"जू झेङ्गस्य नूतनानां कृतीनां वर्तमानसामाजिकघटनानां सह गहनं गूंथनं"।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनस्य वर्धमानवैश्वीकरणस्य जगति बहुभाषिकपरिवर्तनं सामान्यघटना अभवत् । अन्तर्राष्ट्रीयव्यापारविनिमयः वा पार-सांस्कृतिकशैक्षणिकचर्चा वा, बहुभाषाणां लचीलप्रयोगेन संचारदक्षतायां सूचनाप्रसारणस्य सटीकतायां च महती उन्नतिः भवितुम् अर्हति व्यक्तिनां कृते बहुभाषाणां मध्ये परिवर्तनस्य क्षमतायां निपुणता न केवलं तेषां क्षितिजं विस्तृतं कर्तुं शक्नोति, अपितु विविधसांस्कृतिकवातावरणे एकीकृत्य तेषां प्रतिस्पर्धां वर्धयितुं साहाय्यं कर्तुं शक्नोति।

बहुभाषिकपरिवर्तनस्य अपि शिक्षाक्षेत्रे महत्त्वपूर्णा भूमिका भवति । विद्यालयशिक्षायां बहुभाषिकपाठ्यक्रमाः प्रदत्ताः भवन्ति येन छात्राः अल्पवयस्कात् एव विभिन्नभाषासु संस्कृतिषु च परिचिताः भवन्ति तथा च तेषां भाषाबोधस्य पारसांस्कृतिकसञ्चारकौशलस्य च संवर्धनं भवति। वैश्विकदृष्टिकोणेन नूतनपीढीयाः प्रतिभासंवर्धनार्थं एतत् महत्त्वपूर्णम् अस्ति।

कार्यक्षेत्रे बहुभाषिकस्विचिंग् इत्यस्य लाभः अपि अधिकः भवति । अनेकाः बहुराष्ट्रीयकम्पनयः अन्तर्राष्ट्रीयसाझेदारैः सह उत्तमं संवादं कर्तुं सहकार्यं कर्तुं च कर्मचारिणः न्यूनातिन्यूनं द्वयोः भाषायोः प्रवीणाः भवितुम् अपेक्षन्ते । ये कर्मचारिणः भिन्नभाषासु स्वतन्त्रतया स्विच् कर्तुं शक्नुवन्ति ते प्रायः कार्ये विशिष्टाः भवितुम् अर्हन्ति, अधिकान् पदोन्नतिअवकाशान्, करियरविकासस्य स्थानं च प्राप्तुं शक्नुवन्ति ।

परन्तु बहुभाषाणां मध्ये परिवर्तनं सुलभं नास्ति । भाषाशिक्षणं परिवर्तनं च बहुकालं परिश्रमं च लभते, केषाञ्चन कृते आव्हानं भवितुम् अर्हति । तत्सह, विभिन्नभाषासु व्याकरणस्य, शब्दावलीयाः, सांस्कृतिकपृष्ठभूमिस्य च भेदेन स्विचिंग् प्रक्रियायां दुर्बोधता अथवा अशुद्धव्यञ्जना अपि भवितुम् अर्हन्ति

"Retrograde Life" इति चलच्चित्रं पश्यन् सामाजिकवर्गस्य विषये तया प्रेरिता चर्चा, धनिक-दरिद्रयोः मध्ये अन्तरं च बहुभाषिक-स्विचिंग्-घटनायाः अपि अन्तर्निहितरूपेण सम्बद्धा अस्ति

समाजस्य स्तरीकरणस्य परिणामः भवति यत् संसाधनानाम् असमानवितरणं शैक्षिकावकाशानां च भेदः भवति । विशेषाधिकारयुक्तवातावरणे ये सन्ति तेषां उच्चगुणवत्तायुक्तबहुभाषिकशैक्षिकसम्पदां सुलभतया प्राप्यते तथा च भाषाप्रवीणतायां लाभः भवति । वंचितेषु समूहेषु संसाधनानाम् अवसरानां च अभावात् भाषाणां मध्ये परिवर्तनस्य क्षमतायाः संवर्धनं सीमितं भवितुम् अर्हति ।

अन्यदृष्ट्या, चलचित्रे प्रतिबिम्बिताः उपभोगसंकल्पनाः मूल्याभिमुखीकरणं च बहुभाषा-स्विचिंग्-सन्दर्भे तदनुरूपं मानचित्रणं अपि अन्वेष्टुं शक्नुवन्ति बहुभाषिकसञ्चारस्य वातावरणे सांस्कृतिकपदार्थानाम् उपभोगः प्रसारः च परिवर्तमानः अस्ति । चलच्चित्र-दूरदर्शन-कृतयः, भिन्न-भिन्न-भाषासु पुस्तकानि च इत्यादीनां सांस्कृतिक-उत्पादानाम् आवश्यकताः, विकल्पाः च स्वस्य आर्थिक-स्थित्या, सामाजिक-स्थित्या च प्रभाविताः भवन्ति

संक्षेपेण बहुभाषिकस्विचिंग् सामाजिकघटनारूपेण "प्रतिगामी जीवनम्" इति चलच्चित्रेण प्रेरितचिन्तनेन सह अविच्छिन्नरूपेण सम्बद्धम् अस्ति । ते मिलित्वा सामाजिकविकासे बहवः समस्याः, आव्हानानि च प्रकाशयन्ति, भविष्यस्य विकासदिशानां विषये चिन्तनार्थं च उपयोगी प्रेरणाम् अयच्छन्ति।