बहुभाषिकस्विचिंग् : भाषासीमानां पारं नूतना प्रवृत्तिः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुभाषिकस्विचिंग् अधिकाधिकं सामान्यं भवति इति कारणं सर्वप्रथमं सूचनाप्रौद्योगिक्याः तीव्रविकासस्य कारणम् अस्ति । अन्तर्जालस्य लोकप्रियतायाः कारणात् जनाः विश्वस्य सर्वेभ्यः सूचनां सुलभतया प्राप्तुं शक्नुवन्ति, येन जनानां कृते भिन्नभाषासु शीघ्रं परिवर्तनस्य क्षमता आवश्यकी भवति यथा, अन्तर्राष्ट्रीयवार्ताजालस्थलेषु भ्रमणकाले भवन्तः बहुभाषासु प्रतिवेदनानां सम्मुखीभवितुं शक्नुवन्ति यत् भवन्तः स्वतन्त्रतया भिन्नभाषासु परिवर्तनं कर्तुं शक्नुवन्ति चेत् व्यापकसूचनाः अधिकतया अवगन्तुं निपुणतां च प्राप्तुं शक्नुवन्ति ।

आर्थिकवैश्वीकरणम् अपि बहुभाषिकस्विचिंग् इत्यस्य विकासं प्रवर्धयति महत्त्वपूर्णं कारकम् अस्ति । अन्तर्राष्ट्रीयव्यापारस्य बहुराष्ट्रीयउद्यमानां च वृद्ध्या कर्मचारिणां विभिन्नदेशानां क्षेत्राणां च भागिनानां सह संवादः करणीयः अस्ति । व्यावसायिकसमागमः, ईमेलविनिमयः, अनुबन्धहस्ताक्षरः च इत्यादिषु परिदृश्येषु कुशलबहुभाषापरिवर्तनेन भाषाबाधाः निवारयितुं, कार्यदक्षतायां सुधारः, सुचारुसहकार्यं च प्रवर्तयितुं शक्यते

तदतिरिक्तं शिक्षास्तरस्य सामान्यसुधारः बहुभाषिकपरिवर्तनस्य आधारमपि प्रददाति । अधिकाधिकाः जनाः विद्यालयेषु बहुभाषिकशिक्षां प्राप्नुवन्ति, एकादशाधिकभाषासु च निपुणाः भवन्ति । एतेन न केवलं कस्यचित् क्षितिजं विस्तृतं भवति, अपितु भिन्नभाषावातावरणानां मध्ये परिवर्तनस्य परिस्थितयः अपि प्राप्यन्ते ।

परन्तु बहुभाषाणां मध्ये परिवर्तनं तस्य आव्हानानि विना नास्ति । भाषाजटिलताः सांस्कृतिकभेदाः च दुर्बोधतां जनयितुं शक्नुवन्ति । यथा - भिन्नभाषासु कतिपयानां शब्दानां अर्थे प्रयोगे च सूक्ष्मभेदाः भवेयुः यदि परिवर्तनकाले ध्यानं न ददति तर्हि गलत् सन्देशः प्रसारितः भवेत् ।

तस्मिन् एव काले दीर्घकालीनः नित्यं च बहुभाषाणां परिवर्तनं मस्तिष्के निश्चितं भारं स्थापयति, चिन्तनस्य सुसंगततां सटीकतां च प्रभावितं कर्तुं शक्नोति येषां जनानां भाषाशिक्षणं पर्याप्तं ठोसरूपेण नास्ति, तेषां कृते बहुभाषाणां मध्ये परिवर्तनेन भाषाभ्रमः अपि भवितुम् अर्हति, भाषाकौशलस्य अग्रे सुधारः अपि प्रभावितः भवितुम् अर्हति

बहुभाषिकस्विचिंग् इत्यनेन आनयितानां आव्हानानां उत्तमतया सामना कर्तुं व्यक्तिनां समाजस्य च तदनुरूपं उपायं कर्तुं आवश्यकता वर्तते । व्यक्तिगतरूपेण अस्माभिः अस्माकं भाषाकौशलं सांस्कृतिकसाक्षरतायां च निरन्तरं सुधारः करणीयः, भिन्नभाषासंस्कृतीनां च अवगमनं सुदृढं कर्तव्यम्। भाषाणां मध्ये परिवर्तनं कुर्वन् सावधानाः, एकाग्रता च भवन्तु येन प्रमादपूर्णानि त्रुटयः न भवन्ति ।

सामाजिकस्तरस्य अधिकानि उच्चगुणवत्तायुक्तानि भाषाशिक्षणसंसाधनाः प्रशिक्षणस्य अवसराः च प्रदातव्याः येन जनानां बहुभाषाणां मध्ये परिवर्तनस्य क्षमतायां सुधारः भवति तत्सह, भाषापार-सञ्चार-मञ्चानां, साधनानां च विकासः अपि महत्त्वपूर्णः अस्ति, यतः ते बहुभाषिक-स्विचिंग्-कृते अधिकं सुलभं समर्थनं, सहायतां च दातुं शक्नुवन्ति

संक्षेपेण बहुभाषिकपरिवर्तनं कालस्य विकासस्य अपरिहार्यं उत्पादः अस्ति यद्यपि एतत् केचन आव्हानानि आनयति तथापि यावत् वयं सक्रियरूपेण तस्य प्रतिक्रियां दद्मः तस्य लाभाय पूर्णं क्रीडां च ददामः तावत् वयं भाषासमुद्रे तरितुं शक्नुमः तथा च उत्तमम् संसारेण सह संवादं कुर्वन्ति, एकीकरणं च कुर्वन्ति।