मावाङ्गदुई हान मकबरा संगोष्ठ्याः विश्वसांस्कृतिकविनिमयस्य च एकीकरणम्

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऐतिहासिकदृष्ट्या मवाङ्गडुई हानसमाधिः प्राचीनचीनीसभ्यतायाः निधिः अस्ति, सः तत्कालीनस्य अत्यन्तं विकसितसामाजिक-आर्थिक-सांस्कृतिकस्तरस्य प्रतिनिधित्वं करोति एतेषां सांस्कृतिकावशेषाणां उत्खननेन हानवंशस्य इतिहासस्य, संस्कृतिस्य, कलायाः, अन्यपक्षस्य च अध्ययनार्थं बहुमूल्यं भौतिकसूचना प्राप्यते । अस्य संगोष्ठ्याः माध्यमेन घरेलुविदेशीयविद्वांसः गहनं आदानप्रदानं कर्तुं शक्नुवन्ति तथा च मावाङ्गडुई हानसमाधिस्थलानां शैक्षणिकमूल्यानां विषये संयुक्तरूपेण चर्चां कर्तुं शक्नुवन्ति, तथा च सम्बन्धितसंशोधनस्य गहनविकासं अधिकं प्रवर्धयितुं शक्नुवन्ति।

सांस्कृतिकविनिमयस्य दृष्ट्या एषा संगोष्ठी महत्त्वपूर्णं मञ्चं जातम्। विश्वस्य सर्वेभ्यः विशेषज्ञाः विद्वांसः च एकत्र एकत्रिताः भूत्वा स्वस्य शोधपरिणामान् अनुभवान् च साझां कृतवन्तः । ते भिन्नानि शोधदृष्टिकोणानि पद्धतीश्च आनयन्ति, परस्परं प्रेरयन्ति, शैक्षणिकविचारानाम् टकरावं एकीकरणं च प्रवर्धयन्ति। एतादृशः पार-सांस्कृतिक-आदान-प्रदानं सहकार्यं च क्षेत्रीय-सांस्कृतिक-सीमानां भङ्गं कर्तुं साहाय्यं करिष्यति तथा च अधिकान् जनान् मावाङ्गडुई-हान-समाधि-द्वारा वहितस्य चीनीय-संस्कृतेः सारं अवगन्तुं अवगन्तुं च शक्नोति |.

तदतिरिक्तं सांस्कृतिकावशेषाणां प्रसारणाय उपयोगाय च अस्याः संगोष्ठ्याः महत्त्वं वर्तते । आधुनिकसमाजस्य मध्ये सांस्कृतिकावशेषाणां मूल्यं पूर्णतया कथं बहिः आनयितुं अधिकाधिकजनानाम् लाभाय कथं भवति इति गहनविचारणीयः प्रश्नः। संगोष्ठ्यां विशेषज्ञाः सांस्कृतिकावशेषाणां प्रदर्शनं, शिक्षां, अङ्कीकरणं च इति विषये विस्तृतं चर्चां कृतवन्तः, अनेके नवीनविचाराः, पद्धतयः च अग्रे स्थापितवन्तः एताः उपलब्धयः सांस्कृतिकावशेषाणां प्रसारप्रभावं सुधारयितुम् साहाय्यं करिष्यन्ति तथा च अधिकाः जनाः इतिहासस्य संस्कृतिस्य च आकर्षणं अनुभवितुं शक्नुवन्ति।

अन्तर्राष्ट्रीयदृष्ट्या मावाङ्गडुई हानसमाधिषु शोधस्य प्रसारस्य च महत् मूल्यं वर्तते । वैश्वीकरणस्य विकासेन सह सांस्कृतिकविनिमयः अधिकाधिकं भवति । चीनीसंस्कृतेः महत्त्वपूर्णप्रतिनिधित्वेन मावाङ्गडुई हानसमाधिः वैश्विकरूपेण गच्छति, येन अधिकाः अन्तर्राष्ट्रीयमित्राः चीनीय-इतिहासम् संस्कृतिं च अवगन्तुं शक्नुवन्ति, परस्परं अवगमनं मैत्रीं च वर्धयन्ति तस्मिन् एव काले अन्तर्राष्ट्रीयशैक्षणिकसमुदायस्य सहभागितायाः कारणात् मावाङ्गडुई हानसमाधिस्थलानां अध्ययने अपि नूतनजीवनशक्तिः प्रविष्टा अस्ति तथा च शोधविधिप्रौद्योगिकीषु नवीनतां प्रवर्धितम्।

संक्षेपेण, मवाङ्गडुई हान मकबरे पुरातात्विक उत्खननस्य ५० तमे वर्षे अन्तर्राष्ट्रीयशैक्षणिकसंगोष्ठीयाः "सांस्कृतिकावशेषसञ्चारः उपयोगनवाचारमञ्चः" इति विशेषमञ्चः महतीं महत्त्वस्य शैक्षणिकविनिमयक्रियाकलापः अस्ति एतत् न केवलं शैक्षणिकसंशोधनस्य गहनविकासं प्रवर्धयति, अपितु सांस्कृतिकावशेषाणां प्रसाराय उपयोगाय च नूतनान् विचारान् पद्धतीश्च प्रदाति, तथैव अन्तर्राष्ट्रीयसांस्कृतिकविनिमयस्य प्रवर्धने सक्रियभूमिकां निर्वहति