बहुभाषिकस्विचिंग् : संचारस्य शिक्षायाश्च एकः नूतनः प्रवृत्तिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
पारसांस्कृतिकसञ्चारस्य बहुभाषिकस्विचिंग् महत्त्वपूर्णां भूमिकां निर्वहति । अन्तर्राष्ट्रीयव्यापारवार्तालापेषु, शैक्षणिकगोष्ठीषु अन्येषु च अवसरेषु जनानां प्रायः सूचनानां समीचीनसञ्चारं, अवगमनं च सुनिश्चित्य भिन्नभाषासु लचीलतया परिवर्तनस्य आवश्यकता भवति उदाहरणार्थं, बहुदेशेभ्यः उद्यमाः सम्मिलिताः सहकार्यवार्तायां प्रतिभागिनः परपक्षस्य भाषापृष्ठभूमिं संचारस्य आवश्यकतां च आधारीकृत्य कदापि आङ्ग्लभाषातः फ्रेंचभाषायां, जर्मनभाषायां वा चीनीभाषायां परिवर्तनं कर्तुं शक्नुवन्ति
शिक्षाक्षेत्रे बहुभाषिकपरिवर्तनेन अपि नूतनाः अवसराः, आव्हानानि च आनयन्ति । एकतः छात्राणां कृते व्यापकं शिक्षणक्षितिजं संसाधनं च प्रदाति । छात्राः विभिन्नभाषासु परिवर्तनं कृत्वा विश्वस्य उच्चगुणवत्तायुक्तानि शैक्षिकसामग्रीणि प्राप्तुं शक्नुवन्ति। अपरपक्षे शिक्षाविदां कृते छात्रान् बहुभाषाणां शिक्षणाय, परिवर्तनाय च प्रभावीरूपेण मार्गदर्शनं कथं करणीयम् इति समाधानं करणीयम् इति तात्कालिकसमस्या अभवत् ।
दक्षिणकोरियादेशस्य शिक्षां उदाहरणरूपेण गृहीत्वा शिक्षणप्रक्रियायाः कालखण्डे कोरियादेशस्य छात्राः न केवलं स्वकीयभाषायां कोरियाभाषायां निपुणाः भवेयुः, अपितु आङ्ग्लभाषायाः अन्याः अन्तर्राष्ट्रीयभाषाः अपि शिक्षितव्याः। कक्षायां शिक्षकाः शिक्षणसामग्रीणां छात्राणां भाषाक्षमतायाः च आधारेण समये बहुभाषास्विचिंगशिक्षणं कर्तुं शक्नुवन्ति। यथा, वैज्ञानिकज्ञानस्य व्याख्याने अन्तर्राष्ट्रीय-अत्याधुनिकसंशोधनपरिणामाः आङ्ग्लभाषायां प्रवर्तन्ते, ततः कोरियाभाषायां व्याख्याताः, एकीकृताः च भवन्ति
तदतिरिक्तं बहुभाषिकस्विचिंग् इत्यस्य सांस्कृतिकविरासतां नवीनतायां च प्रभावः भवति । विभिन्नाः भाषाः स्वकीयाः अद्वितीयाः सांस्कृतिकाः अभिप्रायं वहन्ति बहुभाषिकस्विचिंग् इत्यस्य माध्यमेन जनाः विविधसंस्कृतीनां अधिकगहनतया अवगन्तुं, उत्तराधिकारं च प्राप्तुं शक्नुवन्ति । तत्सह सांस्कृतिकनवीनीकरणस्य, एकीकरणस्य च सम्भावना अपि प्रदाति ।
परन्तु बहुभाषिकपरिवर्तनं सुलभं नास्ति, तस्य च केचन कष्टानि, आव्हानानि च सन्ति । प्रथमं भाषाक्षमतायाः सीमा । सुचारुबहुभाषिकस्विचिंग् प्राप्तुं भवतः उच्चस्तरीयभाषाप्रवीणता, प्रवीणभाषारूपान्तरणकौशलं च भवितुम् आवश्यकम् । अधिकांशजनानां कृते विदेशीयभाषायां निपुणतां प्राप्तुं सुकरं नास्ति, किं पुनः बहुभाषाणां मध्ये स्वतन्त्रतया परिवर्तनं कर्तुं । द्वितीयं बहुभाषिकपरिवर्तनस्य समये सांस्कृतिकभेदाः अपि दुर्बोधतां जनयितुं शक्नुवन्ति । विभिन्नभाषायाः पृष्ठतः सांस्कृतिकतर्कस्य चिन्तनपद्धतिषु च भेदाः सन्ति स्विचिंग् प्रक्रियायाः समये यदि एते भेदाः पूर्णतया न अवगताः भवन्ति तर्हि सूचनासञ्चारस्य व्यभिचारः भवितुम् अर्हति
कठिनतायाः अभावेऽपि बहुभाषिकपरिवर्तनस्य प्रवृत्तिः अनिवारणीया अस्ति । अस्याः प्रवृत्तेः अनुकूलतां प्राप्तुं व्यक्तिनां समाजस्य च सक्रियपरिहारस्य आवश्यकता वर्तते । व्यक्तिभिः भाषाशिक्षणं सुदृढं कृत्वा बहुभाषिकक्षमतासु सुधारः करणीयः। विद्यालयाः शैक्षिकसंस्थाः च शिक्षणपद्धतीनां अनुकूलनं कुर्वन्तु तथा च छात्राणां बहुभाषिकचिन्तनस्य स्विचिंगक्षमतायाः च संवर्धनं कुर्वन्तु। समाजेन बहुभाषिकसञ्चारस्य अधिकानि मञ्चानि अवसरानि च प्रदातव्यानि तथा च भाषासंस्कृतेः एकीकरणं विकासं च प्रवर्तयेत्।
संक्षेपेण बहुभाषिकपरिवर्तनं अद्यतनसमाजस्य भाषासञ्चारस्य महत्त्वपूर्णं वैशिष्ट्यं विकासदिशा च अस्ति। अस्माभिः तस्य मूल्यं आव्हानानि च पूर्णतया अवगत्य वैश्विकविनिमयस्य सहकार्यस्य च उत्तमप्रवर्धनार्थं तेषां सक्रियरूपेण प्रतिक्रिया कर्तव्या।