समकालीनभाषासञ्चारस्य नवीनप्रवृत्तयः आव्हानानि च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकवैश्वीकरणेन उद्यमानाम् अन्तर्राष्ट्रीयसहकार्यं प्रवर्धितम् अस्ति, येन विभिन्नदेशेभ्यः कर्मचारिणः परियोजनानि सम्पन्नं कर्तुं मिलित्वा कार्यं कर्तुं प्रवृत्ताः भवेयुः, येन तेषां बहुभाषिकसञ्चारकौशलं आवश्यकम्। व्यावसायिकवार्तालापः, विपणनम् इत्यादिषु क्षेत्रेषु बहुभाषासु प्रवीणानां प्रतिभानां प्रायः लाभः भवति ।
विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः बहुभाषिकसञ्चारस्य अपि सुविधां करोति । ऑनलाइन अनुवादसाधनं निरन्तरं अनुकूलितं भवति तथा च वाक्परिचयप्रौद्योगिकी अधिका सटीका भवति, येन भाषाबाधाः दूरीकर्तुं सुकरं भवति। स्मार्टफोन-सङ्गणक-माध्यमेन जनाः विश्वस्य जनानां सह सहजतया संवादं कर्तुं शक्नुवन्ति ।
संस्कृतिनां आदानप्रदानेन, टकरावेन च बहुभाषिकसञ्चारस्य मागः अपि वर्धितः अस्ति । चलचित्र-दूरदर्शन-कृतयः, संगीत-साहित्य-कृतयः इत्यादयः विश्वे प्रसृताः सन्ति, येन जनानां भिन्न-भिन्न-भाषासु संस्कृतिषु च रुचिः उत्तेजितः भवति । विदेशीयसांस्कृतिककृतिः अधिकतया अवगन्तुं, प्रशंसितुं च बहुभाषाणां शिक्षणं बहुजनानाम् विकल्पः अभवत् ।
परन्तु बहुभाषिकसञ्चारः सुलभः नास्ति, केषाञ्चन आव्हानानां सम्मुखीभवति च । भाषाभेदेन दुर्बोधता, दुर्सञ्चारः च भवितुम् अर्हति । यथा - केषुचित् शब्देषु एकस्मिन् भाषायां विशिष्टः अर्थः भवति परन्तु अन्यभाषायां सम्यक् संप्रेषणं दुष्करं भवितुमर्हति । भिन्न-भिन्न-भाषासु भिन्न-भिन्न व्याकरणसंरचना, व्यञ्जनानि च भवन्ति, परिवर्तनकाले दोषाः अपि भवन्ति ।
तदतिरिक्तं बहुभाषाणां शिक्षणार्थं समयस्य, परिश्रमस्य च महत्त्वपूर्णनिवेशः आवश्यकः भवति । अधिकांशजनानां कृते नूतनभाषायां निपुणता सुलभा नास्ति, अतः उच्चारणं, शब्दावलीस्मृतिः, व्याकरणनियमादीनि अनेकानि कष्टानि अतितर्तुं आवश्यकानि भवन्ति । अपि च व्यावहारिकप्रयोगे यदि कस्यापि भाषायाः दीर्घकालं यावत् प्रयोगः न भवति तर्हि तस्याः विस्मरणं अपरिचितत्वं च सुलभं भवति ।
आव्हानानां अभावेऽपि बहुभाषिकसञ्चारस्य प्रवृत्तिः अनिवारणीया अस्ति । अस्याः प्रवृत्तेः अनुकूलतायै शिक्षाव्यवस्थायाः तदनुरूपं समायोजनं सुधारं च कर्तव्यम् । विद्यालयाः भाषाशिक्षां सुदृढां कुर्वन्तु, न केवलं पारम्परिकभाषाशिक्षणपद्धतिषु केन्द्रीकृत्य, अपितु छात्राणां शिक्षणप्रभावेषु रुचिषु च उन्नयनार्थं उन्नतशिक्षणप्रौद्योगिकीनां संसाधनानाञ्च परिचयः करणीयः।
व्यक्तिभिः स्वभाषाकौशलस्य उन्नयनार्थं अपि सक्रियता भवेत् । भाषाप्रशिक्षणपाठ्यक्रमेषु भागं गृहीत्वा, बहुभाषिकपुस्तकानि पठित्वा, बहुभाषिकचलच्चित्रदूरदर्शनकार्यं दृष्ट्वा इत्यादिषु भवन्तः निरन्तरं सञ्चयं सुधारं च कर्तुं शक्नुवन्ति। तस्मिन् एव काले भवतः अभ्यासस्य साहसं भवितुमर्हति, भिन्नभाषापृष्ठभूमिकानां जनानां सह अधिकं संवादं कर्तुं, व्यावहारिकभाषाप्रयोगकौशलस्य प्रयोगः च भवितुमर्हति
संक्षेपेण, बहुभाषिकसञ्चारः समकालीनसमाजस्य विकासे एकः अपरिहार्यः प्रवृत्तिः अस्ति, अस्माभिः तस्य महत्त्वं पूर्णतया अवगन्तुं, व्यापकं गहनं च आदानप्रदानं सहकार्यं च प्रवर्तयितुं चुनौतीनां सक्रियरूपेण प्रतिक्रिया करणीयम्।