अद्यतनसमाजस्य वैश्वीकरणस्य तरङ्गस्य अधीनं बहुक्षेत्रपरिवर्तनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकदृष्ट्या वैश्वीकरणेन संसाधनानाम् इष्टतमविनियोगः, अन्तर्राष्ट्रीयश्रमविभागस्य गभीरीकरणं च प्रवर्धितम् । बहुराष्ट्रीयकम्पनयः विश्वे उत्पादनविक्रयजालं नियोजितवन्तः, येन मालस्य सेवायाः च अधिकतया प्रवाहः भवति । अन्तर्राष्ट्रीयव्यापारस्य निरन्तरवृद्ध्या देशाः स्वस्य तुलनात्मकलाभानां लाभं ग्रहीतुं परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं शक्नुवन्ति । तस्मिन् एव काले वित्तीयविपणानाम् वैश्वीकरणेन निधिवित्तपोषणार्थं व्यापकं मञ्चमपि प्रदत्तम् अस्ति तथा च पूंजीप्रवाहं निवेशस्य विकासं च प्रवर्धितम्
वैश्वीकरणस्य प्रक्रियायां विज्ञानस्य प्रौद्योगिक्याः च विकासः अपि महत्त्वपूर्णः चालकशक्तिः अस्ति । अन्तर्जालस्य लोकप्रियतायाः कारणात् कालस्य स्थानस्य च सीमाः भग्नाः अभवन्, येन सूचनाः तत्क्षणमेव सम्पूर्णे विश्वे प्रसरितुं शक्नुवन्ति । चलसञ्चारप्रौद्योगिक्याः उन्नतिः जनाः कदापि कुत्रापि सम्पर्कं स्थापयितुं शक्नुवन्ति, येन क्षेत्रान्तरसञ्चारः सहकार्यं च प्रवर्तते । वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य क्षेत्रे अन्तर्राष्ट्रीयसहकार्यं अधिकाधिकं भवति, विभिन्नदेशेभ्यः वैज्ञानिकसंशोधनदलैः संयुक्तरूपेण कठिनसमस्याः अतिक्रान्ताः, द्रुतवैज्ञानिकप्रौद्योगिकीप्रगतिः च प्रवर्धिताः
सांस्कृतिकक्षेत्रम् अपि वैश्वीकरणेन गभीरं प्रभावितम् अस्ति । विभिन्नदेशेभ्यः सांस्कृतिकाः उत्पादाः विश्वे प्रसृताः, चलचित्रं, संगीतं, साहित्यं च इत्यादयः कलारूपाः राष्ट्रियसीमान् अतिक्रम्य जनानां आध्यात्मिकजीवनं समृद्धयन्ति विभिन्नसंस्कृतीनां मध्ये आदानप्रदानं एकीकरणं च निरन्तरं गहनं भवति, येन जनानां बहुसंस्कृतिवादस्य अवगमनं सम्मानं च वर्धते। परन्तु एतेन सांस्कृतिकसंरक्षणस्य, सांस्कृतिकपरिचयस्य च विषये केचन विचाराः अपि प्रेरिताः ।
वैश्वीकरणस्य सन्दर्भे शिक्षाक्षेत्रे अपि परिवर्तनं भवति । विदेशे अध्ययनं अधिकाधिकछात्राणां कृते विकल्पः जातः, अन्तर्राष्ट्रीयशैक्षिकविनिमयकार्यक्रमाः च निरन्तरं वर्धन्ते, येन वैश्विकदृष्टिकोणेन प्रतिभानां संवर्धनस्य अवसराः प्राप्यन्ते तत्सह, ऑनलाइन-शिक्षायाः विकासेन उच्चगुणवत्तायुक्ताः शैक्षिक-संसाधनानाम् अधिकव्यापक-प्रसारणं भवति, शैक्षिक-संसाधनानाम् भौगोलिक-अन्तरं च संकुचितं भवति
परन्तु वैश्वीकरणं सुचारु-नौकायानं न भवति, अपि च केचन आव्हानाः समस्याः च आनयति । यथा, आर्थिकवैश्वीकरणेन केषुचित् देशेषु प्रदेशेषु च उद्योगानां खोखलापनं भवितुम् अर्हति, यस्य परिणामेण कार्याणां हानिः भवितुम् अर्हति । सांस्कृतिकविनिमयस्य समये स्थानीयसंस्कृतेः प्रभावः भवितुम् अर्हति, सांस्कृतिकवैविध्यस्य च खतरा भवितुम् अर्हति । तदतिरिक्तं वैश्वीकरणेन आनितानां बहूनां समस्यानां निवारणे वैश्विकशासनव्यवस्थायां अद्यापि दोषाः अपूर्णताः च सन्ति ।
संक्षेपेण वैश्वीकरणं अपरिवर्तनीयप्रवृत्तिः अस्ति यद्यपि अस्मान् अवसरान् आनयति तथापि आव्हानानि अपि आनयति। अस्माभिः सक्रियरूपेण मुक्तेन समावेशी च मनोवृत्त्या प्रतिक्रिया दातुं, तस्य लाभाय पूर्णं क्रीडां दातुं, तया आनयमाणानां समस्यानां समाधानार्थं परिश्रमं कर्तुं, साधारणविकासः प्रगतिः च प्राप्तुं आवश्यकम्।