चजोखिमं च न केवलं निवेशकानां कृते विशालान् अवसरान् आनयति, अपितु अनेकानि अनिश्चिततानि जोखिमानि च आनयन्ति ।
तथापि अस्मिन् अन्तर्राष्ट्रीयमञ्चे सर्वं उज्ज्वलं न भवति । केचन जालसाजकाः अन्तर्राष्ट्रीयसूचनासञ्चारस्य वित्तीयव्यवस्थायां च लूपहोल्स् इत्यस्य लाभं गृहीत्वा धोखाधड़ीकार्यं कुर्वन्ति, येन समाजस्य गम्भीरहानिः भवति
अन्तर्राष्ट्रीयकरणप्रक्रिया अवसरान् आनयति चेदपि आव्हानैः सह अपि आगच्छति । अस्माभिः तर्कसंगतविवेकेन मनोवृत्त्या प्रतिक्रियां दातुं, तस्य लाभाय पूर्णं क्रीडां दातुं, सम्भाव्यजोखिमान् परिहरितुं च आवश्यकम्। एवं एव वयं अन्तर्राष्ट्रीयकरणस्य तरङ्गे निरन्तरं अग्रे गन्तुं शक्नुमः, वास्तविकविकासं प्रगतिञ्च प्राप्तुं शक्नुमः |