"प्रौद्योगिकी M&A तः वैश्विकव्यापार परिदृश्यस्य विकासस्य अन्वेषणम्"।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एएमडी इत्यस्य जेडटी सिस्टम्स् इत्यस्य अधिग्रहणं उदाहरणरूपेण गृह्यताम् एषः ४.९ अरब डॉलरस्य सौदाः, ४० कोटि डॉलरपर्यन्तं आकस्मिकभुगतानेन सह, निःसंदेहं प्रौद्योगिकी-उद्योगे एकः प्रमुखः कार्यक्रमः अस्ति । एतेन न केवलं एएमडी-संस्थायाः व्यावसायिकक्षेत्रस्य विस्तारस्य दृढनिश्चयः प्रदर्शितः, अपितु वैश्विकप्रतिस्पर्धात्मकपरिदृश्ये कम्पनीनां सफलतां नवीनतां च अन्वेष्टुं तत्कालीनावश्यकता अपि प्रतिबिम्बिता अस्ति
वैश्विक-आर्थिक-एकीकरणस्य सन्दर्भे निगम-रणनीतिक-निर्णयाः प्रायः विविध-कारकैः प्रभाविताः भवन्ति । प्रौद्योगिकीप्रगतिः, विपण्यमागधा, नीतिमार्गदर्शनम् इत्यादयः सर्वे उद्यमानाम् विकासरणनीतिषु निरन्तरं समायोजनं कर्तुं प्रेरयन्ति । विलयः अधिग्रहणं च उद्यमानाम् कृते शीघ्रं संसाधनं प्राप्तुं, विपण्यविस्तारं कर्तुं, प्रतिस्पर्धां वर्धयितुं च महत्त्वपूर्णं साधनं जातम् ।
वैश्विकदृष्ट्या प्रौद्योगिकीदिग्गजाः विलयस्य अधिग्रहणस्य च माध्यमेन स्वस्य प्रबलस्थानं सुदृढं कृतवन्तः । एप्पल्, गूगल, माइक्रोसॉफ्ट इत्यादीनां कम्पनीनां सर्वेषां विलयस्य अधिग्रहणस्य च श्रृङ्खलायाः माध्यमेन प्रौद्योगिकी एकीकरणं, व्यापारविस्तारः च प्राप्तः । एते विलयानि अधिग्रहणानि च न केवलं उद्योगे नवीनतां प्रवर्धयन्ति, अपितु विपण्यपुनर्घटनाम् अपि त्वरयन्ति ।
परन्तु विलयः, अधिग्रहणं च सर्वदा सुचारु नौकायानं न भवति । सांस्कृतिकसमायोजनं, दलसमायोजनं, प्रौद्योगिकीसङ्गतिः च इत्यादयः विषयाः सर्वे विलयोत्तरकम्पनीनां कृते आव्हानानि आनेतुं शक्नुवन्ति । यदि अनुचितरूपेण नियन्त्रितं भवति तर्हि विलयस्य अधिग्रहणस्य च प्रभावशीलता महती न्यूनीभवति, उद्यमस्य सामान्यसञ्चालनम् अपि प्रभावितं भवितुम् अर्हति
तस्मिन् एव काले प्रमुखानां अन्तर्राष्ट्रीयनिर्मातृणां मध्ये स्पर्धा अधिकाधिकं तीव्रा अभवत् । दत्तांशकेन्द्रक्षेत्रे स्पर्धा अङ्कीययुगे कम्प्यूटिंगशक्तेः, आँकडासंसाधनक्षमतायाः च विशालमागधां प्रतिबिम्बयति । अस्मिन् क्षेत्रे स्थानं प्राप्तुं कम्पनीभिः अनुसन्धानविकासयोः विलय-अधिग्रहणयोः च बहु निवेशः कृतः ।
एतादृशे प्रतिस्पर्धात्मके वातावरणे कम्पनीषु तीक्ष्णविपण्यदृष्टिः, निर्णायकनिर्णयक्षमता च आवश्यकी भवति । केवलं विपण्यप्रवृत्तिः सम्यक् गृहीत्वा समये एव रणनीतयः समायोजयित्वा एव वयं घोरस्पर्धायां अजेयाः एव तिष्ठितुं शक्नुमः।
संक्षेपेण प्रौद्योगिकीक्षेत्रे विलयः अधिग्रहणं च वैश्विकव्यापारपरिदृश्यस्य विकासस्य सूक्ष्मविश्वः अस्ति । ते न केवलं उद्यमानाम् विकासस्य माङ्गल्याः प्रतिबिम्बं कुर्वन्ति, अपितु उद्योगस्य विकासस्य प्रवृत्तिः अपि प्रकाशयन्ति । भविष्ये प्रौद्योगिक्याः निरन्तरं उन्नतिं कृत्वा विपण्यस्य अग्रे विकासेन सह अपि एतादृशाः विलयानि अधिग्रहणानि च निरन्तरं भविष्यन्ति, उद्यमानाम् च वैश्वीकरणस्य तरङ्गस्य सवारीं कर्तुं परिवर्तनस्य निरन्तरं अनुकूलनं करणीयम् |.