बहुभाषिकस्विचिंग् : कालस्य विकासस्य अन्तर्गतं नवीनभाषाप्रवृत्तयः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बहुभाषिकं परिवर्तनं बहुषु क्षेत्रेषु प्रतिबिम्बितम् अस्ति । अन्तर्राष्ट्रीयव्यापारे व्यापारिणां प्रायः विभिन्नदेशेभ्यः भागिनैः सह प्रभावीरूपेण संवादं कर्तुं भिन्नभाषासु लचीलतया परिवर्तनस्य आवश्यकता भवति । यथा, सीमापारव्यापारवार्तायां आङ्ग्लभाषा, चीनीभाषा, स्पेन्भाषा च इत्यादीनां बहुभाषाणां समावेशः भवितुम् अर्हति । वार्तायां सुचारुप्रगतिः सुनिश्चित्य प्रतिभागिभ्यः परपक्षस्य भाषापृष्ठभूमिः संचारस्थित्या च शीघ्रं सटीकतया च भाषाः परिवर्तयितुं आवश्यकता वर्तते।
शैक्षणिकसंशोधनक्षेत्रे बहुभाषिकपरिवर्तनम् अपि अत्यन्तं सामान्यम् अस्ति । नवीनतमं व्यापकं च शोधसूचना प्राप्तुं विद्वांसः प्रायः बहुभाषासु साहित्यं पठितुं प्रवृत्ताः भवन्ति । ते आङ्ग्लभाषायां शैक्षणिकपत्राणि पठन्ते सति फ्रेंचभाषायां जर्मनभाषायां वा प्रासंगिकग्रन्थानां सन्दर्भं दातुं शक्नुवन्ति। बहुभाषाणां मध्ये परिवर्तनस्य एषा क्षमता शोधस्य क्षितिजं विस्तृतं कर्तुं, शोधस्य गुणवत्तां गभीरतां च सुधारयितुं साहाय्यं करोति ।
पर्यटन-उद्योगः अपि तेषु क्षेत्रेषु अन्यतमः अस्ति यत्र बहुभाषिक-परिवर्तनं बहुधा भवति । अन्तर्राष्ट्रीयभ्रमणसमूहानां नेतृत्वे भ्रमणमार्गदर्शकाः पर्यटनस्थलानां परिचयं दातुं बहुभाषेषु प्रश्नानाम् उत्तरं दातुं च शक्नुवन्ति । ते आङ्ग्लपर्यटकं किमपि व्याख्याय ततः तत्क्षणमेव जापानीभाषायां अन्यस्य पर्यटकस्य सेवां कुर्वन्ति । बहुभाषाणां मध्ये परिवर्तनस्य एषा क्षमता पर्यटकानां यात्रानुभवं वर्धयितुं पर्यटन-उद्योगस्य विकासं च प्रवर्धयितुं शक्नोति ।
व्यक्तिनां कृते बहुभाषाणां मध्ये परिवर्तनस्य क्षमता भवति चेत् अनेके लाभाः सन्ति । एतेन करियरमार्गाः विस्तृताः, रोजगारस्य अवसराः च वर्धयितुं शक्यन्ते । अत्यन्तं प्रतिस्पर्धात्मके कार्यविपण्ये ये जनाः बहुभाषासु प्रवीणाः सन्ति, तेषां मध्ये लचीलतया परिवर्तनं कर्तुं शक्नुवन्ति, तेषां प्रायः लाभः भवति । यथा, केचन बहुराष्ट्रीयकम्पनयः नियुक्तिकाले बहुभाषाणां मध्ये परिवर्तनस्य क्षमतायुक्तानां कार्यानुरोधकानां प्राथमिकताम् अयच्छन्ति ।
बहुभाषिकस्विचिंग् व्यक्तिगतसांस्कृतिकानुभवं समृद्धं कर्तुं शक्नोति तथा च विभिन्नसंस्कृतीनां अवगमनं सहिष्णुतां च वर्धयितुं शक्नोति। विभिन्नभाषाशिक्षणेन, उपयोगेन च जनाः अन्यदेशानां इतिहासस्य, संस्कृतिस्य, मूल्यानां च गहनतया अवगमनं कर्तुं शक्नुवन्ति, तस्मात् सांस्कृतिकबाधाः भङ्ग्य अन्तर्राष्ट्रीयविनिमयस्य, सहकार्यस्य च प्रवर्धनं कर्तुं शक्नुवन्ति
परन्तु भाषाणां मध्ये परिवर्तनं सुलभं कार्यं नास्ति, अतः अनेकानि आव्हानानि अतितर्तुं आवश्यकम् अस्ति । प्रथमं भाषाशिक्षणस्य कठिनता । नूतनभाषायां निपुणतां प्राप्तुं व्याकरणं, शब्दावलीं, उच्चारणम् इत्यादीनि शिक्षणं च बहुकालस्य परिश्रमस्य च आवश्यकता भवति । अपि च, यत्र भवन्तः प्रवीणतया स्विच् कर्तुं शक्नुवन्ति तत्र गन्तुं दीर्घकालीनः अभ्यासः अभ्यासः च आवश्यकः भवति ।
द्वितीयं, विभिन्नभाषासु सांस्कृतिकभेदाः बहुभाषिकपरिवर्तने अपि कष्टानि आनयिष्यन्ति। भाषा न केवलं संचारस्य साधनं भवति, अपितु सांस्कृतिकार्थान् अपि वहति । भाषा परिवर्तनकाले प्रासंगिकसांस्कृतिकपृष्ठभूमिं न अवगत्य दुर्बोधता अथवा दुर्बलसञ्चारः भवितुम् अर्हति ।
एतेषां आव्हानानां अभावेऽपि प्रौद्योगिक्याः निरन्तरविकासेन बहुभाषिकस्विचिंग् इत्यस्य अधिकसुविधा, समर्थनं च प्राप्तम् । यथा, बुद्धिमान् अनुवादसॉफ्टवेयरस्य, ऑनलाइनभाषाशिक्षणमञ्चानां च उद्भवेन भाषाशिक्षणं स्विचिंग् च सुलभं, अधिकं च कार्यकुशलं जातम्
भविष्ये बहुभाषा-परिवर्तनस्य प्रवृत्तिः अधिका स्पष्टा भविष्यति । वैश्वीकरणस्य गहनतायाः, अन्तर्राष्ट्रीयविनिमयस्य निरन्तरवृद्ध्या च बहुभाषा-स्विचिंग्-क्षमतायाः जनानां माङ्गल्यं निरन्तरं वर्धते |. अतः अस्माभिः भाषाशिक्षणं प्रति ध्यानं दातव्यं, बहुभाषिकस्विचिंग् क्षमतासु सुधारः च कर्तव्यः येन अस्मिन् विविधजगति अधिकतया अनुकूलतां प्राप्नुमः।
संक्षेपेण बहुभाषिकस्विचिंग् कालस्य विकासस्य अपरिहार्यप्रवृत्तिः अस्ति, या व्यक्तिनां समाजस्य च कृते अवसरान्, आव्हानानि च आनयति। अस्माभिः सक्रियरूपेण प्रतिक्रिया करणीयम्, एतस्याः प्रवृत्तेः पूर्णतया उपयोगः करणीयः यत् अस्माकं स्वस्य विकासाय सामाजिकप्रगतेः च अधिकसंभावनाः सृज्यन्ते |