एएमडी-अधिग्रहणात् भाषासंसाधनविषये परिवर्तनं विचारं च यावत्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भाषाक्षेत्रे यन्त्रानुवादः शान्ततया अस्माकं संवादस्य मार्गं परिवर्तयति। यद्यपि एतत् नवीनं नास्ति तथापि यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा तस्य सटीकतायां लचीलतायां च महती उन्नतिः अभवत् । यन्त्रानुवादस्य विकासेन प्राकृतिकभाषासंसाधनप्रौद्योगिक्याः सफलतायाः लाभः भवति, तथैव बृहत्-परिमाणस्य कोर्पोरा-स्थापनस्य, अनुकूलन-एल्गोरिदम्-प्रयोगस्य च लाभः भवति एतेन विभिन्नभाषाणां मध्ये सूचनानां स्थानान्तरणं अधिकं सुलभं भवति, भाषाबाधाः भङ्गाः भवन्ति, वैश्विकस्तरस्य संचारं सहकार्यं च प्रवर्धयति
परन्तु यन्त्रानुवादस्य अद्यापि बहवः आव्हानाः सन्ति । जटिलभाषासंरचनानां सांस्कृतिकसङ्केतानां च व्यवहारे यन्त्रानुवादेन दुर्अनुवादाः अनुचितव्यञ्जनानि वा भवितुम् अर्हन्ति । यथा - विशिष्टसांस्कृतिकपृष्ठभूमियुक्ताः केचन रूपकाः, मुहावराणि, यमकानि च प्रायः सम्यक् अनुवादयितुं कठिनाः भवन्ति । अस्य कृते अनुवादस्य गुणवत्तां सटीकता च सुनिश्चित्य अनुवादस्य पूरकत्वेन सुधारार्थं च हस्तानुवादस्य आवश्यकता भवति ।
व्यावसायिक-अनुप्रयोगानाम् दृष्ट्या यन्त्र-अनुवादेन बहुराष्ट्रीय-कम्पनीभ्यः एकं कुशलं संचार-उपकरणं प्राप्यते । उद्यमाः उत्पादविवरणानां, अनुबन्धदस्तावेजानां, विपण्यसंशोधनप्रतिवेदनानां इत्यादीनां शीघ्रं अनुवादं कर्तुं शक्नुवन्ति, येन समयस्य, व्ययस्य च रक्षणं भवति । परन्तु केषुचित् क्षेत्रेषु यत्र अत्यन्तं उच्चानुवादगुणवत्तायाः आवश्यकता भवति, यथा कानूनीदस्तावेजाः, चिकित्सादस्तावेजाः, साहित्यिककृतयः च, अद्यापि मानवीयअनुवादः अनिवार्यः अस्ति
शिक्षायाः दृष्ट्या यन्त्रानुवादेन छात्राणां विदेशीयभाषाशिक्षणस्य सहायकसाधनं प्राप्यते । ते विदेशीयभाषासामग्रीणां शीघ्रं अवगमनाय यन्त्रानुवादसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति, परन्तु एतेन छात्राः प्रौद्योगिक्याः उपरि अत्यधिकं अवलम्बनं कुर्वन्ति, स्वभाषाकौशलस्य संवर्धनस्य उपेक्षां च कुर्वन्ति अतः शिक्षाविदः छात्रान् स्वप्रयत्नस्य विकल्परूपेण न अपितु शिक्षणस्य सहायकरूपेण यन्त्रानुवादस्य सम्यक् उपयोगं कर्तुं मार्गदर्शनं कर्तुं प्रवृत्ताः सन्ति।
सांस्कृतिकविनिमयेषु यन्त्रानुवादस्य सक्रियभूमिका अस्ति यत् विभिन्नसंस्कृतीनां मध्ये परस्परं अवगमनं प्रवर्तयितुं शक्यते । एतेन जनानां कृते अन्यदेशेभ्यः साहित्यं, चलच्चित्रं, दूरदर्शनं च कृतानि प्राप्तुं सुकरं भवति, परन्तु अशुद्धानुवादस्य कारणेन सांस्कृतिकदुर्बोधाः अपि उत्पद्यन्ते अतः सांस्कृतिकविनिमयस्य प्रवर्धनप्रक्रियायां अस्माभिः यन्त्रानुवादस्य गुणवत्तायां निरन्तरं सुधारः करणीयः, तथा च विभिन्नसंस्कृतीनां प्रति संवेदनशीलतां वर्धयितुं आवश्यकता वर्तते।
समग्रतया यन्त्रानुवादः महती क्षमतायुक्ता प्रौद्योगिकी अस्ति, या अस्माकं जीवने कार्ये च बहवः सुविधाः आनयति। परन्तु अस्माभिः तस्य सीमानां विषये अपि स्पष्टतया अवगतं भवितुमर्हति, निरन्तरं प्रौद्योगिकी-नवीनीकरणेन, हस्त-हस्तक्षेपेण च मानव-समाजस्य उत्तमं सेवां कर्तुं करणीयम् |. भविष्ये कृत्रिमबुद्धिप्रौद्योगिक्याः अग्रे विकासेन यन्त्रानुवादेन अधिकप्रभावशालिनः परिणामाः प्राप्ताः, अधिकसमीपसम्बद्धस्य विश्वस्य निर्माणे च योगदानं भविष्यति इति अपेक्षा अस्ति