"अद्यतनजगति संचारं एकीकरणं च दृष्ट्वा"।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्वीकरणस्य तरङ्गस्य अन्तर्गतं आर्थिकक्षेत्रे पारराष्ट्रीयसहकार्यं वर्धमानं वर्तते । विभिन्नदेशेभ्यः कम्पनयः स्वविपण्येषु एव सीमिताः न सन्ति, अपितु विदेशव्यापारस्य सक्रियरूपेण विस्तारं कुर्वन्ति, व्यापकविकासस्थानं च अन्विष्यन्ति यथा, केचन चीनदेशस्य प्रौद्योगिकीकम्पनयः वैश्विकरूपेण कार्यं कुर्वन्ति, विभिन्नदेशेभ्यः भागिनैः सह नूतनानां प्रौद्योगिकीनां विकासाय नूतनानां उत्पादानाम् आरम्भार्थं च कार्यं कुर्वन्ति । एतादृशः सीमापारसहकार्यः न केवलं संसाधनानाम् इष्टतमविनियोगं प्रवर्धयति, अपितु प्रौद्योगिकी नवीनतां प्रगतिं च प्रवर्धयति ।

संस्कृतिदृष्ट्या देशान्तरेषु आदानप्रदानं अधिकाधिकं भवति । विभिन्नदेशानां संस्कृतिः चलचित्र-दूरदर्शन-कृतीनां, संगीत-कला-प्रदर्शन-आदि-रूपेण च परस्परं प्रसारितः, एकीकृतः च भवति । यथा, हॉलीवुड्-चलच्चित्रं विश्वे लोकप्रियं भवति, चीनीयचलच्चित्रमपि क्रमेण अन्तर्राष्ट्रीयविपण्ये प्रविशति । एतादृशः सांस्कृतिकः आदानप्रदानः एकीकरणं च जनानां आध्यात्मिकजीवनं समृद्धं करोति तथा च विभिन्नदेशानां जनानां मध्ये परस्परं अवगमनं सम्मानं च वर्धयति।

अन्तर्राष्ट्रीयकरणेन शिक्षाक्षेत्रमपि प्रभावितम् अस्ति । अधिकाधिकाः छात्राः विदेशे अध्ययनं कर्तुं चयनं कुर्वन्ति, भिन्नशिक्षाव्यवस्थानां प्रभावं च प्राप्नुवन्ति । अन्तर्राष्ट्रीयशैक्षणिकविनिमयक्रियाकलापाः अपि अधिकाधिकं सक्रियताम् अवाप्नुवन्ति, यत्र विभिन्नदेशानां विद्वांसः एकत्र अत्याधुनिकशैक्षणिकविषयेषु चर्चां कुर्वन्ति, ज्ञानस्य प्रसारणं नवीनीकरणं च प्रवर्धयन्ति

परन्तु अन्तर्राष्ट्रीयकरणस्य प्रक्रिया सुचारुरूपेण न प्रचलति । आर्थिकक्षेत्रे व्यापारसंरक्षणवादस्य उदयेन सीमापारव्यापारे केचन बाधाः आगताः । स्वस्य उद्योगानां रक्षणार्थं केचन देशाः अतिरिक्तशुल्कं आरोपयितुं व्यापारबाधां स्थापयितुं च इत्यादीनि उपायानि स्वीकृतवन्तः एतेन न केवलं अन्यदेशानां हितस्य हानिः भवति, अपितु वैश्विक-अर्थव्यवस्थायाः स्थिरविकासाय अपि हानिकारकः भवति सांस्कृतिकविनिमयेषु सांस्कृतिकविग्रहस्य समस्याः अपि भवन्ति । विभिन्नसंस्कृतीनां मूल्येषु, विश्वासेषु, रीतिरिवाजेषु च भेदाः भवितुम् अर्हन्ति, येन संचारकाले सम्यक् न निबद्धः चेत् दुर्बोधाः, विग्रहाः च भवितुम् अर्हन्ति

अनेकानाम् आव्हानानां अभावेऽपि अन्तर्राष्ट्रीयकरणस्य प्रवृत्तिः अनिवारणीया अस्ति । "The Era of Dialogue: The Road to a Strong Country by Forging New Productivity" इति पुस्तकं अस्मान् नूतनान् दृष्टिकोणान् विचारान् च प्रदाति। लेखकाः अन्तर्राष्ट्रीयकरणप्रक्रियायाः चालने नवीनतायाः सहकार्यस्य च महत्त्वपूर्णां भूमिकां बोधयन्ति। आर्थिकक्षेत्रे अन्तर्राष्ट्रीयविपण्ये अधिकं अनुकूलस्थानं प्राप्तुं अस्माकं नवीनताक्षमतां सुदृढां कर्तुं, अस्माकं उत्पादानाम् अतिरिक्तमूल्यं वर्धयितुं च आवश्यकम्। तस्मिन् एव काले सर्वैः देशैः मुक्तं सहकारीं च मनोवृत्तिः धारणीया, वैश्विकचुनौत्यस्य संयुक्तरूपेण प्रतिक्रियां दातव्या, व्यापारोदारीकरणं निवेशसुविधां च प्रवर्धनीयम्। सांस्कृतिकविनिमयस्य दृष्ट्या अस्माभिः सांस्कृतिकभेदानाम् आदरः करणीयः, सहिष्णुतायाः परस्परशिक्षणस्य च वकालतम् करणीयम्, सांस्कृतिकविनिमयद्वारा जनानां जनानां मध्ये बन्धनस्य प्रवर्धनं च करणीयम्। शिक्षाक्षेत्रे अस्माभिः अन्तर्राष्ट्रीयशैक्षिकसहकार्यं सुदृढं कर्तव्यं तथा च वैश्विकदृष्टिः पारसांस्कृतिकसञ्चारक्षमता च सह प्रतिभानां संवर्धनं कर्तव्यम्।

संक्षेपेण अद्यत्वे विश्वस्य विकासे अन्तर्राष्ट्रीयकरणं अनिवार्यप्रवृत्तिः अस्ति । अन्तर्राष्ट्रीयकरणेन आनितान् अवसरान्, आव्हानान् च अस्माभिः पूर्णतया ज्ञातव्यं, तेषां सक्रियरूपेण प्रतिक्रियां दातव्या, विभिन्नक्षेत्रेषु आदानप्रदानं, सहकार्यं च प्रवर्तयितुं, साधारणविकासः च प्राप्तव्यः |.