"वर्तमानजटिलस्थितेः अन्तर्गतं चीन-अमेरिका-विज्ञानं प्रौद्योगिकी च स्थितिः" ।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकविज्ञानप्रौद्योगिक्याः महत्त्वपूर्णनेतृत्वेन चीनदेशः अमेरिकादेशश्च प्रत्येकं भिन्नक्षेत्रेषु दृढबलं प्रदर्शितवन्तौ । संयुक्तराज्यसंस्थायाः मूलभूतसंशोधनप्रणाल्याः नवीनताप्रणाल्याः च गहनः आधारः अस्ति; परन्तु कृत्रिमबुद्धेः समीक्षात्मके युद्धे द्वयोः पक्षयोः स्पर्धा अधिकाधिकं तीव्रा अभवत् ।
"चीन-अमेरिका-देशयोः मध्ये यः कोऽपि एतत् कृत्रिम-गुप्तचर-युद्धं हारयिष्यति, सः सर्वं हारयिष्यति।" कृत्रिमबुद्धिः न केवलं प्रौद्योगिकीबलेन सह सम्बद्धा अस्ति, अपितु आर्थिकविकासेन, राष्ट्रियसुरक्षायाः, अन्तर्राष्ट्रीयप्रभावेण च सह सम्बद्धा अस्ति । औद्योगिक उन्नयनस्य अभिनवविकासस्य च प्रवर्धने एतत् प्रमुखं बलम् अस्ति ।
प्रौद्योगिकीप्रतियोगितायाः पृष्ठतः अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च कदापि न स्थगितम्। अन्तर्राष्ट्रीयकरणस्य प्रवृत्तिः विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे विशेषतया स्पष्टा अस्ति । बहुराष्ट्रीयकम्पनीनां सहकार्यं, वैज्ञानिकसंशोधकानां प्रवाहः, वैश्विकतकनीकीमानकानां निर्माणं च सर्वे विज्ञानस्य प्रौद्योगिक्याः च साधारणप्रगतिं प्रवर्धयन्ति यथा, केचन बृहत्प्रौद्योगिकीकम्पनयः विश्वे अनुसन्धानविकासकेन्द्राणि स्थापितवन्तः येन विविधदेशेभ्यः उत्कृष्टप्रतिभाः आकर्षयन्ति येन तेन संयुक्तरूपेण तान्त्रिकसमस्याः दूरीकर्तुं शक्यन्ते एतत् अन्तर्राष्ट्रीयसहकार्यप्रतिरूपं संसाधनानाम् एकीकरणे, नवीनतायाः दक्षतायां सुधारं कर्तुं च सहायकं भवति ।
तत्सह अन्तर्राष्ट्रीयीकरणम् अपि कानिचन आव्हानानि आनयति । बौद्धिकसम्पत्त्याः रक्षणं प्रमुखः विषयः अभवत् । प्रौद्योगिकी-आदान-प्रदानेषु सहकार्येषु च सर्वेषां पक्षानाम् बौद्धिकसम्पत्त्याधिकारस्य सम्मानः, रक्षणं च कथं सुनिश्चितं कर्तव्यम् इति तात्कालिकसमस्या अस्ति, यस्याः समाधानं करणीयम् |. तदतिरिक्तं सांस्कृतिकभेदाः, कानूनीव्यवस्थासु भेदाः च सहकार्यस्य सुचारुप्रगतेः प्रभावं कर्तुं शक्नुवन्ति ।
चीन-अमेरिका-देशयोः प्रौद्योगिकीप्रतिस्पर्धायाः विषये पुनः आगत्य अन्तर्राष्ट्रीयविपण्यस्य प्रतिस्पर्धात्मकं परिदृश्यम् अपि निरन्तरं परिवर्तमानं वर्तते । उदयमानानाम् अर्थव्यवस्थानां उदयेन सह प्रौद्योगिकीस्पर्धा केवलं चीन-अमेरिका-देशयोः मध्ये स्पर्धा न भवति, अपितु वैश्विकस्तरस्य बहुध्रुवीयस्पर्धा अस्ति सर्वे देशाः स्ववैज्ञानिकप्रौद्योगिकीक्षमतासुधारार्थं परिश्रमं कुर्वन्ति, अन्तर्राष्ट्रीयविपण्ये स्थानं प्राप्तुं प्रयतन्ते च।
अस्मिन् क्रमे नीतिमार्गदर्शनं समर्थनं च महत्त्वपूर्णम् अस्ति । विज्ञानं प्रौद्योगिक्याः च नीतयः निर्माय, अनुसंधानविकासे निवेशं वर्धयित्वा, प्रतिभानां संवर्धनं च कृत्वा देशे विज्ञानस्य प्रौद्योगिक्याः च विकासं सर्वकारः प्रवर्धयति यथा, चीनसर्वकारेण वैज्ञानिकप्रौद्योगिकीनवाचारं प्रोत्साहयितुं, अनुसन्धानविकासक्रियाकलापानाम् संचालने उद्यमानाम् समर्थनार्थं, बौद्धिकसम्पत्त्याः संरक्षणं सुदृढं कर्तुं, वैज्ञानिकप्रौद्योगिकीविकासाय उत्तमं वातावरणं निर्मातुं नीतीनां श्रृङ्खला जारीकृता अस्ति
व्यक्तिनां कृते प्रौद्योगिकीविकासः अधिकान् अवसरान्, आव्हानानि च आनयति। अन्तर्राष्ट्रीयकरणस्य सन्दर्भे पारसांस्कृतिकसञ्चारकौशलयुक्ताः वैज्ञानिकप्रौद्योगिकीप्रतिभाः अन्तर्राष्ट्रीयदृष्टिः च अधिका लोकप्रियाः सन्ति । तत्सङ्गमे ज्ञानस्य निरन्तरं शिक्षणं अद्यतनीकरणं च द्रुतगत्या परिवर्तमानस्य प्रौद्योगिकीवातावरणस्य अनुकूलनं च व्यक्तिगतविकासस्य कुञ्जिकाः सन्ति
संक्षेपेण वर्तमानजटिलस्थितौ चीन-अमेरिका-प्रौद्योगिकीप्रतियोगिता केवलं वैश्विकप्रौद्योगिकीविकासस्य सूक्ष्मविश्वः एव अस्ति । अन्तर्राष्ट्रीयकरणस्य प्रवृत्तिः अनिवारणीया अस्ति, सर्वैः पक्षैः वैज्ञानिकप्रौद्योगिकीप्रगतेः संयुक्तरूपेण प्रवर्धनार्थं मानवसमाजस्य लाभाय च प्रतिस्पर्धायाः मध्ये सहकार्यं प्राप्तव्यम्।