"2024 बीजिंग आर्टिफिशियल इंटेलिजेंस कॉर्पस नवीन आधारभूतसंरचना अन्तर्राष्ट्रीय दृष्टिकोणतः"।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वप्रथमम् अस्य आधारभूतसंरचनायाः निर्माणेन वैश्विककृत्रिमबुद्धेः विकासाय दृढं समर्थनं प्राप्यते । अन्तर्राष्ट्रीयसन्दर्भे दत्तांशस्य सूचनायाः च प्रवाहः महत्त्वपूर्णः अस्ति । उच्चमूल्यकस्य कोर्पसस्य विश्वसनीयसञ्चारः विभिन्नेषु देशेषु क्षेत्रेषु च शोधकर्तृभ्यः विकासकान् च अधिकसुलभतया आवश्यकानि संसाधनानि प्राप्तुं समर्थयति, तथा च वैश्विकस्तरस्य प्रौद्योगिकीनवाचारं प्रगतिं च प्रवर्धयति

अन्तर्राष्ट्रीयनिगमसहकार्यस्य कृते एतत् आधारभूतसंरचना व्यापकं मञ्चं अपि निर्माति । विभिन्नदेशेभ्यः उद्यमाः अस्य आधारेण सहकारीपरियोजनानि कर्तुं शक्नुवन्ति तथा च संयुक्तरूपेण नूतनानि अनुप्रयोगाः समाधानं च विकसितुं शक्नुवन्ति। कोर्पस् संसाधनानाम् साझेदारी कृत्वा कम्पनयः अनुसंधानविकासव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति तथा च विपण्यप्रतिस्पर्धासु सुधारं कर्तुं शक्नुवन्ति, तस्मात् सम्पूर्णस्य उद्योगस्य विकासं प्रवर्धयितुं शक्नुवन्ति ।

व्यक्तिगतदृष्ट्या कोर्पसस्य अन्तर्राष्ट्रीयसञ्चारः व्यक्तिगतशिक्षणस्य विकासस्य च अधिकान् अवसरान् सृजति । जनाः विश्वस्य सर्वेभ्यः उच्चगुणवत्तायुक्तानि सूचनानि प्राप्तुं शक्नुवन्ति, स्वज्ञानसञ्चयं समृद्धयन्ति, स्वक्षमतासु गुणसु च सुधारं कर्तुं शक्नुवन्ति ।

तदतिरिक्तं अस्य आधारभूतसंरचनायाः निर्माणेन भाषायाः सांस्कृतिकस्य च बाधाः भङ्गयितुं साहाय्यं भविष्यति । अन्तर्राष्ट्रीयसञ्चारस्य मध्ये भाषायाः सांस्कृतिकभेदाः च प्रायः सूचनासञ्चारस्य अवगमनस्य च बाधां जनयन्तः कारकाः भवन्ति । उच्चमूल्यकस्य कोर्पसस्य विश्वसनीयसञ्चारः पारभाषा-पार-सांस्कृतिकसञ्चारं एकीकरणं च प्रवर्तयितुं शक्नोति, जनान् परस्परं अधिकतया अवगन्तुं शक्नोति, अन्तर्राष्ट्रीयमैत्रीं सहकार्यं च वर्धयितुं शक्नोति

परन्तु अन्तर्राष्ट्रीयकरणस्य प्रक्रियायां वयं केचन आव्हानाः अपि सम्मुखीभवन्ति । यथा, विभिन्नेषु देशेषु क्षेत्रेषु च दत्तांशगोपनीयतासंरक्षणं, बौद्धिकसम्पत्त्याधिकारः इत्यादिषु भिन्नाः कानूनाः नियमाः च सन्ति, ये कोर्पसस्य प्रसारणे केचन बाधाः आनेतुं शक्नुवन्ति तदतिरिक्तं असङ्गततांत्रिकमानकानि, जालसुरक्षा इत्यादीनि विषयाणि अपि सम्बोधयितुं आवश्यकाः सन्ति ।

एतासां आव्हानानां निवारणाय अन्तर्राष्ट्रीयसमुदायस्य सहकार्यं समन्वयं च सुदृढं कर्तुं आवश्यकता वर्तते। देशैः संयुक्तरूपेण एकीकृतदत्तांशगोपनीयतासंरक्षणं बौद्धिकसम्पत्त्याः कानूनविनियमाः च निर्मातव्याः, ध्वनिविनियमनतन्त्रं स्थापयितव्यं, कोर्पससञ्चारस्य वैधानिकता सुरक्षा च सुनिश्चिता कर्तव्या तत्सह, अस्माभिः प्रौद्योगिकीसंशोधनविकासः सुदृढः करणीयः, तकनीकीमानकानां एकीकरणं प्रवर्धनीयं, संजालसुरक्षासंरक्षणक्षमतासु सुधारः करणीयः, कोर्पसस्य विश्वसनीयसञ्चारस्य गारण्टी च प्रदातव्या।

संक्षेपेण, १९ अगस्तदिनाङ्के बीजिंग-कृत्रिमबुद्धिपारिस्थितिकीतन्त्रसम्मेलने प्रारब्धः उच्चमूल्येन कोर्पस्-विश्वसनीय-सञ्चार-अन्तर्गत-संरचना अन्तर्राष्ट्रीयकरणस्य सन्दर्भे महत् महत्त्वम् अस्ति वैश्विककृत्रिमबुद्धेः, निगमसहकार्यस्य, व्यक्तिगतवृद्धेः, सांस्कृतिकविनिमयस्य च विकासाय नूतनान् अवसरान् आनयति, परन्तु तस्य महत्तममूल्यं साक्षात्कर्तुं अस्माभिः सम्मुखीभूतानां आव्हानानां निवारणाय एकत्र कार्यं कर्तुं अपि आवश्यकम् अस्ति