अन्तर्राष्ट्रीयकरणम् : वैश्विकसमायोजनस्य प्रवृत्तिः चुनौती च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणं संसाधनानाम् इष्टतमविनियोगं प्रवर्धयति । विनिर्माण-उद्योगं उदाहरणरूपेण गृहीत्वा वैश्विक-औद्योगिक-शृङ्खलायाः निर्माणेन देशाः स्वस्य लाभस्य लाभं ग्रहीतुं उत्पादनदक्षतायां सुधारं कर्तुं च समर्थाः अभवन्एतेन उत्पादाः न्यूनव्ययेन उच्चगुणवत्तायां च उपभोक्तृमागधां पूरयितुं समर्थाः भवन्ति ।
परन्तु अन्तर्राष्ट्रीयकरणम् अपि कानिचन आव्हानानि आनयति । विभिन्नेषु देशेषु कानूनविनियमानाम्, सांस्कृतिकरीतिरिवाजानां इत्यादिषु भेदाः बहुराष्ट्रीयकम्पनीनां कार्याणि बहुविघ्नानां सामना कर्तुं शक्नुवन्ति यथा - केषुचित् देशेषु बौद्धिकसम्पत्त्याधिकारस्य अपर्याप्तं रक्षणं उद्यमानाम् नवीनतायाः उत्साहं प्रभावितं कर्तुं शक्नोति ।अतः अन्तर्राष्ट्रीयकरणप्रक्रियायाः कालखण्डे उद्यमानाम् लक्ष्यविपण्यस्य नियमं संस्कृतिं च पूर्णतया अवगन्तुं अनुकूलतां च प्राप्तुं आवश्यकता वर्तते।
सांस्कृतिकक्षेत्रे अन्तर्राष्ट्रीयकरणस्य अपि पक्षद्वयं भवति । एकतः विभिन्नदेशेभ्यः संस्कृतिषु आदानप्रदानेन, एकीकरणेन च जनानां आध्यात्मिकजीवनं समृद्धं जातम्। हॉलीवुड्-चलच्चित्रं, जापानी-कार्टुन्-आदीनि विश्वे लोकप्रियाः सन्ति, येन विभिन्नेषु देशेषु जनानां मध्ये अवगमनं, मान्यता च वर्धते ।परन्तु अपरपक्षे सांस्कृतिकप्रभुत्वस्य अस्तित्वेन स्थानीयसंस्कृतेः उत्तराधिकारः विकासः च दुर्बलः अपि भवितुम् अर्हति ।
शिक्षायाः अन्तर्राष्ट्रीयकरणेन छात्राणां कृते व्यापकं शिक्षणमञ्चं अवसराः च प्राप्यन्ते । अधिकाधिकाः छात्राः विदेशे अध्ययनं कर्तुं चयनं कुर्वन्ति, भिन्नशिक्षाव्यवस्थानां शैक्षणिकवातावरणानां च सम्पर्कं कुर्वन्ति ।एतेन अन्तर्राष्ट्रीयदृष्टिः, पारसांस्कृतिकसञ्चारकौशलं च सह प्रतिभानां संवर्धनं भवति ।
परन्तु तत्सहकालं विदेशे अध्ययनेन सांस्कृतिकविग्रहाः, अनुकूलनकठिनताः च भवितुम् अर्हन्ति । अपि च प्रतिभानां बहिर्वाहः देशस्य विकासं किञ्चित्पर्यन्तं प्रभावितं कर्तुं शक्नोति ।अतः शिक्षायाः अन्तर्राष्ट्रीयकरणस्य प्रवर्धनप्रक्रियायां अस्माभिः संतुलनस्य, स्थायित्वस्य च विषये ध्यानं दातव्यम् ।
अन्तर्राष्ट्रीयकरणस्य सन्दर्भे व्यक्तिः अपि नूतनावकाशानां, आव्हानानां च सामनां कुर्वन्ति । बहुभाषिक-पार-सांस्कृतिक-सञ्चार-कौशलयुक्ताः जनाः कार्यक्षेत्रे अधिकं प्रतिस्पर्धां कुर्वन्ति ।परन्तु अन्तर्राष्ट्रीयकार्यवातावरणं व्यक्तिनां अनुकूलतां लचीलतां च अधिकानि माङ्गल्यानि अपि स्थापयति ।
संक्षेपेण अन्तर्राष्ट्रीयीकरणं द्विधातुः खड्गः अस्ति, यः अवसरान् आव्हानान् च आनयति । अस्माभिः अन्तर्राष्ट्रीयकरणस्य प्रवृत्तिः सक्रियरूपेण आलिंगितव्या, तस्य लाभाय पूर्णं क्रीडां दातव्यं, तत्सहकालं च तस्य आनयमाणानां समस्यानां निवारणाय, साधारणविकासाय च परिश्रमं कर्तव्यम् |.