अद्यतनजगति भाषावैविध्यस्य महत्त्वं स्पर्धा च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
भाषा, मानवसञ्चारस्य सेतुत्वेन, तस्याः विविधतायाः अद्यतनसमाजस्य महत्त्वं वर्धमानं जातम्। वयं एकस्मिन् जगति जीवामः यत्र सूचनाः तीव्रगत्या प्रसारिताः भवन्ति, संचारः च अधिकाधिकं भवति, बहुभाषासु प्रवीणः भवितुं अधिकानि अवसरद्वाराणि उद्घाटयितुं शक्यते।
बहुभाषिकतायाः लाभाः अन्तर्राष्ट्रीयव्यापारक्षेत्रे सर्वाधिकं स्पष्टाः सन्ति । बहुराष्ट्रीयकम्पनीनां उदाहरणरूपेण गृहीत्वा, विभिन्नेषु देशेषु भागिनानां ग्राहकानाञ्च सह सुचारुरूपेण संवादं कर्तुं शक्नुवन्, विभिन्नस्थानेषु सांस्कृतिकभेदानाम् अवगमनं सम्मानं च कृत्वा विपणानाम् विस्ताराय, निगमप्रतिस्पर्धासु सुधाराय च महत्त्वपूर्णम् अस्ति बहुभाषिकक्षमतायुक्ताः व्यावसायिककर्मचारिणः अधिकतीव्रतापूर्वकं विपण्यगतिशीलतां गृहीतुं शक्नुवन्ति तथा च विविधजटिलव्यापारपरिदृश्यानां प्रति लचीलेन प्रतिक्रियां दातुं शक्नुवन्ति, येन अत्यन्तं प्रतिस्पर्धात्मके विपण्ये उत्तिष्ठन्ति।
शिक्षाक्षेत्रे बहुभाषिकशिक्षणमपि प्रवृत्तिः भवति । छात्राणां कृते बहुभाषासु निपुणता न केवलं तेषां क्षितिजस्य विस्तारं कर्तुं साहाय्यं करोति, अपितु तेषां पार-सांस्कृतिकसञ्चारकौशलस्य, चिन्तन-लचीलतायाः च संवर्धनं करोति बहुभाषिकशैक्षिकवातावरणं छात्राणां सृजनशीलतां नवीनतां च उत्तेजितुं शक्नोति, येन तेषां भविष्ये शैक्षणिकव्यावसायिकवृत्तौ अधिकं प्रतिस्पर्धां कर्तुं शक्नुवन्ति।
विज्ञानस्य प्रौद्योगिक्याः च विकासेन बहुभाषिकसञ्चारस्य अपि अधिका सुविधा प्राप्ता अस्ति । ऑनलाइन अनुवादसाधनानाम् निरन्तरं अनुकूलनं भाषाशिक्षणसॉफ्टवेयरस्य लोकप्रियतायाः च कारणेन जनानां बहुभाषिकज्ञानं सुलभं जातम् परन्तु एतानि साधनानि मानवभाषाक्षमतानां स्थानं पूर्णतया न गृह्णीयुः ।
सांस्कृतिकविनिमयस्य दृष्ट्या बहुभाषिकता विभिन्नजातीयसमूहानां मध्ये परस्परं अवगमनं सम्मानं च प्रवर्धयति । विभिन्नभाषासु साहित्यिककृतीनां पठनेन, विदेशीयभाषायाः चलचित्रम् इत्यादिषु दृष्ट्वा वयं अन्यदेशानां इतिहासस्य, मूल्यानां, जीवनशैल्याः च गहनबोधं प्राप्तुं शक्नुमः, तस्मात् सांस्कृतिकबाधाः भङ्ग्य वैश्विकसांस्कृतिकसमायोजनं वर्धयितुं शक्नुमः।
यद्यपि बहुभाषिकतायाः अनेकाः लाभाः सन्ति तथापि वास्तविकशिक्षणप्रक्रियायां, अनुप्रयोगप्रक्रियायां च केचन आव्हानाः अपि अस्य सम्मुखीभवन्ति । भाषाशिक्षणाय बहुकालस्य ऊर्जायाः च आवश्यकता भवति, दीर्घकालीन-अभ्यासः, अनुप्रयोगः च आवश्यकः, अन्यथा विस्मरणं सुलभम् । तत्सह, भिन्नभाषानां व्याकरणं, शब्दावली, अभिव्यक्तिः च सर्वथा भिन्नाः सन्ति, येन शिक्षिकाणां कृते भ्रमः, कष्टः च भवितुम् अर्हति ।
परन्तु एतानि आव्हानानि बहुभाषिकतायाः महत्त्वं मूल्यं च न नकारयन्ति । तद्विपरीतम् अस्माभिः सक्रियरूपेण प्रतिक्रियां दातव्या तथा च शिक्षाव्यवस्थायाः अनुकूलनं कृत्वा, अधिकानि भाषाशिक्षणसम्पदां प्रदातुं, उत्तमं भाषावातावरणं च निर्माय जनान् बहुभाषिकक्षमतासु सुधारं कर्तुं प्रोत्साहयितुं समर्थनं च कर्तव्यम्।
संक्षेपेण अद्यत्वे वैश्वीकरणस्य युगे बहुभाषिकता व्यक्तिगतविकासस्य, सामाजिकप्रगतेः, अन्तर्राष्ट्रीयसञ्चारस्य च अनिवार्यः भागः अभवत् । अस्माभिः तस्य महत्त्वं पूर्णतया अवगत्य अस्मिन् विविध-अवकाश-पूर्ण-जगति अधिकतया अनुकूलतां प्राप्तुं अस्माकं भाषा-कौशलं सुधारयितुम् प्रयतितव्यम् |