"अन्तर्राष्ट्रीयकरणप्रक्रियायां आर्थिकसामाजिकपरिवर्तनम्"।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकक्षेत्रे अन्तर्राष्ट्रीयव्यापारस्य प्रबलविकासेन विभिन्नदेशानां अर्थव्यवस्थाः निकटतया सम्बद्धाः सन्ति । बहुराष्ट्रीयकम्पनयः वैश्विकरूपेण संसाधनानाम् आवंटनं कुर्वन्ति तथा च प्रौद्योगिक्याः प्रबन्धन-अनुभवस्य च आदान-प्रदानं प्रवर्धयन्ति ।एतेन न केवलं उत्पादनदक्षतायां सुधारः प्रवर्धितः, अपितु अधिकानि कार्याणां अवसराः अपि सृज्यन्ते ।

संस्कृतिस्य दृष्ट्या अन्तर्राष्ट्रीयकरणेन बहुसंस्कृतीनां टकरावः, एकीकरणं च अभवत् । विभिन्नदेशेभ्यः कला, संगीतं, चलचित्रम् इत्यादीनि सांस्कृतिकरूपाणि परस्परं प्रसृत्य जनानां आध्यात्मिकजीवनं समृद्धं कृतवन्तः ।परन्तु एतेन स्थानीयसंस्कृतौ अपि निश्चितः प्रभावः भवितुम् अर्हति ।

विज्ञान-प्रौद्योगिक्याः क्षेत्रे अन्तर्राष्ट्रीयसहकार्यं नवीनतायाः गतिं त्वरयति । यथा, एयरोस्पेस् अन्वेषणं जैवचिकित्सा इत्यादिषु सीमाक्षेत्रेषु देशाः मिलित्वा कठिनसमस्यानां निवारणार्थं कार्यं कुर्वन्ति ।परन्तु तत्सह प्रौद्योगिकीप्रतियोगिता, बौद्धिकसम्पत्त्याः रक्षणम् इत्यादयः विषयाः अपि सन्ति ।

शिक्षाक्षेत्रे अन्तर्राष्ट्रीयशैक्षिकविनिमयेन छात्राणां भिन्नशिक्षाव्यवस्थानां अवधारणानां च सम्पर्कस्य अवसरः प्राप्यते । विदेशे अध्ययनं अधिकाधिकजनानाम् विकल्पः जातः, प्रतिभानां वैश्विकप्रवाहं प्रवर्धयति।परन्तु शैक्षिकसम्पदां असमानवितरणस्य आव्हानमपि उत्थापयति।

संक्षेपेण अन्तर्राष्ट्रीयीकरणं द्विधातुः खड्गः अस्ति, यः अवसरान् आव्हानान् च आनयति । अस्माभिः सक्रियरूपेण प्रतिक्रियां दातव्या, तस्य लाभस्य पूर्णतया उपयोगः करणीयः, सामान्यविकासः च प्राप्तव्यः ।