दक्षिणकोरियादेशे एआइ पाठ्यपुस्तकस्य टैब्लेट्-प्रवर्तनस्य विषये विवादः, तस्य पृष्ठतः वैश्विकदृष्टिकोणः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विकदृष्ट्या शिक्षायां प्रौद्योगिक्याः उपयोगः अधिकतया भवति । अनेकाः देशाः सक्रियरूपेण अन्वेषणं कुर्वन्ति यत् शिक्षणप्रभावं छात्राणां शिक्षण-अनुभवं च सुदृढं कर्तुं कक्षासु नूतनानां प्रौद्योगिकीनां प्रवेशः कथं भवति इति। परन्तु एषा प्रक्रिया सर्वदा सुचारु न भवति, प्रायः विविधविवादैः चिन्ताभिः च सह भवति ।
दक्षिणकोरियादेशस्य एआइ-शिक्षणसामग्रीभिः सह टैब्लेट्-सङ्गणकानां परिचयस्य योजना निःसंदेहं शिक्षा-प्रतिरूपस्य साहसिकः अभिनवः च प्रयासः अस्ति । एआइ प्रौद्योगिक्याः एकीकरणेन छात्राणां कृते अधिकानि व्यक्तिगतं बुद्धिमान् च शिक्षणसंसाधनं पद्धतयः च प्रदातुं शक्यन्ते। परन्तु मातापितृणां विरोधस्य अवहेलना कर्तुं न शक्यते ते चिन्तिताः सन्ति यत् तेषां बालकानां इलेक्ट्रॉनिकयन्त्राणां उपरि अत्यधिकनिर्भरता तेषां दृष्टिः शारीरिकमानसिकस्वास्थ्यं च प्रभावितं करिष्यति, शिक्षणे अपि विक्षेपं जनयितुं शक्नोति।
एषा चिन्ता निराधारा नास्ति। अन्येषु देशेषु अपि एतादृशेषु प्रथासु छात्रैः इलेक्ट्रॉनिकयन्त्राणां अत्यधिकप्रयोगात् समस्याः उत्पन्नाः । यथा - केचन छात्राः टैब्लेट्-मध्ये क्रीडायाः मनोरञ्जनसामग्रीणां च व्यसनं कृत्वा शिक्षणस्य सारं उपेक्षन्ते । तत्सह इलेक्ट्रॉनिकसाधनानाम् तीव्रप्रतिस्थापनेन शैक्षिकसंस्थासु अपि पर्याप्तः आर्थिकदबावः उत्पन्नः अस्ति ।
परन्तु शिक्षायां प्रौद्योगिक्याः सकारात्मकां भूमिकां वयं सम्पूर्णतया न नकारयितुं शक्नुमः। वैश्विकरूपेण अनेकेषु सफलप्रकरणेषु ज्ञातं यत् यावत् वैज्ञानिकप्रौद्योगिकीसाधनानाम् समुचितरूपेण उपयोगः भवति तावत् शिक्षायां महत्त्वपूर्णतया सुधारः कर्तुं शक्यते। यथा, केचन ऑनलाइनशिक्षामञ्चाः छात्राणां कृते उपयुक्तानि शिक्षणसामग्रीः पाठ्यक्रमाः च समीचीनतया धक्कायितुं बृहत्दत्तांशविश्लेषणस्य उपयोगं कुर्वन्ति, येन शिक्षणदक्षतायां सुधारः भवति
अन्तर्राष्ट्रीयदृष्ट्या शैक्षिकविनिमयः, सहकार्यं च अधिकाधिकं भवति । देशाः स्वस्य शिक्षायाः विकासं प्रवर्धयितुं परस्परं उत्तमशैक्षिक-अनुभवानाम्, प्रौद्योगिकीनां च शिक्षणं कुर्वन्ति । दक्षिणकोरियादेशस्य एतत् कदमः अन्येषां देशानाम् अवलोकनार्थं चिन्तनार्थं च नमूनाम् अपि प्रददाति ।
वैश्वीकरणस्य अस्मिन् युगे शैक्षिकसम्पदां साझेदारी, इष्टतमविनियोगः च प्रवृत्तिः अभवत् । अन्तर्राष्ट्रीयशैक्षिकसहकार्यपरियोजनानां माध्यमेन छात्राः विभिन्नदेशेभ्यः शैक्षिकसंकल्पनानां शिक्षणपद्धतीनां च सम्पर्कं कर्तुं शक्नुवन्ति, स्वस्य क्षितिजं विस्तृतं कर्तुं शक्नुवन्ति, पारसांस्कृतिकसञ्चारक्षमतां च विकसितुं शक्नुवन्ति।
परन्तु तत्सह, अस्माभिः एतदपि अवश्यं ज्ञातव्यं यत् विभिन्नेषु देशेषु प्रदेशेषु च शैक्षिकवातावरणेषु आवश्यकतासु च भेदाः सन्ति । विदेशीयशैक्षिकप्रौद्योगिकीनां अवधारणानां च परिचयं कुर्वन् अस्माभिः वास्तविकस्थानीयस्थितीनां पूर्णतया विचारः करणीयः, स्थानीयकृतपरिवर्तनं नवीनीकरणं च कर्तव्यम्।
दक्षिणकोरियादेशस्य अस्याः घटनायाः विषये पुनः आगत्य सर्वकारेण शिक्षाविभागैः च मातापितृणां स्वरं पूर्णतया श्रोतव्यं, टैब्लेट्-सङ्गणकस्य परिचयस्य योजनानां प्रचारं कुर्वन् मातापितृभिः सह संवादं सुदृढं कर्तव्यम् |. तत्सह, टैब्लेट्-सङ्गणकस्य उपयोगः नकारात्मक-प्रभावं न जनयितुं न अपितु यथार्थतया शिक्षा-शिक्षणस्य सेवां कर्तुं शक्नोति इति सुनिश्चित्य पूर्ण-उपयोग-विनिर्देशाः, पर्यवेक्षण-उपायाः च निर्मातव्याः |.
संक्षेपेण यद्यपि दक्षिणकोरियादेशे एआइ-शिक्षणसामग्रीयुक्तानां टैब्लेट्-सङ्गणकानां प्रवर्तनेन विवादः जातः तथापि प्रौद्योगिक्याः शिक्षायाः च एकीकरणस्य विषये गभीरं चिन्तनस्य अवसरः अपि अस्मान् प्राप्यते अन्तर्राष्ट्रीयकरणस्य सन्दर्भे अस्माभिः शिक्षाक्षेत्रे परिवर्तनं मुक्तचित्तेन द्रष्टव्यं, तत्सहकालं सम्भाव्यसमस्यानां प्रति सावधानीपूर्वकं प्रतिक्रियां दातव्या येन प्रौद्योगिकी शिक्षायाः उत्तमसेवां कर्तुं शक्नोति।