कालस्य विकासे प्रौद्योगिकीसमायोजनं नवीनताप्रवर्धनं च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अग्रभागस्य विकासस्य क्षेत्रं निरन्तरं परिवर्तमानं नवीनतां च प्राप्नोति । तस्य महत्त्वपूर्णभागत्वेन भाषापरिवर्तनरूपरेखायाः प्रत्यक्षं उल्लेखः न भवति, परन्तु तया सह सम्बद्धाः अवधारणाः, चिन्तनं च सम्पूर्णे वर्तन्ते । यथा भिन्न-भिन्न-तकनीकी-क्षेत्राणां विकासः, तथैव तेषां नूतनानां आवश्यकतानां, आव्हानानां च अनुकूलतां निरन्तरं करणीयम् ।
उदाहरणरूपेण Qianxun Position इति गृह्यतां स्थानिक-बुद्धि-क्षेत्रे अस्य भारी निवेशस्य उद्देश्यं अधिकं सम्पूर्णं उत्पादं प्रौद्योगिकी-प्रणालीं च निर्मातुं वर्तते । अस्य कृते दृढं तकनीकीसमर्थनं नवीनताक्षमता च आवश्यकी भवति, तथैव विपण्यमाङ्गस्य समीचीनग्रहणं च आवश्यकम् अस्ति । तथैव अग्रभागविकासे भाषापरिवर्तनरूपरेखायाः उद्भवः अपि अधिकाधिकजटिलपरियोजनानां आवश्यकतानां पूर्तये भवति ।
अग्र-अन्त-विकासे भाषा-परिवर्तन-रूपरेखा विकासकान् भिन्न-भिन्न-भाषा-वातावरणानां मध्ये लचीलेन परिवर्तनं कर्तुं, विकास-दक्षतायां सुधारं कर्तुं च शक्नोति इदं यथा विशाले प्रौद्योगिकीपारिस्थितिकीतन्त्रे भिन्नाः प्रौद्योगिकीमॉड्यूलाः परस्परं सहकार्यं कुर्वन्ति, अन्तिमलक्ष्यं प्राप्तुं च मिलित्वा कार्यं कुर्वन्ति ।
Qianxun Location इत्यस्य निवेशः न्यून-उच्चतायाः अर्थव्यवस्थायां, वाहन-सडक-मेघ-एकीकरणे अन्येषु क्षेत्रेषु च एकं सम्पूर्णं बुद्धिमान् च प्रौद्योगिकी-पारिस्थितिकीतन्त्रं निर्माति अस्मिन् पारिस्थितिकीतन्त्रे प्रत्येकं भागः महत्त्वपूर्णां भूमिकां निर्वहति, संयुक्तरूपेण उद्योगस्य विकासं च प्रवर्धयति ।
अग्रे-अन्त-विकासाय पुनः, भाषा-स्विचिंग्-रूपरेखायाः अनुप्रयोगे परियोजनायाः परिमाणं जटिलतां च दलस्य तकनीकीस्तरं च गृह्णीयात् समुचितपरिदृश्येषु प्रयोगे एव तस्य लाभाः यथार्थतया प्रयोक्तुं शक्यन्ते । निवेशक्षेत्राणि तकनीकीदिशाश्च चयनं कुर्वन् Qianxun Position इत्यस्य विचाराणां सदृशम् अस्ति ।
सामान्यतया, भवेत् तत् अग्र-अन्त-विकासे भाषा-स्विचिंग-रूपरेखा अथवा स्थानिक-काल-बुद्धि-क्षेत्रे किआन्क्सुन-स्थानस्य विकासः, ते सर्वे प्रौद्योगिकी-नवीनीकरणस्य महत्त्वं परिवर्तनस्य अनुकूलनस्य च प्रतिबिम्बं कुर्वन्ति भविष्ये विकासे अस्माभिः विविधानां आव्हानानां अवसरानां च उत्तमप्रतिक्रियायै निरन्तरं शिक्षितुं अन्वेषणं च करणीयम् |