बहुभाषिकसञ्चारस्य व्यावहारिकं मूल्यं भविष्यस्य सम्भावना च

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिक्षाक्षेत्रे बहुभाषिकशिक्षणमपि प्रवृत्तिः अभवत् । विद्यालयः छात्राणां बहुभाषिकक्षमतानां संवर्धनं, तेषां भविष्यविकासाय ठोस आधारं स्थापयितुं च केन्द्रीक्रियितुं आरब्धवान् । ये छात्राः बहुभाषासु निपुणतां प्राप्नुवन्ति तेषां अग्रे अध्ययने रोजगारे च अधिकं लाभः भवति, तथा च तेषां करियरविकल्पान् विस्तारयितुं शक्नुवन्ति । वैज्ञानिकसंशोधकानां कृते बहुभाषिकसञ्चारः तेषां कृते अत्याधुनिक-अन्तर्राष्ट्रीय-संशोधन-परिणामानां शैक्षणिक-सूचनानां च अधिकव्यापक-प्रवेशं प्राप्तुं समर्थयति, शैक्षणिक-संशोधनस्य विकासं नवीनतां च प्रवर्धयति

कलाक्षेत्रे बहुभाषिकसञ्चारस्य अपि महती भूमिका अस्ति । कलाकाराः विभिन्नभाषासु कृतानां प्रशंसाम्, संवादं च कर्तुं, विविधसांस्कृतिकपोषकद्रव्याणां अवशोषणं कर्तुं, अधिकानि सृजनात्मकानि गहनानि च कलाकृतयः निर्मातुं शक्नुवन्ति । सङ्गीतं, नृत्यं, नाटकम् इत्यादीनां दृष्ट्या बहुभाषिकसञ्चारः एकीकरणं च प्रेक्षकाणां कृते नूतनं कलात्मकं अनुभवं आनेतुं शक्नोति, जनानां आध्यात्मिकजीवनं च समृद्धं कर्तुं शक्नोति।

परन्तु बहुभाषिकसञ्चारस्य अपि वास्तविकतायां केचन आव्हानाः सन्ति । भाषाशिक्षणस्य कठिनता, समयव्ययः च तेषु अन्यतमः अस्ति । नूतनभाषायां निपुणतां प्राप्तुं समयस्य परिश्रमस्य च महत् निवेशः आवश्यकः भवति, अनेकेषां जनानां कृते महती आव्हानं भवितुम् अर्हति । तदतिरिक्तं भिन्नभाषासु सांस्कृतिकभेदाः अपि दुर्बोधाः, संचारक्षेत्रे बाधाः च जनयितुं शक्नुवन्ति । यथा - केषाञ्चन शब्दानां भिन्नसंस्कृतौ सर्वथा भिन्नाः अर्थाः भवेयुः, अथवा केषाञ्चन भाषाभ्यासानां व्यञ्जनानां च अन्यभाषायां तदनुरूपाः व्यञ्जनाः न भवन्ति ।

बहुभाषिकसञ्चारं उत्तमरीत्या प्राप्तुं भाषाशिक्षापद्धतीनां निरन्तरं नवीनतां सुधारयितुम् अस्माभिः आवश्यकम्। आधुनिकप्रौद्योगिकीसाधनानाम् उपयोगः, यथा ऑनलाइनभाषाशिक्षणमञ्चाः, भाषाशिक्षणसॉफ्टवेयरम् इत्यादीनां उपयोगेन शिक्षिकाणां कृते अधिकसुलभं कुशलं च शिक्षणसंसाधनं प्रदातुं शक्यते तस्मिन् एव काले पार-सांस्कृतिकशिक्षायाः सुदृढीकरणं, विभिन्नसंस्कृतीनां प्रति जनानां अवगमनं, सम्मानं च सुदृढं कृत्वा सांस्कृतिकभेदैः उत्पद्यमानानां संचारबाधानां न्यूनीकरणे सहायकं भविष्यति।

भविष्ये कृत्रिमबुद्धेः अनुवादप्रौद्योगिक्याः च निरन्तरविकासेन बहुभाषिकसञ्चारः अधिकसुलभः कार्यकुशलः च भविष्यति । परन्तु एतस्य अर्थः न भवति यत् मनुष्याणां स्वभाषाक्षमतायाः महत्त्वं नास्ति । तद्विपरीतम्, कृत्रिमबुद्धिअनुवादप्रौद्योगिक्याः उपयोगः सहायकसाधनरूपेण करणीयः यत् जनानां बहुभाषासु उत्तमं संवादं कर्तुं साहाय्यं भवति, यदा तु मानवानाम् स्वभाषाक्षमता, पारसांस्कृतिकसञ्चारक्षमता च अद्यापि अपरिहार्याः सन्ति

संक्षेपेण बहुभाषिकसञ्चारस्य महत्त्वपूर्णं व्यावहारिकं मूल्यं वर्तते, अद्यतनसमाजस्य च व्यापकविकाससंभावनाः सन्ति । अस्माभिः आव्हानानां सक्रियरूपेण प्रतिक्रियां दातव्या, तस्य लाभाय पूर्णं क्रीडां दातव्यं, वैश्विकविकासस्य प्रगतेः च प्रवर्धनार्थं योगदानं दातव्यम्।