अन्तर्राष्ट्रीयकरणं तथा जनकल्याणकार्याणि : व्यावहारिकप्रयोगाः भविष्यस्य सम्भावनाश्च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीयकरणं न केवलं आर्थिकक्षेत्रे पारराष्ट्रीयव्यापारः, अपितु संस्कृतिः, शिक्षा, विज्ञानं, प्रौद्योगिकी च इत्यादिषु अनेकपक्षेषु अपि प्रतिबिम्बितम् अस्ति । सांस्कृतिकक्षेत्रे विभिन्नदेशानां राष्ट्राणां च संस्कृतिः विविधमार्गेण परस्परं प्रसारयति, एकीकृत्य च भवति । चलचित्र-दूरदर्शन-कृतयः, संगीत-कला-कृतयः, इत्यादयः राष्ट्रिय-सीमाः अतिक्रम्य जनानां आध्यात्मिक-जीवनं समृद्धयन्ति । शिक्षायाः दृष्ट्या अन्तर्राष्ट्रीयशैक्षणिकविनिमयः बहुधा भवति, छात्राः विद्वांसः च विभिन्नेषु देशेषु विद्यालयेषु शोधसंस्थासु च अध्ययनं कार्यं च कर्तुं समर्थाः भवन्ति, येन ज्ञानस्य प्रसारणं नवीनीकरणं च प्रवर्धते विशेषतः विज्ञानस्य प्रौद्योगिक्याः च क्षेत्रे एतत् सत्यम् अस्ति, यत्र वैश्विकसमस्यानां संयुक्तरूपेण निवारणाय अन्तर्राष्ट्रीयसहकारी अनुसंधानविकासपरियोजनानां उद्भवः निरन्तरं भवति
"अद्भुत अवकाशाः" महाविद्यालयस्य छात्राणां उष्णदानपदयात्रा किङ्ग्टॉन्ग्क्सिया क्रमाङ्क ५ मध्यविद्यालयं प्रति, उपरिष्टात् चीनदेशे जनकल्याणस्य कार्यवाही अस्ति। परन्तु यदि वयं स्वदृष्टिकोणस्य विस्तारं कुर्मः तर्हि अन्तर्राष्ट्रीयकरणेन सह तस्य सूक्ष्मसम्बन्धं आविष्कर्तुं शक्नुमः। सर्वप्रथमं, कार्येषु भागं गृह्णन्तः महाविद्यालयस्य छात्राः भिन्नप्रदेशेभ्यः आगच्छन्ति, स्वकीयाः सांस्कृतिकपृष्ठभूमिः, चिन्तनपद्धतिं च स्वैः सह आनयन्ति । एषा विविधता एव अन्तर्राष्ट्रीयकरणस्य अभिव्यक्तिः अस्ति । द्वितीयं, जनकल्याणकार्यैः प्रसारितानां परिचर्यायाः, सहायतायाः च अवधारणाः विश्वे सामान्याः सन्ति । एतादृशानां क्रियाकलापानाम् माध्यमेन वयं भविष्ये व्यापकस्य अन्तर्राष्ट्रीयजनकल्याणसहकार्यस्य अनुभवं आदर्शं च सञ्चयितुं शक्नुमः।
अधिकस्थूलदृष्ट्या अन्तर्राष्ट्रीयकरणस्य प्रवृत्तेः सामाजिकविकासे गहनः प्रभावः भवति । एतत् संसाधनानाम् इष्टतमविनियोगं प्रवर्धयति तथा च देशान् स्वस्य लाभाय पूर्णं क्रीडां दातुं साधारणविकासं प्राप्तुं च समर्थयति । तत्सह अन्तर्राष्ट्रीयीकरणं कतिपयानि आव्हानानि अपि आनयति, यथा सांस्कृतिकविग्रहाः, तीव्रप्रतियोगिता च । परन्तु यावत् यावत् वयं अन्तर्राष्ट्रीयकरणेन आनयितानां अवसरानां समुचितं प्रतिक्रियां दातुं सक्रियरूपेण च लाभं ग्रहीतुं शक्नुमः तावत् वयं निरन्तरं सामाजिकप्रगतिं प्रवर्धयितुं शक्नुमः।
भविष्ये अन्तर्राष्ट्रीयकरणस्य विकासप्रवृत्तिः अधिका स्पष्टा भविष्यति। अन्तर्जालस्य, कृत्रिमबुद्धेः इत्यादीनां प्रौद्योगिक्याः निरन्तरप्रगतेः कारणात् सूचनानां संसाधनानाञ्च प्रसारणं अधिकसुलभं कार्यकुशलं च भविष्यति । एतेन अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च अधिकं प्रवर्तयिष्यते। आर्थिकक्षेत्रे वैश्विक औद्योगिकशृङ्खला अधिकं निकटतया एकीकृता भविष्यति, देशान्तरेषु व्यापारविनिमयः अधिकवारं गहनतया च भविष्यति शिक्षाक्षेत्रे ऑनलाइनशिक्षायाः लोकप्रियतायाः कारणात् उच्चगुणवत्तायुक्ताः शैक्षिकसंसाधनाः राष्ट्रियसीमाः पारं कर्तुं अधिकाधिकजनानाम् लाभाय च सक्षमाः भविष्यन्ति। सांस्कृतिकक्षेत्रे विभिन्नदेशानां संस्कृतिः परस्परं शिक्षयिष्यति, अधिकं च एकीकृत्य अधिकं रङ्गिणं वैश्विकं सांस्कृतिकं परिदृश्यं निर्मास्यति।
व्यक्तिनां कृते अन्तर्राष्ट्रीयकरणम् अपि अधिकान् अवसरान्, आव्हानानि च आनयति । एकतः जनानां भिन्नसंस्कृतीनां अवधारणानां च संपर्कस्य, क्षितिजस्य विस्तारस्य, समग्रगुणवत्तायाः च अधिकाः अवसराः प्राप्यन्ते । अपरपक्षे तेषां प्रतिस्पर्धात्मकतां वर्धयितुं निरन्तरं नूतनवातावरणेषु अनुकूलतां प्राप्तुं च आवश्यकता वर्तते। अन्तर्राष्ट्रीयकरणस्य प्रवृत्तेः अनुकूलतां प्राप्तुं व्यक्तिभिः पार-सांस्कृतिकसञ्चारकौशलस्य विकासः, बहुभाषासु निपुणता, अभिनवचिन्तनं, वैश्विकदृष्टिकोणं च आवश्यकम्
संक्षेपेण अन्तर्राष्ट्रीयीकरणं अनिवारणीयप्रवृत्तिः अस्ति तथा च विभिन्नक्षेत्रेषु महत्त्वपूर्णा भूमिका अस्ति। अस्माभिः अन्तर्राष्ट्रीयकरणं सक्रियरूपेण आलिंगितव्यं, तया आनयमाणानां अवसरानां पूर्णतया उपयोगः करणीयः, सामाजिकविकासस्य व्यक्तिगतवृद्धेः च उत्तमं भविष्यं निर्मातव्यम् |.