कृत्रिमबुद्धेः क्षेत्रे निगमदिग्गजानां मध्ये प्रतिस्पर्धायाः अन्तर्राष्ट्रीयकरणस्य च प्रवृत्तयः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विज्ञानस्य प्रौद्योगिक्याः च निरन्तरप्रगतेः कारणात् आर्थिकवृद्धेः सामाजिकविकासस्य च प्रवर्धने कृत्रिमबुद्धिः महत्त्वपूर्णा शक्तिः अभवत् । चीनस्य प्रौद्योगिकी-उद्योगे अग्रणीरूपेण अलीबाबा-टेन्सेण्ट्-योः कृत्रिमबुद्धेः क्षेत्रे बहु संसाधनं निवेशितम् अस्ति । तेषां स्पर्धा न केवलं प्रौद्योगिकीसंशोधनविकासयोः प्रतिबिम्बिता भवति, अपितु विपण्यभागस्य स्पर्धा प्रतिभानां परिचयः च अन्तर्भवति
प्रौद्योगिकीसंशोधनविकासस्य दृष्ट्या द्वयोः कम्पनयोः एल्गोरिदमसटीकता, आँकडासंसाधनक्षमता, कृत्रिमबुद्धेः अनुप्रयोगपरिदृश्यानि च सुधारयितुम् कठिनं कार्यं कुर्वतः सन्ति अलीबाबा-संस्थायाः शक्तिशालिनः ई-वाणिज्य-मञ्चः, क्लाउड्-कम्प्यूटिङ्ग्-सेवाः च बुद्धिमान् अनुशंसाः, रसद-अनुकूलनम् इत्यादिषु क्षेत्रेषु उल्लेखनीयं परिणामं प्राप्तवान् टेन्सेन्ट् बुद्धिमान् ग्राहकसेवा, सामग्रीनिर्माणम् इत्यादिषु पक्षेषु अनुप्रयोगानाम् विकासाय स्वस्य सामाजिकजालस्य, गेमिंगव्यापारस्य च उपरि निर्भरं भवति ।
विपण्यभागस्य स्पर्धायां द्वयोः पक्षयोः सक्रियरूपेण आन्तरिकविदेशीयविपण्यविस्तारः भवति । अलीबाबा अन्तर्राष्ट्रीयउद्यमैः सह सहकार्यं कृत्वा वैश्विकव्यापारे आपूर्तिशृङ्खलाप्रबन्धने च स्वस्य कृत्रिमबुद्धिप्रौद्योगिकीम् प्रयोजयति । टेन्सेन्ट् निवेशस्य सहकार्यस्य च माध्यमेन विदेशेषु स्वस्य क्रीडासु सामाजिकोत्पादनेषु च कृत्रिमबुद्धिकार्यं प्रवर्धयति ।
कृत्रिमबुद्धिक्षेत्रे उद्यमानाम् विकासाय प्रतिभानां परिचयः महत्त्वपूर्णः अस्ति । अलीबाबा, टेन्सेण्ट् च देशविदेशेषु शीर्षस्थवैज्ञानिकान् अभियंतान् च आकर्षित्वा सशक्तं अनुसंधानविकासदलं निर्मितवन्तौ । एतेषां प्रतिभानां सङ्ग्रहः कम्पनीयाः प्रौद्योगिकी-नवीनीकरणाय शक्ति-प्रवाहं निरन्तरं प्रदाति ।
तथापि एषा स्पर्धा केवलं घरेलुः एव नास्ति । अन्तर्राष्ट्रीयकरणस्य सन्दर्भे वैश्विकप्रौद्योगिकीकम्पनयः कृत्रिमबुद्धेः क्षेत्रे आज्ञाकारी ऊर्ध्वतां प्राप्तुं स्पर्धां कुर्वन्ति । अमेरिकादेशस्य गूगल, अमेजन, चीनदेशस्य बैडु, हुवावे इत्यादीनि कम्पनयः अपि सक्रियरूपेण परिनियोजयन्ति । अन्तर्राष्ट्रीयप्रतिस्पर्धायाः तीव्रीकरणाय उद्यमानाम् वैश्विकविपण्ये विशिष्टतां प्राप्तुं स्वस्य मूलप्रतिस्पर्धायाः निरन्तरं सुधारः आवश्यकः अस्ति ।
अन्तर्राष्ट्रीयकरणं न केवलं उद्यमानाम् कृते व्यापकं विपण्यं संसाधनं च आनयति, अपितु अनेकानि आव्हानानि अपि आनयति । विभिन्नदेशानां क्षेत्राणां च कानूनविनियमाः, सांस्कृतिकभेदाः, उपयोक्तृआवश्यकता इत्यादयः उद्यमानाम् अनुकूलनं समाधानं च कर्तुं प्रवृत्ताः भवन्ति । तस्मिन् एव काले अन्तर्राष्ट्रीयविपण्ये अनिश्चिततायाः जोखिमानां च कारणेन उद्यमानाम् सामरिकनिर्णयनिर्माणस्य जोखिमप्रबन्धनक्षमतायाः च अधिकानि आवश्यकतानि अपि अग्रे स्थापितानि सन्ति
अन्तर्राष्ट्रीयचुनौत्यस्य सामना कर्तुं प्रक्रियायां कम्पनीभिः अन्तर्राष्ट्रीयसहकार्यं आदानप्रदानं च सुदृढं कर्तुं आवश्यकता वर्तते। अन्तर्राष्ट्रीयउद्यमैः शोधसंस्थाभिः च सहकार्यं कृत्वा वयं संयुक्तरूपेण तकनीकीसमस्याः अतिक्रम्य अनुभवं संसाधनं च साझां कुर्मः। तदतिरिक्तं कम्पनीनां स्थानीयकरणरणनीतिषु अपि ध्यानं दत्तुं आवश्यकं भवति तथा च स्थानीयप्रयोक्तृणां आवश्यकतानां पूर्तये विभिन्नदेशानां क्षेत्राणां च लक्षणानाम् आधारेण अनुकूलितं उत्पादं सेवां च विकसितुं आवश्यकम्।
संक्षेपेण कृत्रिमबुद्धेः क्षेत्रे अलीबाबा समूहः, टेन्सेण्ट् होल्डिङ्ग्स् लिमिटेड् इत्यादीनां कम्पनीनां मध्ये स्पर्धा अन्तर्राष्ट्रीयप्रवृत्तेः सूक्ष्मविश्वः अस्ति अस्मिन् क्रमे वैश्विकविपण्ये स्थायिविकासं प्राप्तुं कम्पनीनां निरन्तरं नवीनतां परिवर्तनस्य अनुकूलनं च आवश्यकम् अस्ति ।